Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Kāmasūtra
Bhāratamañjarī
Garuḍapurāṇa
Nāḍīparīkṣā

Carakasaṃhitā
Ca, Sū., 30, 24.2 tatra śārīramānasābhyāṃ rogābhyāmanabhidrutasya viśeṣeṇa yauvanavataḥ samarthānugatabalavīryayaśaḥpauruṣaparākramasya jñānavijñānendriyendriyārthabalasamudaye vartamānasya paramarddhiruciravividhopabhogasya samṛddhasarvārambhasya yatheṣṭavicāriṇaḥ sukhamāyurucyate asukhamato viparyayeṇa hitaiṣiṇaḥ punarbhūtānāṃ parasvāduparatasya satyavādinaḥ śamaparasya parīkṣyakāriṇo 'pramattasya trivargaṃ paraspareṇānupahatam upasevamānasya pūjārhasampūjakasya jñānavijñānopaśamaśīlasya vṛddhopasevinaḥ suniyatarāgaroṣerṣyāmadamānavegasya satataṃ vividhapradānaparasya tapojñānapraśamanityasyādhyātmavidas tatparasya lokamimaṃ cāmuṃ cāvekṣamāṇasya smṛtimatimato hitam āyurucyate ahitam ato viparyayeṇa //
Ca, Cik., 3, 41.2 bahirvegasya liṅgāni sukhasādhyatvameva ca //
Mahābhārata
MBh, 3, 157, 59.2 na vegaṃ dhārayāmāsur gadāvegasya vegitāḥ //
MBh, 6, 92, 13.2 mārutoddhūtavegasya sāgarasyeva parvaṇi //
MBh, 6, 96, 21.2 mārutoddhūtavegasya samudrasyeva parvaṇi /
MBh, 7, 96, 12.2 mārutoddhūtavegasya sāgarasyeva parvaṇi //
MBh, 8, 54, 8.1 tasyātivegasya raṇe 'tivegaṃ nāśaknuvan dhārayituṃ tvadīyāḥ /
Rāmāyaṇa
Rām, Ay, 6, 27.2 parvasūdīrṇavegasya sāgarasyeva nisvanaḥ //
Rām, Ki, 66, 7.1 tasyāhaṃ śīghravegasya śīghragasya mahātmanaḥ /
Rām, Yu, 88, 7.2 kārmukād bhīmavegasya daśagrīvasya dhīmataḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 5, 75.1 avidhāritavegasya yakṣmā na labhate 'ntaram /
Kāmasūtra
KāSū, 2, 1, 13.2 ciravege nāyake striyo 'nurajyante śīghravegasya bhāvam anāsādyāvasāne 'bhyasūyinyo bhavanti /
KāSū, 2, 1, 19.2 sāmānye api bhrāntisaṃskāre kulālacakrasya bhramarakasya vā bhrāntāv eva vartamānasya prārambhe mandavegatā tataśca krameṇa pūraṇam vegasyetyupapadyate /
KāSū, 7, 2, 3.0 aupariṣṭakaṃ mandavegasya gatavayaso vyāyatasya śrāntasya ca rāgapratyānayanam //
Bhāratamañjarī
BhāMañj, 5, 8.2 taddīrghasaṃbhṛtasyāntarmanyuvegasya jṛmbhitam //
Garuḍapurāṇa
GarPur, 1, 162, 27.1 rodho vegasya vallūramajīrṇaśramamaithunam /
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 47.1 ruddhavegasya bālasya śalyaviddhasya pittavat /