Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Matsyapurāṇa
Bhāgavatapurāṇa
Rasendracintāmaṇi
Skandapurāṇa (Revākhaṇḍa)

Carakasaṃhitā
Ca, Cik., 4, 5.2 mahāgadaṃ mahāvegam agnivacchīghrakāri ca /
Ca, Cik., 4, 22.1 ekamārgaṃ balavato nātivegaṃ navotthitam /
Mahābhārata
MBh, 3, 216, 4.1 ugraṃ tacca mahāvegaṃ devānīkaṃ mahāprabham /
MBh, 6, 9, 16.2 agnivarṇaṃ mahāvegaṃ jāmbūnadapariṣkṛtam //
MBh, 8, 53, 3.1 tad bhīmavegaṃ rudhiraughavāhi khaḍgākulaṃ kṣatriyajīvavāhi /
Rāmāyaṇa
Rām, Ār, 23, 23.1 tat tv anīkaṃ mahāvegaṃ rāmaṃ samupasarpata /
Rām, Yu, 47, 1.2 bhīmāyudhaṃ sāgaratulyavegaṃ pradudruve rākṣasarājasainyam //
Rām, Yu, 61, 4.1 tasmai tu dattaṃ paramāstram etat svayambhuvā brāhmam amoghavegam /
Rām, Yu, 63, 37.1 nikumbhāgraja vīryaṃ te bāṇavegaṃ tad adbhutam /
Matsyapurāṇa
MPur, 140, 72.1 gṛhapratāpaiḥ kvathitaṃ samantāttadārṇave toyamudīrṇavegam /
Bhāgavatapurāṇa
BhāgPur, 8, 7, 19.1 tadugravegaṃ diśi diśy upary adho visarpadutsarpadasahyamaprati /
Rasendracintāmaṇi
RCint, 7, 5.1 hrasvavegaṃ ca rogaghnaṃ mustakaṃ mustakākṛti /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 6.2 mahāvegaṃ mahāyāmaṃ rakṣitaṃ tejasā mama //