Occurrences

Arthaśāstra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Meghadūta
Nāradasmṛti
Aṣṭāṅganighaṇṭu
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Madanapālanighaṇṭu
Rājanighaṇṭu
Ānandakanda
Āryāsaptaśatī
Śukasaptati
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)

Arthaśāstra
ArthaŚ, 1, 20, 16.1 lājān madhuneti viṣeṇa paryasya devī kāśirājam viṣadigdhena nūpureṇa vairantyam mekhalāmaṇinā sauvīram jālūtham ādarśena veṇyāṃ gūḍhaṃ śastraṃ kṛtvā devī vidūrathaṃ jaghāna //
Carakasaṃhitā
Ca, Śār., 8, 41.5 athāsyā bālaveṇyā kaṇṭhatālu parimṛśet /
Mahābhārata
MBh, 3, 265, 25.1 tasyā rudatyā bhāminyā dīrghā veṇī susaṃyatā /
MBh, 4, 2, 22.2 veṇīkṛtaśirā rājannāmnā caiva bṛhannaḍaḥ //
MBh, 4, 10, 5.2 vimucya kambū parihāṭake śubhe vimucya veṇīm apinahya kuṇḍale //
MBh, 4, 18, 13.2 veṇīvikṛtakeśāntaḥ so 'yam adya dhanaṃjayaḥ //
MBh, 4, 18, 20.1 taṃ veṇīkṛtakeśāntaṃ bhīmadhanvānam arjunam /
MBh, 4, 36, 27.4 dīrghāṃ veṇīṃ vidhunvānaḥ sādhu rakte ca vāsasī //
MBh, 4, 36, 28.1 vidhūya veṇīṃ dhāvantam ajānanto 'rjunaṃ tadā /
MBh, 5, 158, 31.2 dhṛtā hi veṇī pārthena virāṭanagare tadā //
MBh, 5, 158, 33.2 śreṇyāṃ kakṣyāṃ ca veṇyāṃ ca saṃyuge yaḥ palāyate //
Rāmāyaṇa
Rām, Su, 13, 24.1 nīlanāgābhayā veṇyā jaghanaṃ gatayaikayā /
Rām, Su, 17, 18.1 ekayā dīrghayā veṇyā śobhamānām ayatnataḥ /
Rām, Su, 18, 8.1 ekaveṇī dharāśayyā dhyānaṃ malinam ambaram /
Rām, Su, 23, 9.2 dadṛśe kampinī veṇī vyālīva parisarpatī //
Rām, Su, 26, 17.1 śokābhitaptā bahudhā vicintya sītātha veṇyudgrathanaṃ gṛhītvā /
Rām, Su, 26, 17.2 udbadhya veṇyudgrathanena śīghram ahaṃ gamiṣyāmi yamasya mūlam //
Rām, Su, 55, 27.2 ekaveṇīdharā bālā rāmadarśanalālasā /
Rām, Su, 57, 12.1 ekaveṇīdharā dīnā bhartṛcintāparāyaṇā /
Rām, Su, 63, 13.1 ekaveṇīdharā dīnā tvayi cintāparāyaṇā /
Rām, Su, 65, 30.1 sābhivīkṣya diśaḥ sarvā veṇyudgrathanam uttamam /
Rām, Yu, 24, 32.2 dhṛtām etāṃ bahūnmāsān veṇīṃ rāmo mahābalaḥ //
Rām, Yu, 68, 9.2 ekaveṇīdharāṃ dīnām upavāsakṛśānanām //
Amarakośa
AKośa, 2, 117.2 veṇī garāgarī devatāḍo jīmūta ityapi //
AKośa, 2, 363.1 veṇī praveṇī śīrṣaṇyaśirasyau viśade kace /
Amaruśataka
AmaruŚ, 1, 14.2 paśyaitad dayitākucavyatikaronmṛṣṭāṅgarāgāruṇaṃ vakṣaste malatailapaṅkaśabalair veṇīpadairaṅkitam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 1, 85.2 tālukaṇṭhaṃ spṛśed veṇyā mūrdhni dadyāt snuhīpayaḥ //
AHS, Kalpasiddhisthāna, 1, 23.2 paryāgatānāṃ śuṣkāṇāṃ phalānāṃ veṇijanmanām //
Bṛhatkathāślokasaṃgraha
BKŚS, 14, 112.1 iyaṃ maṇḍalitā veṇī mayā sakhi tavāgrataḥ /
Daśakumāracarita
DKCar, 2, 6, 235.1 na caiṣā proṣitabhartṛkā pravāsacihnasya veṇyāderadarśanāt //
Harṣacarita
Harṣacarita, 1, 93.1 uvāca ca sāvitrī sakhi madhuramayūravirutayaḥ kusumapāṃśupaṭalasikatilatarutalāḥ parimalamattamadhupaveṇīvīṇāraṇitaramaṇīyā ramayanti māṃ mandīkṛtamandākinīdyuterasya mahānadasyopakaṇṭhabhūmayaḥ //
Harṣacarita, 2, 13.1 krameṇa ca kharakhagamayūkhe khaṇḍitaśaiśave śuṣyatsarasi sīdatsrotasi mandanirjhare jhillikājhāṅkāriṇi kātarakapotakūjitānubandhabadhiritaviśve śvasatpatattriṇi karīṣakaṣamaruti viralavīrudhi rudhirakutūhalikesarikiśorakalihyamānakaṭhoradhātakīstabake tāmyatstamberamayūthavamathutimyanmahāmahīdharanitambe dinakaradūyamānadviradadīnadānāśyānadānaśyāmikālīnamūkamadhulihi lohitāyamānamandārasindūritasīmni salilasyandasaṃdohasaṃdehamuhyanmahāmahiṣaviṣāṇakoṭivilikhyamānasphuṭatsphāṭikadṛṣadi gharmamarmaritagarmuti taptapāṃśukukūlakātaravikire vivaraśaraṇaśvāvidhe taṭārjunakurarakūjājvaravivartamānottānaśapharaśārapaṅkaśeṣapalvalāmbhasi dāvajanitajagannīrājane rajanīrājayakṣmaṇi kaṭhorībhavati nidāghakāle pratidiśam āṭīkamānā ivoṣareṣu prapāvāṭakuṭīpaṭalaprakaṭaluṇṭhakāḥ prapakvakapikacchūgucchachaṭācchoṭanacāpalair akāṇḍakaṇḍūlā iva karṣantaḥ śarkarilāḥ karkarasthalīḥ sthūladṛṣaccūrṇamucaḥ mucukundakandaladalanadanturāḥ saṃtatatapanatāpamukharacīrīgaṇamukhaśīkaraśīkyamānatanavaḥ taruṇatarataraṇitāpatarale taranta iva taraṅgiṇi mṛgatṛṣṇikātaraṅgiṇīnāmalīkavāriṇi śuṣyacchamīmarmaramāravamārgalaṅghanalāghavajavajaṅghālāḥ raiṇavāvartamaṇḍalīrecakarāsarasarabhasārabdhanartanārambhārabhaṭīnaṭāḥ dāvadagdhasthalīmaṣīmilanamalināḥ śikṣitakṣapaṇakavṛttaya iva vanamayūrapicchacayānuccinvantaḥ saprayāṇaguñjā iva śiñjānajaratkarañjamañjarībījajālakaiḥ saprarohā ivātapāturavanamahiṣanāsānikuñjasthūlaniḥśvāsaiḥ sāpatyā ivoḍḍīyamānajavanavātahariṇaparipāṭīpeṭakaiḥ sabhrukuṭaya iva dahyamānakhaladhānabusakūṭakuṭiladhūmakoṭibhiḥ sāvīcivīcaya iva mahoṣmamuktibhiḥ lomaśā iva śīryamāṇaśālmaliphalatūlatantubhiḥ dadruṇā iva śuṣkapatraprakarākṛṣṭibhiḥ śirālā iva tṛṇaveṇīvikaraṇaiḥ ucchmaśrava iva dhūyamānanavayavaśūkaśakalaśaṅkubhiḥ daṃṣṭrālā iva calitaśalalasūcīśataiḥ jihvālā iva vaiśvānaraśikhābhiḥ utsarpatsarpakañcukaiś cūḍālā iva brahmastambharasābhyavaharaṇāya kavalagrahamivoṣṇaiḥ kamalavanamadhubhirabhyasyantaḥ sakalasalilocchoṣaṇagharmaghoṣaṇāghorapaṭahairiva śuṣkaveṇuvanāsphoṭanapaṭuravaistribhuvanabibhīṣikāmudbhāvayantaḥ cyutacapalacāṣapakṣaśreṇīśāritasṛtayaḥ tviṣimanmayūkhalatālātaploṣakalmāṣavapuṣa iva sphuṭitaguñjāphalasphuliṅgāṅgārāṅkitāṅgāḥ giriguhāgambhīrajhāṅkārabhīṣaṇabhrāntayaḥ bhuvanabhasmīkaraṇābhicāracarupacanacaturāḥ rudhirāhutibhiriva pāribhadradrumastabakavṛṣṭibhis tarpayantas tāravānvanavibhāvasūn aśiśirasikatātārakitaraṃhasaḥ taptaśailavilīyamānaśilājaturasalavaliptadiśaḥ dāvadahanapacyamānacaṭakāṇḍakhaṇḍakhacitatarukoṭarakīṭapaṭalapuṭapākagandhakaṭavaḥ prāvartantonmattā mātariśvānaḥ //
Kirātārjunīya
Kir, 7, 9.2 āśānām uparacitām ivaikaveṇīṃ ramyormīṃ tridaśanadīṃ yayur balāni //
Kumārasaṃbhava
KumSaṃ, 2, 61.2 mokṣyate surabandīnāṃ veṇīr vīryavibhūtibhiḥ //
Kūrmapurāṇa
KūPur, 1, 45, 33.2 veṇyā vaitaraṇī caiva balākā ca kumudvatī //
Meghadūta
Megh, Pūrvameghaḥ, 18.1 channopāntaḥ pariṇataphaladyotibhiḥ kānanāmrais tvayy ārūḍhe śikharam acalaḥ snigdhaveṇīsavarṇe /
Megh, Pūrvameghaḥ, 31.1 veṇībhūtapratanusalilā tām atītasya sindhuḥ pāṇḍucchāyā taṭaruhatarubhraṃśibhirjīrṇaparṇaiḥ /
Megh, Uttarameghaḥ, 32.2 sparśakliṣṭām ayamitanakhenāsakṛtsārayantīṃ gaṇḍābhogāt kaṭhinaviṣamām ekaveṇīṃ kareṇa //
Megh, Uttarameghaḥ, 39.2 yo vṛndāni tvarayati pathi śrāmyatāṃ proṣitānāṃ mandrasnigdhair dhvanibhir abalāveṇimokṣotsukāni //
Nāradasmṛti
NāSmṛ, 2, 12, 68.1 pāṇau yaś ca nigṛhṇīyād veṇyāṃ vastrāntare 'pi vā /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 240.1 devadālī ca karkoṭī veṇī jīmūtakaḥ smṛtaḥ /
Bhāratamañjarī
BhāMañj, 5, 293.2 vismartavyā tu neyaṃ me veṇī manyuniketanam //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 170.2 proktākhuviṣahā veṇī devadālī ca tāḍakā //
Garuḍapurāṇa
GarPur, 1, 143, 33.2 tacchrutvā pradadau sītā veṇīratnaṃ hanūmate //
GarPur, 1, 143, 38.2 veṇīratnaṃ ca rāmāya rāmo laṅkāpurīṃ yayau //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 255.2 jīmūtas tāḍakā veṇī jālinyākhuviṣāpahā //
Rājanighaṇṭu
RājNigh, Guḍ, 58.1 jīmūtakaḥ kaṇṭaphalā garāgarī veṇī sahā krośaphalā ca kaṭphalā /
Ānandakanda
ĀK, 2, 10, 25.1 jīmūtaṃ kaṇṭakaphalā veṇī cākhuviṣāpahā /
Āryāsaptaśatī
Āsapt, 2, 39.2 mokṣyāmi veṇibandhaṃ kadā nakhair gandhatailāktaiḥ //
Āsapt, 2, 365.2 vyālambamānaveṇiḥ sukhayasi śākheva sārohā //
Āsapt, 2, 537.1 vyālambamānaveṇīdhutadhūli prathamam aśrubhir dhautam /
Śukasaptati
Śusa, 14, 7.4 yadā ca sā tenātmāsaktā jñātā tadā tadīyaśiroveṇī chinnā /
Śusa, 14, 7.8 tena caivaṃ pratipanne sā madhye gatvā bhaṭṭārikāṃ pūjayitvā purato veṇīṃ sthāpayāmāsa /
Śusa, 14, 7.10 tena pūjayatā veṇīṃ dṛṣṭvā uktaṃ kimidamiti /
Śusa, 14, 7.12 yadā me patiḥ sameṣyati tadā svāminyahaṃ tavāgre veṇīṃ chetsyāmi /
Kokilasaṃdeśa
KokSam, 1, 22.2 suvyaktaṃ te gamanasaraṇiḥ sūtrayedūrdhvamasyāḥ sindhusnehopagatayamunāveṇivīthīvilāsam //
KokSam, 2, 9.1 śṛṅgārābdhiplava iva galadveṇi kamprastanaṃ tat bhraśyannīvi sthitamiti viṭā vīkṣya saṃśliṣya yatra /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 49, 13.1 dvitīyaḥ saṅgamas tatra yathā veṇyāṃ sitāsitaḥ /
SkPur (Rkh), Revākhaṇḍa, 49, 28.1 ayaṃ tu saṅgamaḥ puṇyo yathā veṇyāṃ sitāsitaḥ /