Occurrences

Carakasaṃhitā

Carakasaṃhitā
Ca, Sū., 17, 94.1 hṛdaye klomni yakṛti plīhni kukṣau ca vṛkkayoḥ /
Ca, Sū., 17, 101.1 athāsāṃ vidradhīnāṃ sādhyāsādhyatvaviśeṣajñānārthaṃ sthānakṛtaṃ liṅgaviśeṣamupadekṣyāmaḥ tatra pradhānamarmajāyāṃ vidradhyāṃ hṛdghaṭṭanatamakapramohakāsaśvāsāḥ klomajāyāṃ pipāsāmukhaśoṣagalagrahāḥ yakṛjjāyāṃ śvāsaḥ plīhajāyāmucchvāsoparodhaḥ kukṣijāyāṃ kukṣipārśvāntarāṃsaśūlaṃ vṛkkajāyāṃ pṛṣṭhakaṭigrahaḥ nābhijāyāṃ hikkā vaṅkṣaṇajāyāṃ sakthisādaḥ bastijāyāṃ kṛcchrapūtimūtravarcastvaṃ ceti //
Ca, Vim., 5, 6.7 medovahānāṃ srotasāṃ vṛkkau mūlaṃ vapāvahanaṃ ca /
Ca, Śār., 3, 6.3 yāni khalvasya garbhasya mātṛjāni yāni cāsya mātṛtaḥ sambhavataḥ sambhavanti tānyanuvyākhyāsyāmaḥ tad yathā tvak ca lohitaṃ ca māṃsaṃ ca medaśca nābhiśca hṛdayaṃ ca kloma ca yakṛcca plīhā ca vṛkkau ca bastiśca purīṣādhānaṃ cāmāśayaśca pakvāśayaścottaragudaṃ cādharagudaṃ ca kṣudrāntraṃ ca sthūlāntraṃ ca vapā ca vapāvahanaṃ ceti //
Ca, Śār., 7, 10.0 pañcadaśa koṣṭhāṅgāni tadyathā nābhiśca hṛdayaṃ ca kloma ca yakṛcca plīhā ca vṛkkau ca vastiśca purīṣādhāraśca āmāśayaśca pakvāśayaśca uttaragudaṃ ca adharagudaṃ ca kṣudrāntraṃ ca sthūlāntraṃ ca vapāvahanaṃ ceti //