Occurrences

Baudhāyanadharmasūtra
Kātyāyanaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Arthaśāstra
Aṣṭādhyāyī
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Matsyapurāṇa
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Śyainikaśāstra
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 3, 3, 6.1 retovasiktā nāma māṃsaṃ vyāghravṛkaśyenādibhir anyatamena vā hatam ānayitvā śrapayitvā sāyamprātaragnihotraṃ hutvā yatyatithivratibhyaś ca dattvāthetaraccheṣabhakṣāḥ //
Kātyāyanaśrautasūtra
KātyŚS, 15, 9, 30.0 siṃhavṛkavyāghralomāni cāvapati //
Āpastambaśrautasūtra
ĀpŚS, 19, 2, 10.3 karkandhusaktubhir vṛkalomabhiś caindram //
Śatapathabrāhmaṇa
ŚBM, 5, 5, 4, 18.2 siṃhalomāni vṛkalomāni śārdūlalomānīty āvapaty etadvai tataḥ samabhavadyadenaṃ somo 'tyapavata tenaivainametatsamardhayati kṛtsnaṃ karoti tasmādetānyāvapati //
Arthaśāstra
ArthaŚ, 14, 1, 17.1 śṛṅgigautamavṛkakaṇṭakāramayūrapadīyogo guñjālāṅgalīviṣamūlikeṅgudīyogaḥ karavīrākṣipīlukārkamṛgamāraṇīyogo madanakodravakvāthayukto hastikarṇapalāśakvāthayukto vā madanayogaḥ //
ArthaŚ, 14, 3, 1.1 mārjāroṣṭravṛkavarāhaśvāvidvāgulīnaptṛkākolūkānām anyeṣāṃ vā niśācarāṇāṃ sattvānām ekasya dvayor bahūnāṃ vā dakṣiṇāni vāmāni cākṣīṇi gṛhītvā dvidhā cūrṇaṃ kārayet //
Aṣṭādhyāyī
Aṣṭādhyāyī, 5, 4, 41.0 vṛkajyeṣṭhābhyāṃ tiltātilau ca chandasi //
Lalitavistara
LalVis, 7, 1.26 kākolūkagṛdhravṛkaśṛgālaśabdāścāntarhitā abhūvan /
Mahābhārata
MBh, 7, 130, 40.2 niśāmukhe vaḍavṛkagṛdhramodanaṃ mahātmanāṃ nṛpavarayuddham adbhutam //
MBh, 9, 22, 75.1 vṛkagṛdhraśṛgālānāṃ tumule modane 'hani /
MBh, 9, 35, 27.2 vṛkatrāsācca lobhācca samutsṛjya prajagmatuḥ //
MBh, 9, 44, 79.1 garuḍānanāḥ khaḍgamukhā vṛkakākamukhāstathā /
MBh, 9, 44, 94.1 hastināsāḥ kūrmanāsā vṛkanāsāstathāpare /
MBh, 12, 132, 2.1 adharmo dharma ityetad yathā vṛkapadaṃ tathā /
MBh, 12, 138, 25.2 vṛkavaccāvalumpeta śaśavacca viniṣpatet //
Manusmṛti
ManuS, 7, 106.2 vṛkavac cāvalumpeta śaśavac ca viniṣpatet //
Rāmāyaṇa
Rām, Ār, 2, 2.1 nānāmṛgagaṇākīrṇaṃ śārdūlavṛkasevitam /
Rām, Yu, 41, 28.1 vṛkasiṃhamukhair yuktaṃ kharaiḥ kanakabhūṣaṇaiḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 48.2 mārjāramūṣakavyāghravṛkababhrutarakṣavaḥ //
AHS, Cikitsitasthāna, 5, 6.2 kākolūkavṛkadvīpigavāśvanakuloragam //
AHS, Utt., 38, 12.1 śṛgālāśvatarāśvarkṣadvīpivyāghravṛkādayaḥ /
Daśakumāracarita
DKCar, 2, 8, 115.0 atra hi vyāyāmotkarṣādāpatsūpakartā dīrghādhvalaṅghanakṣamo jaṅghājavaḥ kaphāpacayādārogyaikamūlam āśayāgnidīptiḥ medo'pakarṣād aṅgānāṃ sthairyakārkaśyātilāghavādīni śītoṣṇavātavarṣakṣutpipāsāsahatvam sattvānāmavasthāntareṣu cittaceṣṭitajñānam hariṇagavalagavayādivadhena sasyalopapratikriyā vṛkavyāghrādighātena sthalapathaśalyaśodhanam śailāṭavīpradeśānāṃ vividhakarmakṣamāṇāmālocanam āṭavikavargaviśrambhaṇam utsāhaśaktisaṃdhukṣaṇena pratyanīkavitrāsanamiti bahutamā guṇāḥ //
Matsyapurāṇa
MPur, 154, 535.1 vṛkānanāyudhadharā nānākavacabhūṣaṇāḥ /
Suśrutasaṃhitā
Su, Sū., 7, 10.1 tatra svastikayantrāṇi aṣṭādaśāṅgulapramāṇāni siṃhavyāghravṛkatarakṣvṛkṣadvīpimārjāraśṛgālamṛgair ivārukakākakaṅkakuraracāsabhāsaśaśaghātyulūkacilliśyenagṛdhrakrauñcabhṛṅgarājāñjalikarṇāvabhañjananandīmukhamukhāni masūrākṛtibhiḥ kīlair avabaddhāni mūle 'ṅkuśavad āvṛttavāraṅgāṇi asthividaṣṭaśalyoddharaṇārtham upadiśyante //
Su, Sū., 46, 72.1 siṃhavyāghravṛkatarakṣvṛkṣadvīpimārjāraśṛgālamṛgervārukaprabhṛtayo guhāśayāḥ //
Tantrākhyāyikā
TAkhy, 1, 445.1 asti kasmiṃścid vanoddeśe vṛkajambukakarabhasahito vajradanto nāma siṃhaḥ prativasati sma //
Viṣṇupurāṇa
ViPur, 3, 18, 78.2 śvā bhūtvā tvaṃ śṛgālo 'bhūrvṛkatvaṃ sāmprataṃ gataḥ //
ViPur, 5, 32, 4.1 vṛkādyāśca sutā mādryāṃ gātravatpramukhānsutān /
Viṣṇusmṛti
ViSmṛ, 5, 137.1 divā paśūnāṃ vṛkādyupaghāte pāle tv anāyati pāladoṣaḥ //
Bhāgavatapurāṇa
BhāgPur, 4, 6, 21.1 karṇāntraikapadāśvāsyair nirjuṣṭaṃ vṛkanābhibhiḥ /
BhāgPur, 4, 24, 2.2 pratīcīṃ vṛkasaṃjñāya turyāṃ draviṇase vibhuḥ //
Garuḍapurāṇa
GarPur, 1, 65, 119.2 kravyādarūpairhastaiśca vṛkakākādisannibhaiḥ //
GarPur, 1, 76, 4.2 dvīpivṛkaśarabhakuñjarasiṃhavyāghrādayo hiṃsrāḥ //
GarPur, 1, 77, 4.1 kākāśvarāsabhasṛgālavṛkograrūpairgṛdhraiḥ samāṃsarudhirārdramukhairupetāḥ /
Śyainikaśāstra
Śyainikaśāstra, 3, 22.1 tathā dharmmārjanamapi vṛkavyāghrādihiṃsanāt /
Parāśaradharmasaṃhitā
ParDhSmṛti, 5, 1.1 vṛkaśvānasṛgālādyair daṣṭo yas tu dvijottamaḥ /
ParDhSmṛti, 6, 4.1 vṛkakākakapotānāṃ śāritittirighātakaḥ /
ParDhSmṛti, 6, 11.1 vṛkajambūkaṛkṣāṇāṃ tarakṣuśvānaghātakaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 209, 108.1 vṛkaśvānakharoṣṭrāṃśca sūkarīṃ grāmajātikām /