Occurrences

Garuḍapurāṇa

Garuḍapurāṇa
GarPur, 1, 27, 1.3 rudro raudreṇa rūpeṇa tvaṃ devi rakṣa rakṣa māṃ hrūṃ māṃ hrūṃ pha pha pha ṭhaṭhaḥ skandamekhalābālagrahaśatruviṣahārī oṃ śāle māle hara hara viṣoṅkārarahiviṣavege hāṃ hāṃ śavari huṃ śavari ā kaulavegeśe sarve viñcameghamāle sarvanāgādiviṣaharaṇam //
GarPur, 1, 68, 6.1 teṣāṃ tu patatāṃ vegādvimānena vihāyasā /
GarPur, 1, 106, 22.1 akāryakāriṇāṃ dānaṃ vego nadyāstu śuddhikṛt /
GarPur, 1, 114, 28.1 atyambupānaṃ kaṭhināśanaṃ ca dhātukṣayo vegavidhāraṇaṃ ca /
GarPur, 1, 145, 32.1 duryodhano 'tha vegena gadāmādāya vīryavān /
GarPur, 1, 147, 36.1 bahireva bahirvege tāpo 'pi ca sa sādhitaḥ /
GarPur, 1, 147, 41.2 jvaravego 'dhikastṛṣṇā pralāpaḥ śvasanaṃ bhramaḥ //
GarPur, 1, 147, 69.1 vegaṃ kṛtvā viṣaṃ yadvadāśaye nayate balam /
GarPur, 1, 149, 6.1 karoti śuṣkakāsaṃ ca mahāvegarujāsvanam /
GarPur, 1, 149, 8.1 pratataṃ kāsavege ca jyotiṣāmiva darśanam /
GarPur, 1, 150, 8.1 karoti tīvravegaṃ ca śvāsaṃ prāṇopatāpinam /
GarPur, 1, 150, 8.2 pratāmyettasya vegena ṣṭhīvanānte kṣaṇaṃ sukhī //
GarPur, 1, 151, 6.1 cireṇa yamalairvegairyā hikkā sampravartate /
GarPur, 1, 151, 10.2 mahāśūlā mahāśabdā mahāvegā mahābalā //
GarPur, 1, 152, 4.2 sāhasaṃ vegasaṃrodhaḥ śukraujaḥsnehasaṃkṣayaḥ //
GarPur, 1, 155, 30.1 doṣaistu madamūrchāyāṃ kṛtavegeṣu dehinām /
GarPur, 1, 156, 13.1 gatamūtraśakṛdvegadhāraṇāt tadudīraṇāt /
GarPur, 1, 159, 5.1 hastī matta ivājasraṃ mūtraṃ vegavivarjitam /
GarPur, 1, 160, 56.2 agnivarṇabalabhraṃśo vegānāṃ vā pravartanam //
GarPur, 1, 161, 11.1 nābhimantraśca viṣṭabhya vegaṃ kṛtvā praṇaśyati /
GarPur, 1, 162, 27.1 rodho vegasya vallūramajīrṇaśramamaithunam /
GarPur, 1, 163, 4.1 tṛṣṇābhiyogādvegānāṃ viṣamācca pravartanāt /
GarPur, 1, 164, 34.2 nātisaṃjñāsti majjāsthinetravegasvarakṣayaḥ //
GarPur, 1, 166, 22.1 antardhātugataścaiva vegastambhaṃ ca netrayoḥ /
GarPur, 1, 166, 27.1 gātravege bhavetsvāsthyaṃ sarveṣvākṣepaṇena tat /
GarPur, 1, 167, 19.2 atyāhārābhighātācca vegodīraṇacāraṇaiḥ //
GarPur, 1, 167, 26.1 apāno rūkṣagurvannavegāghātātivāhanaiḥ /