Occurrences

Mahābhārata
Rāmāyaṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Bhāratamañjarī
Dhanvantarinighaṇṭu
Madanapālanighaṇṭu
Rājanighaṇṭu
Ānandakanda
Āryāsaptaśatī
Śukasaptati

Mahābhārata
MBh, 3, 265, 25.1 tasyā rudatyā bhāminyā dīrghā veṇī susaṃyatā /
MBh, 5, 158, 31.2 dhṛtā hi veṇī pārthena virāṭanagare tadā //
Rāmāyaṇa
Rām, Su, 18, 8.1 ekaveṇī dharāśayyā dhyānaṃ malinam ambaram /
Rām, Su, 23, 9.2 dadṛśe kampinī veṇī vyālīva parisarpatī //
Amarakośa
AKośa, 2, 117.2 veṇī garāgarī devatāḍo jīmūta ityapi //
AKośa, 2, 363.1 veṇī praveṇī śīrṣaṇyaśirasyau viśade kace /
Bṛhatkathāślokasaṃgraha
BKŚS, 14, 112.1 iyaṃ maṇḍalitā veṇī mayā sakhi tavāgrataḥ /
Bhāratamañjarī
BhāMañj, 5, 293.2 vismartavyā tu neyaṃ me veṇī manyuniketanam //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 170.2 proktākhuviṣahā veṇī devadālī ca tāḍakā //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 255.2 jīmūtas tāḍakā veṇī jālinyākhuviṣāpahā //
Rājanighaṇṭu
RājNigh, Guḍ, 58.1 jīmūtakaḥ kaṇṭaphalā garāgarī veṇī sahā krośaphalā ca kaṭphalā /
Ānandakanda
ĀK, 2, 10, 25.1 jīmūtaṃ kaṇṭakaphalā veṇī cākhuviṣāpahā /
Āryāsaptaśatī
Āsapt, 2, 365.2 vyālambamānaveṇiḥ sukhayasi śākheva sārohā //
Śukasaptati
Śusa, 14, 7.4 yadā ca sā tenātmāsaktā jñātā tadā tadīyaśiroveṇī chinnā /