Occurrences

Āpastambaśrautasūtra
Ṛgveda
Ṛgvedakhilāni
Arthaśāstra
Mahābhārata
Viṣṇusmṛti
Dhanvantarinighaṇṭu
Rājanighaṇṭu

Āpastambaśrautasūtra
ĀpŚS, 7, 22, 6.1 hṛdayaṃ jihvā vakṣo yakṛd vṛkyau savyaṃ dor ubhe pārśve dakṣiṇā śroṇir gudatṛtīyam iti daivatāni /
Ṛgveda
ṚV, 1, 116, 16.1 śatam meṣān vṛkye cakṣadānam ṛjrāśvaṃ tam pitāndhaṃ cakāra /
ṚV, 1, 117, 17.1 śatam meṣān vṛkye māmahānaṃ tamaḥ praṇītam aśivena pitrā /
ṚV, 1, 117, 18.1 śunam andhāya bharam ahvayat sā vṛkīr aśvinā vṛṣaṇā nareti /
ṚV, 1, 183, 4.1 mā vāṃ vṛko mā vṛkīr ā dadharṣīn mā pari varktam uta māti dhaktam /
ṚV, 6, 51, 6.1 mā no vṛkāya vṛkye samasmā aghāyate rīradhatā yajatrāḥ /
ṚV, 10, 127, 6.1 yāvayā vṛkyaṃ vṛkaṃ yavaya stenam ūrmye /
Ṛgvedakhilāni
ṚVKh, 1, 12, 7.1 havantam meṣān vṛkye śivāyai pitā cakāra ṛṣim andham aśvinā /
ṚVKh, 4, 5, 21.2 śatrūṃr anvicchatī kṛtye vṛkīvāvivṛto gṛhān //
Arthaśāstra
ArthaŚ, 14, 4, 2.1 śleṣmātakakapitthadantidantaśaṭhagojiśirīṣapāṭalībalāsyonāgapunarnavāśvetavāraṇakvāthayuktam candanasālāvṛkīlohitayuktaṃ nejanodakaṃ rājopabhogyānāṃ guhyaprakṣālanaṃ strīṇām senāyāśca viṣapratīkāraḥ //
Mahābhārata
MBh, 12, 169, 12.3 vṛkīvoraṇam āsādya mṛtyur ādāya gacchati //
MBh, 12, 309, 19.2 vṛkīvoraṇam āsādya mṛtyur ādāya gacchati //
Viṣṇusmṛti
ViSmṛ, 20, 42.2 vṛkīvoraṇam āsādya mṛtyur ādāya gacchati //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 69.3 varatiktā bṛhattiktā pāṭhikā sthāpanī vṛkī //
Rājanighaṇṭu
RājNigh, Pipp., 120.2 tiktapuṣpā bṛhattiktā dīpanī triśirā vṛkī /