Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Kāmasūtra
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Yājñavalkyasmṛti
Śikṣāsamuccaya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Kṛṣiparāśara
Rasaratnasamuccaya
Rasaratnākara
Rasārṇava
Ānandakanda
Dhanurveda
Kokilasaṃdeśa
Rasasaṃketakalikā
Tarkasaṃgraha

Atharvaveda (Paippalāda)
AVP, 10, 4, 6.1 apām iva vegaḥ pra śṛṇīta śatrūn diśodiśo rabhamāṇāḥ sam eta /
Atharvaveda (Śaunaka)
AVŚ, 12, 1, 18.1 mahat sadhasthaṃ mahatī babhūvitha mahān vega ejathur vepathuṣ ṭe /
Buddhacarita
BCar, 1, 51.1 sa pārthivāntaḥpurasaṃnikarṣaṃ kumārajanmāgataharṣavegaḥ /
BCar, 13, 6.2 yāsyāmi tāvadvratamasya bhettuṃ setuṃ nadīvega ivātivṛddhaḥ //
BCar, 13, 29.1 viṣvag vavau vāyurudīrṇavegastārā na rejurna babhau śaśāṅkaḥ /
Carakasaṃhitā
Ca, Sū., 14, 43.1 svedanadravyāṇāṃ punarmūlaphalapatraśuṅgādīnāṃ mṛgaśakunapiśitaśiraspadādīnāmuṣṇasvabhāvānāṃ vā yathārhamamlalavaṇasnehopasaṃhitānāṃ mūtrakṣīrādīnāṃ vā kumbhyāṃ bāṣpamanudvamantyāmutkvathitānāṃ nāḍyā śareṣīkāvaṃśadalakarañjārkapatrānyatamakṛtayā gajāgrahastasaṃsthānayā vyāmadīrghayā vyāmārdhadīrghayā vā vyāmacaturbhāgāṣṭabhāgamūlāgrapariṇāhasrotasā sarvato vātaharapatrasaṃvṛtacchidrayā dvistrirvā vināmitayā vātaharasiddhasnehābhyaktagātro bāṣpamupaharet bāṣpo hyanṛjugāmī vihatacaṇḍavegastvacam avidahan sukhaṃ svedayatīti nāḍīsvedaḥ //
Ca, Cik., 3, 33.1 antarvego bahirvego dvividhaḥ punarucyate /
Ca, Cik., 3, 87.2 santāpo madhyavegaśca vātaśleṣmajvarākṛtiḥ //
Ca, Cik., 3, 136.2 jvaravego 'dhikastṛṣṇā pralāpaḥ śvasanaṃ bhramaḥ //
Ca, Cik., 2, 3, 19.2 prayuṅkte yaḥ payaścānu nityavegaḥ sa nā bhavet //
Mahābhārata
MBh, 1, 25, 26.13 sa tacchrutvā pitur vākyaṃ bhīmavego 'ntarikṣagaḥ /
MBh, 1, 29, 1.3 praviveśa balāt pakṣī vārivega ivārṇavam //
MBh, 1, 128, 4.95 vegaṃ cakre mahāvego dhanurjyām avamṛjya ca /
MBh, 1, 151, 4.1 mahākāyo mahāvego dārayann iva medinīm /
MBh, 1, 151, 13.18 mahākāyo mahāvego dārayann iva medinīm /
MBh, 3, 12, 14.2 pañcānām indriyāṇāṃ tu śokavega ivātulaḥ //
MBh, 3, 48, 7.2 na śakyaḥ sahituṃ vegaḥ parvatair api saṃyuge //
MBh, 3, 271, 8.1 sa mahātmā mahāvegaḥ kumbhakarṇasya mūrdhani /
MBh, 3, 272, 14.2 abhidrutya mahāvegas tāḍayāmāsa mūrdhani //
MBh, 4, 60, 5.1 sa tena bāṇābhihatastarasvī duryodhanenoddhatamanyuvegaḥ /
MBh, 5, 50, 6.1 mahāvego mahotsāho mahābāhur mahābalaḥ /
MBh, 5, 50, 35.1 gaṅgāvega ivānūpāṃstīrajān vividhān drumān /
MBh, 5, 133, 31.2 mahāvega ivoddhūto mātariśvā balāhakān //
MBh, 6, 4, 28.2 apām iva mahāvegastrastā mṛgagaṇā iva //
MBh, 6, 54, 30.1 punarāvartatāṃ teṣāṃ vega āsīd viśāṃ pate /
MBh, 6, 56, 6.2 senā mahogrā sahasā kurūṇāṃ vego yathā bhīma ivāpagāyāḥ //
MBh, 7, 19, 61.1 sa gajaughamahāvegaḥ parāsunaraśaivalaḥ /
MBh, 7, 20, 10.2 vegaṃ cakre mahāvegaḥ krodhād udvṛtya cakṣuṣī //
MBh, 7, 98, 52.2 avaplutya rathāt tūrṇaṃ bhagnavegaḥ parākramī //
MBh, 7, 103, 19.2 agacchad dārayan senāṃ sindhuvego nagān iva //
MBh, 7, 114, 9.2 vegaṃ cakre mahāvego bhīmasenavadhaṃ prati //
MBh, 7, 170, 11.2 saṃrabdhānāṃ mahāvegaḥ prādurāsīd raṇājire //
MBh, 8, 20, 19.2 ājaghānorasi kruddho vajravego durāsadaḥ //
MBh, 8, 34, 39.2 adārayad raṇe karṇaṃ vajravega ivācalam //
MBh, 8, 42, 39.1 āsīd ādravato rājan vegas tasya mahātmanaḥ /
MBh, 8, 43, 12.2 karṇasya ceṣuvego vai parvatān api dārayet //
MBh, 8, 54, 2.2 prāyāt tataḥ sārathir ugravego yato bhīmas tad balaṃ gantum aicchat //
MBh, 8, 54, 7.1 tato 'bhipātaṃ tava sainyamadhye prāduścakre vegam ivāttavegaḥ /
MBh, 8, 63, 68.1 utpatya ca mahāvegaḥ kakṣyām abhyahanat kapiḥ /
MBh, 9, 3, 36.1 sātyakeścaiva yo vego bhīmasenasya cobhayoḥ /
MBh, 9, 9, 6.2 vyatiṣṭhata tadā yuddhe sindhor vega ivācalam //
MBh, 9, 41, 1.2 vasiṣṭhasyāpavāho vai bhīmavegaḥ kathaṃ nu saḥ /
MBh, 10, 4, 29.2 śokaṃ me vardhayatyeṣa vārivega ivārṇavam /
MBh, 12, 100, 13.2 na vegaḥ susaho rājaṃstasmānnātyanusārayet //
MBh, 12, 103, 18.1 apām iva mahāvegastrastā mṛgagaṇā iva /
MBh, 12, 152, 8.1 vāgvego mānaso vego nindāvegastathaiva ca /
MBh, 12, 152, 8.1 vāgvego mānaso vego nindāvegastathaiva ca /
MBh, 12, 152, 8.1 vāgvego mānaso vego nindāvegastathaiva ca /
MBh, 12, 152, 8.2 upasthodarayor vego mṛtyuvegaśca dāruṇaḥ //
MBh, 12, 152, 8.2 upasthodarayor vego mṛtyuvegaśca dāruṇaḥ //
MBh, 12, 152, 9.1 īrṣyāvegaśca balavānmithyāvegaśca dustyajaḥ /
MBh, 12, 152, 9.1 īrṣyāvegaśca balavānmithyāvegaśca dustyajaḥ /
MBh, 12, 152, 9.2 rasavegaśca durvāraḥ śrotravegaśca duḥsahaḥ //
MBh, 12, 152, 9.2 rasavegaśca durvāraḥ śrotravegaśca duḥsahaḥ //
MBh, 12, 220, 98.2 kālo harati samprāpto nadīvega ivoḍupam //
MBh, 12, 315, 45.2 pañcamaḥ sa mahāvego vivaho nāma mārutaḥ //
Rāmāyaṇa
Rām, Bā, 55, 5.1 brahmadaṇḍena tac chāntam agner vega ivāmbhasā /
Rām, Ay, 74, 4.2 aśobhata mahāvegaḥ sāgarasyeva parvaṇi //
Rām, Ki, 6, 17.1 avicchinnāśruvegas tu saumitriṃ vīkṣya pārśvataḥ /
Rām, Ki, 8, 42.2 vardhate hṛdayotkampī prāvṛḍvega ivāmbhasaḥ //
Rām, Ki, 16, 12.1 sa niḥśvasya mahāvego vālī paramaroṣaṇaḥ /
Rām, Ki, 43, 4.1 gatir vegaś ca tejaś ca lāghavaṃ ca mahākape /
Rām, Ki, 65, 5.2 bhujagān uddharan pakṣī mahāvego mahāyaśāḥ //
Rām, Ki, 65, 6.2 vikramaścāpi vegaśca na te tenāpahīyate //
Rām, Ki, 65, 35.2 vikramasva mahāvego viṣṇustrīn vikramān iva //
Rām, Ki, 65, 36.1 tatastu vai jāmbavatābhicoditaḥ pratītavegaḥ pavanātmajaḥ kapiḥ /
Rām, Su, 1, 65.2 abhighnaṃstu mahāvegaḥ pupluve sa mahākapiḥ //
Rām, Su, 1, 67.2 atyakrāmanmahāvegastaraṅgān gaṇayann iva //
Rām, Su, 1, 95.1 sa tam ucchritam atyarthaṃ mahāvego mahākapiḥ /
Rām, Su, 5, 16.1 avaplutya mahāvegaḥ prahastasya niveśanam /
Rām, Su, 5, 19.1 śukasya ca mahāvegaḥ sāraṇasya ca dhīmataḥ /
Rām, Su, 12, 40.2 tām āruhya mahāvegaḥ śiṃśapāṃ parṇasaṃvṛtām //
Rām, Su, 35, 45.2 vāyuvegasavegasya vego māṃ mohayet tava //
Rām, Su, 44, 25.2 nipapāta mahāvego vidyudrāśir girāviva //
Rām, Su, 44, 31.2 abhipede mahāvegaḥ prasahya praghaso harim //
Rām, Su, 46, 37.1 tato 'tha buddhvā sa tadāstrabandhaṃ prabhoḥ prabhāvād vigatālpavegaḥ /
Rām, Su, 55, 9.2 jyāmukta iva nārāco mahāvego 'bhyupāgataḥ //
Rām, Su, 56, 34.2 so 'haṃ vigatavegastu diśo daśa vilokayan /
Rām, Su, 60, 5.2 jagmur madhuvanaṃ yatra nadīvega iva drutam //
Rām, Yu, 4, 35.2 niḥsasarpa mahāghoṣaṃ bhīmavega ivārṇavaḥ //
Rām, Yu, 14, 17.1 tato vegaḥ samudrasya sanakramakaro mahān /
Rām, Yu, 36, 26.1 alaṃ trāsena sugrīva bāṣpavego nigṛhyatām /
Rām, Yu, 46, 43.2 tataḥ samprekṣya jagrāha mahāvego mahāśilām //
Rām, Yu, 47, 18.2 prāsaṃ samudyamya marīcinaddhaṃ piśāca eṣāśanitulyavegaḥ //
Rām, Yu, 58, 27.2 tataḥ samutpatya bhṛśogravego mahodaraṃ tena jaghāna mūrdhni //
Rām, Yu, 59, 102.2 sa sāyakastasya suparṇavegas tadātivegena jagāma pārśvam //
Rām, Yu, 61, 45.2 vivṛtya vaktraṃ vaḍavāmukhābham āpupluve vyomni sa caṇḍavegaḥ //
Rām, Yu, 61, 49.2 sphītāñjanāṃstān api samprapaśyañ jagāma vegāt pitṛtulyavegaḥ //
Rām, Yu, 63, 47.2 sa ca muṣṭir mahāvegaḥ pratijaghne 'sthimaṇḍale //
Rām, Yu, 85, 22.2 rākṣasaścarmaṇā sārdhaṃ mahāvego mahodaraḥ //
Rām, Yu, 85, 26.1 sa tu śūro mahāvego vīryaślāghī mahodaraḥ /
Rām, Yu, 86, 17.1 sa tu kruddho mahāvego mahāpārśvo mahādyutiḥ /
Rām, Yu, 93, 14.2 nadīvega ivāmbhobhiḥ saṃyuge vinivartitaḥ //
Rām, Yu, 97, 17.1 sa visṛṣṭo mahāvegaḥ śarīrāntakaraḥ śaraḥ /
Rām, Yu, 97, 21.1 gatāsur bhīmavegastu nairṛtendro mahādyutiḥ /
Rām, Yu, 101, 43.2 ājagāma mahāvego hanūmān yatra rāghavaḥ //
Rām, Yu, 113, 23.2 utpapāta mahāvego vegavān avicārayan //
Rām, Utt, 32, 6.2 sa narmadāmbhaso vegaḥ prāvṛṭkāla ivābabhau //
Rām, Utt, 32, 7.1 sa vegaḥ kārtavīryeṇa saṃpreṣita ivāmbhasaḥ /
Rām, Utt, 32, 34.1 haihayādhipayodhānāṃ vega āsīt sudāruṇaḥ /
Rām, Utt, 32, 67.1 naktaṃcarāṇāṃ vegastu teṣām āpatatāṃ babhau /
Rām, Utt, 35, 27.2 yauvanaṃ balam āsādya kathaṃ vego bhaviṣyati //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 18, 23.1 hīnavegaḥ kaṇādhātrīsiddhārthalavaṇodakaiḥ /
AHS, Nidānasthāna, 2, 55.1 jvaravego 'dhikaṃ tṛṣṇā pralāpaḥ śvasanaṃ bhramaḥ /
AHS, Cikitsitasthāna, 19, 69.2 lepād vicarcikāṃ hanti rāgavega iva trapām //
AHS, Utt., 36, 44.2 na jāyate viṣād vego bījanāśād ivāṅkuraḥ //
AHS, Utt., 36, 53.1 skanne tu rudhire sadyo viṣavegaḥ praśāmyati /
AHS, Utt., 39, 172.1 śrīmān nirdhūtapāpmā vanamahiṣabalo vājivegaḥ sthirāṅgaḥ /
AHS, Utt., 40, 29.1 payo'nupānaṃ yo lihyān nityavegaḥ sa nā bhavet /
Bodhicaryāvatāra
BoCA, 1, 3.1 mama tāvadanena yāti vṛddhiṃ kuśalaṃ bhāvayituṃ prasādavegaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 73.2 vegaḥ prāvṛṣi śoṇasya caraṇeneva durdharaḥ //
BKŚS, 12, 20.2 dṛśyamāno mahāvegaḥ kṣaṇenāntarhito 'bhavat //
Kirātārjunīya
Kir, 13, 24.1 sa tamālanibhe ripau surāṇāṃ ghananīhāra ivāviṣaktavegaḥ /
Kir, 17, 15.1 pratyāhataujāḥ kṛtasattvavegaḥ parākramaṃ jyāyasi yas tanoti /
Kāmasūtra
KāSū, 2, 1, 5.1 yasya saṃprayogakāle prītir udāsīnā vīryam alpaṃ kṣatāni ca na sahate sa mandavegaḥ //
KāSū, 2, 1, 28.1 raso ratiḥ prītir bhāvo rāgo vegaḥ samāptir iti ratiparyāyāḥ /
KāSū, 5, 1, 11.14 caṇḍavegaḥ samaratho veti bhayaṃ mṛgyāḥ /
KāSū, 5, 1, 11.20 śaśo mandavega iti ca hastinyāḥ /
Liṅgapurāṇa
LiPur, 1, 72, 7.2 vegaḥ saṃvatsarastasya ayane cakrasaṃgamau //
Matsyapurāṇa
MPur, 150, 159.1 śirāṃsi keṣāṃcidapātayacca bhujānrathānsārathīṃścogravegaḥ /
MPur, 163, 20.2 bhīmavego'calaśreṣṭhaṃ samudra iva mandaram //
MPur, 163, 92.1 ūrdhvago bhīmavegaśca sarva evābhikampitāḥ /
Suśrutasaṃhitā
Su, Cik., 38, 8.2 yasya syādbastiralpo 'lpavego hīnamalānilaḥ //
Su, Utt., 25, 16.2 śaṅkhāśrito vāyurudīrṇavegaḥ kṛtānuyātraḥ kaphapittaraktaiḥ //
Su, Utt., 39, 29.1 vepathurviṣamo vegaḥ kaṇṭhauṣṭhapariśoṣaṇam /
Su, Utt., 39, 31.1 vegastīkṣṇo 'tisāraśca nidrālpatvaṃ tathā vamiḥ /
Su, Utt., 39, 49.2 santāpo madhyavegaśca vātaśleṣmajvarākṛtiḥ //
Su, Utt., 39, 95.1 jvaravego bhavettīvro yathāpūrvaṃ sukhakriyaḥ /
Yājñavalkyasmṛti
YāSmṛ, 3, 32.1 akāryakāriṇāṃ dānaṃ vego nadyāś ca śuddhikṛt /
Śikṣāsamuccaya
ŚiSam, 1, 8.1 mama tāvad anena yāti vṛddhiṃ kuśalaṃ bhāvayituṃ prasādavegaḥ /
Bhāgavatapurāṇa
BhāgPur, 4, 12, 39.1 gambhīravego 'nimiṣaṃ jyotiṣāṃ cakramāhitam /
BhāgPur, 4, 24, 65.1 sa eṣa lokānaticaṇḍavego vikarṣasi tvaṃ khalu kālayānaḥ /
Bhāratamañjarī
BhāMañj, 7, 309.2 tārkṣyavego yuvā pārtho vṛddhamullaṅghya cāgataḥ //
BhāMañj, 10, 68.2 sanirghoṣaṃ mahāvegaḥ pārśvadeśamatāḍayat //
Garuḍapurāṇa
GarPur, 1, 106, 22.1 akāryakāriṇāṃ dānaṃ vego nadyāstu śuddhikṛt /
GarPur, 1, 147, 41.2 jvaravego 'dhikastṛṣṇā pralāpaḥ śvasanaṃ bhramaḥ //
Kathāsaritsāgara
KSS, 3, 6, 81.1 śarvo 'py ārūḍhavego 'gnau tasmin vīryaṃ svam ādadhe /
Kṛṣiparāśara
KṛṣiPar, 1, 41.1 saptamyāṃ svātiyoge yadi patati jalaṃ māghapakṣe 'ndhakāre vāyurvā caṇḍavegaḥ sajalajaladharo garjito vāsavo vā /
Rasaratnasamuccaya
RRS, 11, 19.0 niṣkampavegas tīvrāgnāv āyurārogyado mṛtaḥ //
Rasaratnākara
RRĀ, Ras.kh., 2, 16.2 valīpalitanirmukto vāyuvego mahābalaḥ //
RRĀ, Ras.kh., 3, 75.2 vāyuvego mahāsiddhaś chidrāṃ paśyati medinīm //
RRĀ, Ras.kh., 4, 14.2 vajrakāyo bhavetsiddho vāyuvego mahābalaḥ //
RRĀ, Ras.kh., 4, 108.2 jīvetkalpāntaparyantaṃ vāyuvego mahābalaḥ //
RRĀ, Ras.kh., 8, 28.2 chidraṃ paśyati medinyāṃ vāyuvego mahābalaḥ //
Rasārṇava
RArṇ, 18, 168.2 vāyuvego mahātejāḥ kāmadeva ivāparaḥ //
RArṇ, 18, 206.2 vāyuvego mahātejāḥ kāmadeva ivāparaḥ //
Ānandakanda
ĀK, 1, 16, 17.2 jīvedbrahmadinaṃ tryabdādvāyuvego mahābalaḥ //
Dhanurveda
DhanV, 1, 216.2 apāmiva mahāvegas trāsayet kuśalānapi //
Kokilasaṃdeśa
KokSam, 1, 21.1 āśāṃ pāśāyudhatilakitāmāśrayannāttavegaḥ kūlonmīlatkramukakuhalīcāmarāndolitormim /
Rasasaṃketakalikā
RSK, 4, 102.1 hayavego mayūrākṣo vārāhaśrutireva ca /
Tarkasaṃgraha
Tarkasaṃgraha, 1, 70.2 vego bhāvanā sthitisthāpakaś ceti /
Tarkasaṃgraha, 1, 70.3 vegaḥ pṛthivyādicatuṣṭayamanovṛttiḥ /