Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Gautamadharmasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Arthaśāstra
Avadānaśataka
Aṣṭādhyāyī
Buddhacarita
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harṣacarita
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Nighaṇṭuśeṣa
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rājanighaṇṭu
Skandapurāṇa
Ānandakanda
Bhāvaprakāśa
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṃsadūta
Parāśaradharmasaṃhitā
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Paippalāda)
AVP, 1, 59, 2.2 veṇoḥ pūtudror nāsty asṛṅ māsya glaur māpacid bhuvat //
AVP, 4, 14, 1.1 yasminn āsīḥ pratihita idaṃ tac chalyo veṇur veṣṭanaṃ tejanaṃ ca /
Atharvaveda (Śaunaka)
AVŚ, 1, 27, 3.2 veṇor adgā ivābhito 'samṛddhā aghāyavaḥ //
Baudhāyanadharmasūtra
BaudhDhS, 1, 14, 10.1 naḍaveṇuśarakuśavyūtānāṃ gomayenādbhir iti prakṣālanam //
Gautamadharmasūtra
GautDhS, 1, 2, 43.1 aśaktau rajjuveṇuvidalābhyāṃ tanubhyām //
Jaiminīyabrāhmaṇa
JB, 1, 220, 2.0 veṇur vai vaiśvāmitro 'kāmayatāgryo mukhyo brahmavarcasī syām iti //
JB, 1, 220, 7.0 yad u veṇur vaiśvāmitro 'paśyat tasmād vaiṇavam ity ākhyāyate //
Kauśikasūtra
KauśS, 6, 1, 24.0 parābhūtaveṇor yaṣṭyā bāhumātryālaṃkṛtayāhanti //
Kātyāyanaśrautasūtra
KātyŚS, 5, 10, 21.0 mūtayoḥ kṛtvā veṇuyaṣṭyāṃ kupe vāsajyobhayata sthāṇuvṛkṣavaṃśavalmīkānām anyatamasminn utkṣepaṇavad āsajaty etat ta iti //
Kāṭhakasaṃhitā
KS, 13, 12, 12.0 te yathā veṇū saṃdhāvyete evaṃ samadhāvyetām //
KS, 19, 1, 23.0 sa veṇuṃ prāviśat //
KS, 20, 3, 1.0 yāvān puruṣa ūrdhvabāhus tāvatā veṇunā vimimīte //
Taittirīyasaṃhitā
TS, 5, 1, 1, 37.1 sa veṇum prāviśat //
TS, 5, 1, 1, 38.1 sa etām ūtim anu samacarad yad veṇoḥ suṣiram //
TS, 5, 1, 1, 52.1 phalagrahir veṇuḥ //
Taittirīyāraṇyaka
TĀ, 5, 2, 4.10 tejo vai veṇuḥ //
TĀ, 5, 3, 2.3 veṇunā karoti /
TĀ, 5, 3, 2.4 tejo vai veṇuḥ /
Vārāhaśrautasūtra
VārŚS, 2, 1, 1, 34.1 ajalomabhiḥ kṛṣṇājinalomabhir armakapālaiḥ śarkarābhiḥ sikatābhir veṇvaṅgārair iti lomavarjaṃ cūrṇakṛtair mitraḥ saṃsṛjyeti saṃsṛjati //
Āpastambaśrautasūtra
ĀpŚS, 16, 4, 1.0 vi pājaseti visrasyāpo hi ṣṭhā mayobhuva iti tisṛbhir apa upasṛjya mitraḥ saṃsṛjya pṛthivīm iti dvābhyāṃ saṃsarjanīyaiḥ saṃsṛjati armakapālaiḥ piṣṭair veṇvaṅgārair vrīhituṣaiḥ palāśakaṣāyeṇa śarkarābhiḥ piṣṭābhiḥ kṛṣṇājinalomabhir ajalomabhir iti //
ĀpŚS, 16, 17, 8.1 yāvān yajamāna ūrdhvabāhus tāvatā veṇunāgniṃ vimimīte //
ĀpŚS, 16, 19, 13.1 tilamāṣā vrīhiyavāḥ priyaṅgvaṇavo godhūmā veṇuśyāmākanīvārā jartilaś ca gavīdhukā āraṇyajā markaṭakā vijñeyāḥ //
Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 8, 20.0 veṇur asi vānaspatyo 'si sarvato mā pāhīti vaiṇavaṃ daṇḍam //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 4, 19.2 varṣavṛddhamasīti varṣavṛddhaṃ hyetadyadi naḍānāṃ yadi veṇūnāṃ yadīṣīkāṇāṃ varṣamuhyevaitā vardhayati //
ŚBM, 2, 6, 2, 17.2 veṇuyaṣṭyāṃ vā kupe vobhayata ābadhyodaṅ paretya yadi vṛkṣaṃ vā sthāṇuṃ vā veṇuṃ vā valmīkaṃ vā vindet tasminnāsajaty etat te rudrāvasaṃ tena paro mūjavato 'tīhītyavasena vā adhvānaṃ yanti tad enaṃ sāvasam evānvavārjati yatra yatrāsya caraṇaṃ tadanvatra ha vā asya paro mūjavadbhyaścaraṇaṃ tasmād āha paro mūjavato 'tīhīty avatatadhanvā pinākāvasa ity ahiṃsannaḥ śivo 'tīhīty evaitad āha kṛttivāsā iti niṣṭhāpayaty evainam etat svapannu hi na kaṃcana hinasti tasmādāha kṛttivāsā iti //
ŚBM, 2, 6, 2, 17.2 veṇuyaṣṭyāṃ vā kupe vobhayata ābadhyodaṅ paretya yadi vṛkṣaṃ vā sthāṇuṃ vā veṇuṃ vā valmīkaṃ vā vindet tasminnāsajaty etat te rudrāvasaṃ tena paro mūjavato 'tīhītyavasena vā adhvānaṃ yanti tad enaṃ sāvasam evānvavārjati yatra yatrāsya caraṇaṃ tadanvatra ha vā asya paro mūjavadbhyaścaraṇaṃ tasmād āha paro mūjavato 'tīhīty avatatadhanvā pinākāvasa ity ahiṃsannaḥ śivo 'tīhīty evaitad āha kṛttivāsā iti niṣṭhāpayaty evainam etat svapannu hi na kaṃcana hinasti tasmādāha kṛttivāsā iti //
ŚBM, 6, 3, 1, 31.2 agnirdevebhya udakrāmat sa veṇum prāviśat tasmātsa suṣiraḥ sa etāni varmāṇyabhito 'kuruta parvāṇyananuprajñānāya yatra yatra nidadāha tāni kalmāṣāṇyabhavan //
ŚBM, 6, 3, 1, 32.2 sā hyāgneyī yadi kalmāṣīṃ na vinded apy akalmāṣī syāt suṣirā tu syāt saivāgneyī saiṣā yoniragneryadveṇur agniriyam mṛn na vai yonir garbhaṃ hinastyahiṃsāyai yoner vai jāyamāno jāyate yoner jāyamāno jāyātā iti //
Ṛgveda
ṚV, 8, 55, 3.1 śataṃ veṇūñchataṃ śunaḥ śataṃ carmāṇi mlātāni /
Ṛgvedakhilāni
ṚVKh, 3, 7, 3.1 śataṃ veṇūñchataṃ śunaḥ śataṃ carmāṇi mlātāni /
Arthaśāstra
ArthaŚ, 2, 3, 35.1 kāryāḥ kārmārikāḥ śūlā vedhanāgrāśca veṇavaḥ /
ArthaŚ, 2, 4, 13.1 tataḥ param ūrṇāsūtraveṇucarmavarmaśastrāvaraṇakāravaḥ śūdrāśca paścimāṃ diśam adhivaseyuḥ //
ArthaŚ, 2, 4, 27.1 sarvasnehadhānyakṣāralavaṇagandhabhaiṣajyaśuṣkaśākayavasavallūratṛṇakāṣṭhalohacarmāṅgārasnāyuviṣaviṣāṇaveṇuvalkalasāradārupraharaṇāvaraṇāśmanicayān anekavarṣopabhogasahān kārayet //
ArthaŚ, 2, 17, 5.1 uṭajacimiyacāpaveṇuvaṃśasātinakaṇṭakabhāllūkādir veṇuvargaḥ //
ArthaŚ, 2, 17, 5.1 uṭajacimiyacāpaveṇuvaṃśasātinakaṇṭakabhāllūkādir veṇuvargaḥ //
ArthaŚ, 2, 18, 9.1 mūrvārkaśaṇagavedhuveṇusnāyūni jyāḥ //
ArthaŚ, 2, 18, 10.1 veṇuśaraśalākādaṇḍāsananārācāś ceṣavaḥ //
ArthaŚ, 2, 18, 13.1 khaḍgamahiṣavāraṇaviṣāṇadāruveṇumūlāni tsaravaḥ //
ArthaŚ, 4, 3, 7.1 kāṣṭhaveṇunāvaś copagṛhṇīyuḥ //
ArthaŚ, 10, 2, 14.1 hastistambhasaṃkramasetubandhanaukāṣṭhaveṇusaṃghātair alābucarmakaraṇḍadṛtiplavagaṇḍikāveṇikābhiś codakāni tārayet //
ArthaŚ, 14, 2, 26.1 veṇumūlaśaivalaliptam aṅgaṃ maṇḍūkavasādigdham agninā jvalati //
ArthaŚ, 14, 2, 37.1 plavamānānām asthiṣu kalmāṣaveṇunā nirmathito 'gnir nodakena śāmyati udakena jvalati //
ArthaŚ, 14, 2, 38.1 śastrahatasya śūlaprotasya vā puruṣasya vāmapārśvaparśukāsthiṣu kalmāṣaveṇunā nirmathito 'gniḥ striyāḥ puruṣasya vāsthiṣu manuṣyaparśukayā nirmathito 'gnir yatra trir apasavyaṃ gacchati na cātrānyo 'gnir jvalati //
Avadānaśataka
AvŚat, 17, 5.7 te ca gāndharvikāḥ svayam eva vīṇām ādāya mṛdaṅgaveṇupaṇavādiviśeṣair upasthānaṃ cakruḥ praṇītena cāhāreṇa bhagavantaṃ saśrāvakasaṃghaṃ saṃtarpayāmāsuḥ //
AvŚat, 20, 1.12 tataḥ śakreṇa devendreṇa veṇuvanaṃ nandavanam abhinirmitam airāvaṇasupratiṣṭhitasadṛśāni ca nāgasahasrāṇi [... au3 letterausjhjh] vālavyajanena vījayanti /
Aṣṭādhyāyī
Aṣṭādhyāyī, 6, 1, 154.0 maskaramaskariṇau veṇuparivrājakayoḥ //
Aṣṭādhyāyī, 6, 1, 215.0 vibhāṣā veṇvindhānayoḥ //
Buddhacarita
BCar, 5, 49.1 vibabhau karalagnaveṇuranyā stanavisrastasitāṃśukā śayānā /
Lalitavistara
LalVis, 5, 9.1 ye ca rājñaḥ śuddhodanasya gṛhavarapradhāne mahatyantaḥpure bherīmṛdaṅgapaṇavatūṇavavīṇāveṇuvallakīsaṃpatāḍaprabhṛtayas tūryabhāṇḍāḥ te sarve svayamaghaṭṭitā eva manojñaśabdaṃ muñcanti sma /
LalVis, 13, 15.1 bodhisattvasya khalu punarbhikṣavastasmin gṛhavarapradhāne sarvopakaraṇasamṛddhisamudite yathābhiprāyasukhavihārānukūle amarapurabhavanaprakāśe vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādavarapravare sarvaratnavicitrālaṃkāravividhabhaktisuvibhakte ucchritachatradhvajapatākānekaratnakiṅkiṇījālasamalaṃkṛte anekapaṭṭadāmaśatasahasrābhipralambite nānāratnapratyupte muktāhārābhipralambite vicitrapaṭṭaratnasaṃkramopaśobhite avasaktapaṭṭamālyadāmakalāpe gandhaghaṭikānirdhūpite avaśyāyapaṭavitatavitāne sarvartukapuṣpaparamasugandhisurucirābhiprakīrṇapuṣkariṇīpuṇḍarīkanavanalinījālasaṃsthānaparibhogabahule patraguptaśukasārikakokilahaṃsamayūracakravākakunālakalaviṅkajīvajīvakādinānāvidhadvijagaṇamadhurasvaranikūjite nīlavaiḍūryamaye dharaṇītalasaṃsthānaparibhoge sarvarūpapratibhāsasaṃdarśane atṛptanayanābhiramye paramaprītiprāmodyasaṃjanane tasmin gṛhavarapradhāne 'dhyāvasato bodhisattvasyodāravaraśaraṇabhavananivāsino 'malavimalanirmalāṅgasyāmuktamālyābharaṇasya pravarasurabhigandhānulepanānuliptagātrasya śuklaśubhavimalaviśuddhanirmalavastraprāvṛtaśarīrasya anekadivyadūṣyasūkṣmasuvinyastamṛdukācilindikasukhasaṃsparśavarāṅgaracitaśayanatalābhirūḍhasya amaravadhūbhiriva sarvato 'navadyāpratikūladarśanaśubhopacāracaritasya abhirūpāntaḥpuramadhyagatasya śaṅkhabherīmṛdaṅgapaṇavatuṇavavīṇāvallakisaṃpatāḍakipalanakulasughoṣakamadhuraveṇunirnāditaghoṣarutanānātūryasaṃgītisaṃprayogapratibodhitasya ye ca nārīgaṇāḥ snigdhamadhuramanojñasvaraveṇunirnāditanirghoṣarutena bodhisattvaṃ pratisaṃbodhayanti sma teṣāṃ daśadigavasthitānāṃ buddhānāṃ bhagavatāmadhisthānena tebhyo veṇutūryaninādanirghoṣarutebhya imā bodhisattvasya saṃcodanā gāthā niścaranti sma //
LalVis, 13, 15.1 bodhisattvasya khalu punarbhikṣavastasmin gṛhavarapradhāne sarvopakaraṇasamṛddhisamudite yathābhiprāyasukhavihārānukūle amarapurabhavanaprakāśe vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādavarapravare sarvaratnavicitrālaṃkāravividhabhaktisuvibhakte ucchritachatradhvajapatākānekaratnakiṅkiṇījālasamalaṃkṛte anekapaṭṭadāmaśatasahasrābhipralambite nānāratnapratyupte muktāhārābhipralambite vicitrapaṭṭaratnasaṃkramopaśobhite avasaktapaṭṭamālyadāmakalāpe gandhaghaṭikānirdhūpite avaśyāyapaṭavitatavitāne sarvartukapuṣpaparamasugandhisurucirābhiprakīrṇapuṣkariṇīpuṇḍarīkanavanalinījālasaṃsthānaparibhogabahule patraguptaśukasārikakokilahaṃsamayūracakravākakunālakalaviṅkajīvajīvakādinānāvidhadvijagaṇamadhurasvaranikūjite nīlavaiḍūryamaye dharaṇītalasaṃsthānaparibhoge sarvarūpapratibhāsasaṃdarśane atṛptanayanābhiramye paramaprītiprāmodyasaṃjanane tasmin gṛhavarapradhāne 'dhyāvasato bodhisattvasyodāravaraśaraṇabhavananivāsino 'malavimalanirmalāṅgasyāmuktamālyābharaṇasya pravarasurabhigandhānulepanānuliptagātrasya śuklaśubhavimalaviśuddhanirmalavastraprāvṛtaśarīrasya anekadivyadūṣyasūkṣmasuvinyastamṛdukācilindikasukhasaṃsparśavarāṅgaracitaśayanatalābhirūḍhasya amaravadhūbhiriva sarvato 'navadyāpratikūladarśanaśubhopacāracaritasya abhirūpāntaḥpuramadhyagatasya śaṅkhabherīmṛdaṅgapaṇavatuṇavavīṇāvallakisaṃpatāḍakipalanakulasughoṣakamadhuraveṇunirnāditaghoṣarutanānātūryasaṃgītisaṃprayogapratibodhitasya ye ca nārīgaṇāḥ snigdhamadhuramanojñasvaraveṇunirnāditanirghoṣarutena bodhisattvaṃ pratisaṃbodhayanti sma teṣāṃ daśadigavasthitānāṃ buddhānāṃ bhagavatāmadhisthānena tebhyo veṇutūryaninādanirghoṣarutebhya imā bodhisattvasya saṃcodanā gāthā niścaranti sma //
Mahābhārata
MBh, 1, 178, 14.2 vimānasaṃbādham abhūt samantāt saveṇuvīṇāpaṇavānunādam /
MBh, 1, 214, 17.14 veṇuśālmalimālyāṅgair upetaṃ vetrasaṃvṛtam /
MBh, 1, 214, 17.17 gulmaiḥ kīcakaveṇūnām āśīviṣaniṣevitam /
MBh, 1, 214, 25.1 veṇuvīṇāmṛdaṅgānāṃ manojñānāṃ ca sarvaśaḥ /
MBh, 2, 48, 2.2 ye te kīcakaveṇūnāṃ chāyāṃ ramyām upāsate //
MBh, 2, 59, 5.1 ayaṃ dhatte veṇur ivātmaghātī phalaṃ rājā dhṛtarāṣṭrasya putraḥ /
MBh, 3, 12, 58.2 śabdaḥ samabhavad ghoro veṇusphoṭasamo yudhi //
MBh, 3, 61, 3.1 śālaveṇudhavāśvatthatindukeṅgudakiṃśukaiḥ /
MBh, 3, 172, 4.2 girikūbaraṃ pādapāṅgaṃ śubhaveṇu triveṇukam /
MBh, 3, 252, 9.1 yathā ca veṇuḥ kadalī nalo vā phalantyabhāvāya na bhūtaye ''tmanaḥ /
MBh, 4, 54, 4.2 dahyatām iva veṇūnām āsīt parapuraṃjaya //
MBh, 5, 88, 12.1 śaṅkhabherīninādena veṇuvīṇānunādinā /
MBh, 5, 92, 27.2 saśaṅkhair veṇunirghoṣair diśaḥ sarvā vyanādayan //
MBh, 6, 60, 71.2 siṃhanādam akurvanta śaṅkhaveṇusvanaiḥ saha //
MBh, 8, 58, 16.1 mahāgirau veṇuvanaṃ niśi prajvalitaṃ yathā /
MBh, 9, 8, 31.2 cakracakrāvalījuṣṭā triveṇūdaṇḍakāvṛtā //
MBh, 9, 21, 44.2 mahāveṇuvanasyeva dahyamānasya sarvataḥ //
MBh, 12, 53, 5.1 vīṇāpaṇavaveṇūnāṃ svanaścātimanoramaḥ /
MBh, 12, 88, 25.2 api nāntāya kalpeta veṇor iva phalāgamaḥ //
MBh, 12, 101, 20.1 bahudurgā mahāvṛkṣā vetraveṇubhir āstṛtā /
MBh, 12, 309, 15.2 vāmataḥ kuru viśrabdho naraṃ veṇum ivoddhatam //
MBh, 13, 109, 47.1 vīṇānāṃ vallakīnāṃ ca veṇūnāṃ ca viśāṃ pate /
MBh, 14, 43, 3.2 śiṃśapā meṣaśṛṅgaśca tathā kīcakaveṇavaḥ /
MBh, 14, 58, 11.2 vastramālyotkarayuto vīṇāveṇumṛdaṅgavān //
MBh, 15, 30, 13.1 samṛddhanaranāgāśvaṃ veṇuvīṇānināditam /
Manusmṛti
ManuS, 8, 247.1 gulmān veṇūṃś ca vividhān śamīvallīsthalāni ca /
ManuS, 8, 299.2 prāptāparādhās tāḍyāḥ syū rajjvā veṇudalena vā //
Rāmāyaṇa
Rām, Ay, 79, 20.1 pramohānantasattvena saṃtāpauṣadhiveṇunā /
Rām, Ay, 88, 8.2 aṅkolair bhavyatiniśair bilvatindukaveṇubhiḥ //
Rām, Ki, 42, 37.2 ubhayos tīrayor yasyāḥ kīcakā nāma veṇavaḥ //
Rām, Yu, 34, 12.2 śaṅkhaveṇusvanonmiśraḥ saṃbabhūvādbhutopamaḥ //
Rām, Yu, 90, 7.1 rukmaveṇudhvajaḥ śrīmān devarājaratho varaḥ /
Amarakośa
AKośa, 2, 209.2 śataparvā yavaphalo veṇumaskaratejanāḥ //
AKośa, 2, 210.1 veṇavaḥ kīcakāste syur ye svanantyaniloddhatāḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 28, 44.1 mṛdveṇudāruśṛṅgāsthidantavālopalāni na /
AHS, Sū., 28, 44.2 viṣāṇaveṇvayastāladāruśalyaṃ cirād api //
AHS, Śār., 5, 34.1 meghatoyaughanirghoṣavīṇāpaṇavaveṇujān /
AHS, Cikitsitasthāna, 12, 11.1 gajāśvagudamuktānām athavā veṇujanmanām /
AHS, Kalpasiddhisthāna, 3, 39.2 visaṃjñaṃ śrāvayet sāmaveṇugītādinisvanam //
AHS, Utt., 6, 8.1 asāmnā veṇuvīṇādiśabdānukaraṇaṃ muhuḥ /
AHS, Utt., 25, 32.2 abhyajya svedayitvā ca veṇunāḍyā śanaiḥ śanaiḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 104.1 kṣipram āvasathaṃ kṛtvā te śilādāruveṇubhiḥ /
BKŚS, 10, 130.2 ramāmahe sukhaṃ kāntair veṇutantrīrutair iti //
BKŚS, 17, 162.1 kāśmaryaḥ khadirāḥ śākāś campakāś ca saveṇavaḥ /
BKŚS, 18, 39.1 kvacid vasantarāgaṃ ca veṇutantrīrutānvitam /
BKŚS, 18, 57.1 tataś ca tāramadhuraṃ dīrghaveṇor ivoṣasi /
BKŚS, 18, 446.1 eṣa veṇupatho nāma mahāpathavibhīṣaṇaḥ /
BKŚS, 18, 455.1 chāgapṛṣṭhāni cāruhya gṛhītāyataveṇavaḥ /
BKŚS, 18, 580.2 saveṇunisvanaṃ svānaṃ manaḥśravaṇavallabham //
BKŚS, 22, 92.2 veṇuvīṇāpravīṇaiś ca kāṃcid velām ayāpayat //
Divyāvadāna
Divyāv, 8, 233.0 tasyopariṣṭānmahān veṇugulmaḥ //
Divyāv, 8, 234.0 tasmin veṇugulme mahatyaśmaśilā //
Divyāv, 8, 240.0 mahatīṃ tāmrāṭavīmatikramya sapta parvatāḥ kaṇṭakaveṇupraticchannāḥ //
Divyāv, 13, 360.1 api tu yādṛśo 'śvatīrthiko nāgaḥ īdṛśānāṃ nāgānāmikṣuveṇunaḍavadyadi pūrṇo jambudvīpaḥ syāt tathāpi me te romāpi neñjayituṃ samarthāḥ syuḥ prāgevāśvatīrthiko nāgaḥ kāyendriyasyoparodhaṃ kariṣyatīti //
Divyāv, 17, 412.1 caturvidhā vādyabhāṇḍavṛkṣā veṇuvallarisughoṣakāḥ //
Harṣacarita
Harṣacarita, 2, 13.1 krameṇa ca kharakhagamayūkhe khaṇḍitaśaiśave śuṣyatsarasi sīdatsrotasi mandanirjhare jhillikājhāṅkāriṇi kātarakapotakūjitānubandhabadhiritaviśve śvasatpatattriṇi karīṣakaṣamaruti viralavīrudhi rudhirakutūhalikesarikiśorakalihyamānakaṭhoradhātakīstabake tāmyatstamberamayūthavamathutimyanmahāmahīdharanitambe dinakaradūyamānadviradadīnadānāśyānadānaśyāmikālīnamūkamadhulihi lohitāyamānamandārasindūritasīmni salilasyandasaṃdohasaṃdehamuhyanmahāmahiṣaviṣāṇakoṭivilikhyamānasphuṭatsphāṭikadṛṣadi gharmamarmaritagarmuti taptapāṃśukukūlakātaravikire vivaraśaraṇaśvāvidhe taṭārjunakurarakūjājvaravivartamānottānaśapharaśārapaṅkaśeṣapalvalāmbhasi dāvajanitajagannīrājane rajanīrājayakṣmaṇi kaṭhorībhavati nidāghakāle pratidiśam āṭīkamānā ivoṣareṣu prapāvāṭakuṭīpaṭalaprakaṭaluṇṭhakāḥ prapakvakapikacchūgucchachaṭācchoṭanacāpalair akāṇḍakaṇḍūlā iva karṣantaḥ śarkarilāḥ karkarasthalīḥ sthūladṛṣaccūrṇamucaḥ mucukundakandaladalanadanturāḥ saṃtatatapanatāpamukharacīrīgaṇamukhaśīkaraśīkyamānatanavaḥ taruṇatarataraṇitāpatarale taranta iva taraṅgiṇi mṛgatṛṣṇikātaraṅgiṇīnāmalīkavāriṇi śuṣyacchamīmarmaramāravamārgalaṅghanalāghavajavajaṅghālāḥ raiṇavāvartamaṇḍalīrecakarāsarasarabhasārabdhanartanārambhārabhaṭīnaṭāḥ dāvadagdhasthalīmaṣīmilanamalināḥ śikṣitakṣapaṇakavṛttaya iva vanamayūrapicchacayānuccinvantaḥ saprayāṇaguñjā iva śiñjānajaratkarañjamañjarībījajālakaiḥ saprarohā ivātapāturavanamahiṣanāsānikuñjasthūlaniḥśvāsaiḥ sāpatyā ivoḍḍīyamānajavanavātahariṇaparipāṭīpeṭakaiḥ sabhrukuṭaya iva dahyamānakhaladhānabusakūṭakuṭiladhūmakoṭibhiḥ sāvīcivīcaya iva mahoṣmamuktibhiḥ lomaśā iva śīryamāṇaśālmaliphalatūlatantubhiḥ dadruṇā iva śuṣkapatraprakarākṛṣṭibhiḥ śirālā iva tṛṇaveṇīvikaraṇaiḥ ucchmaśrava iva dhūyamānanavayavaśūkaśakalaśaṅkubhiḥ daṃṣṭrālā iva calitaśalalasūcīśataiḥ jihvālā iva vaiśvānaraśikhābhiḥ utsarpatsarpakañcukaiś cūḍālā iva brahmastambharasābhyavaharaṇāya kavalagrahamivoṣṇaiḥ kamalavanamadhubhirabhyasyantaḥ sakalasalilocchoṣaṇagharmaghoṣaṇāghorapaṭahairiva śuṣkaveṇuvanāsphoṭanapaṭuravaistribhuvanabibhīṣikāmudbhāvayantaḥ cyutacapalacāṣapakṣaśreṇīśāritasṛtayaḥ tviṣimanmayūkhalatālātaploṣakalmāṣavapuṣa iva sphuṭitaguñjāphalasphuliṅgāṅgārāṅkitāṅgāḥ giriguhāgambhīrajhāṅkārabhīṣaṇabhrāntayaḥ bhuvanabhasmīkaraṇābhicāracarupacanacaturāḥ rudhirāhutibhiriva pāribhadradrumastabakavṛṣṭibhis tarpayantas tāravānvanavibhāvasūn aśiśirasikatātārakitaraṃhasaḥ taptaśailavilīyamānaśilājaturasalavaliptadiśaḥ dāvadahanapacyamānacaṭakāṇḍakhaṇḍakhacitatarukoṭarakīṭapaṭalapuṭapākagandhakaṭavaḥ prāvartantonmattā mātariśvānaḥ //
Harṣacarita, 2, 14.1 sarvataśca bhūribhastrāsahasrasaṃdhukṣaṇakṣubhitā iva jaraṭhājagaragambhīragalaguhāvāhivāyavaḥ kvacitsvacchandatṛṇacāriṇo hariṇāḥ kvacit tarutalavivaravivartino babhravaḥ kvacijjaṭāvalambinaḥ kapilāḥ kvacicchakunikulakulāyapātinaḥ śyenāḥ kvacid vilīnalākṣārasalohitacchavayo 'dharāḥ kvacid āsāditaśakunipakṣakṛtapaṭugatayo viśikhāḥ kvacid dagdhaniḥśeṣajanmahetavo nirvāṇāḥ kvacit kusumavāsitāmbarasurabhayo rāgiṇaḥ kvacitsadhūmodgārā mandarucayaḥ kvacitsakalajagadgrāsaghasmarāḥ sabhasmakāḥ kvacidveṇuśikharalagnamūrtayo 'tyantavṛddhāḥ kvacidacalopayuktaśilājatavaḥ kṣayiṇaḥ kvacitsarvarasabhujaḥ pīvānaḥ kvaciddagdhaguggulavo raudrāḥ kvacijjvalitanetradahanadagdhasakusumaśaramadanāḥ kṛtasthāṇusthitayaḥ caṭulaśikhānartanārambhārabhaṭīnaṭāḥ kvacicchuṣkakāsārasṛtibhiḥ sphuṭannīrasanīvārabījalājavarṣibhir jvālāñjalibhir arcayanta iva gharmaghṛṇim aghṛṇā iva haṭhahūyamānakaṭhorasthalakamaṭhavasāvisragandhagṛdhnavaḥ svamapi dhūmamambhodasamudbhūtibhiyeva bhakṣayantaḥ satilāhutaya iva sphuṭadbahalabālakīṭapaṭalāḥ kakṣeṣu śvitriṇa iva ploṣavicaṭadvalkaladhavalaśambūkaśuktayaḥ śuṣkeṣu saraḥsu svedina iva vilīyamānamadhupaṭalagolagalitamadhūcchiṣṭavṛṣṭayaḥ kānaneṣu khalataya iva pariśīryamāṇaśikhāsaṃhatayo mahoṣareṣu gṛhītaśilākavalā iva jvalitasūryamaṇiśakaleṣu śiloccayeṣu pratyadṛśyanta dāruṇā dāvāgnayaḥ //
Kāmasūtra
KāSū, 2, 7, 16.2 veṇor iva sphuṭataḥ śabdānukaraṇaṃ dūtkṛtam //
KāSū, 7, 2, 12.0 tadabhāve alābūnālakaṃ veṇuśca tailakaṣāyaiḥ subhāvitaḥ sūtrajaṅghābaddhaḥ ślakṣṇā kāṣṭhamālāl vā grathitā bahubhir āmalakāsthibhiḥ saṃyuktetyapaviddhayogāḥ //
Kūrmapurāṇa
KūPur, 1, 14, 48.2 vīṇāveṇuninādāḍhyaṃ vedavādābhināditam //
KūPur, 1, 43, 28.1 tāmrātaśca viśālaśca kumudo veṇuparvataḥ /
KūPur, 1, 46, 38.2 mṛdaṅgamurajodghuṣṭaṃ vīṇāveṇunināditam //
KūPur, 1, 47, 52.2 sarobhiḥ sarvato yuktaṃ vīṇāveṇunināditam //
KūPur, 2, 32, 36.2 naṭīṃ śailūṣakīṃ caiva rajakīṃ veṇujīvinīm /
Liṅgapurāṇa
LiPur, 1, 44, 7.2 mardalairveṇuvīṇābhir vividhaistālaniḥsvanaiḥ //
LiPur, 1, 80, 17.1 mṛdaṅgamurajairjuṣṭaṃ vīṇāveṇunināditam /
LiPur, 2, 28, 26.1 athavā miśramārgeṇa veṇunā vā prakalpayet /
Matsyapurāṇa
MPur, 11, 55.2 veṇudaṇḍakṛtānekapavitrakagaṇatrikaḥ //
MPur, 131, 14.2 svanūpuraravonmiśrānveṇuvīṇāravānapi //
MPur, 133, 24.2 etāḥ saridvarāḥ sarvā veṇusaṃjñā kṛtā rathe //
MPur, 141, 30.2 yathā grathnanti parvāṇi āvṛttādikṣuveṇuvat //
Nāradasmṛti
NāSmṛ, 2, 5, 12.2 avadhenāthavā hanyāt rajjvā veṇudalena vā //
NāSmṛ, 2, 19, 29.2 veṇuvaiṇavabhāṇḍānāṃ vetrasnāyvasthicarmaṇām //
Suśrutasaṃhitā
Su, Sū., 9, 4.1 tatra puṣpaphalālābūkālindakatrapusairvārukakarkārukaprabhṛtiṣu chedyaviśeṣān darśayet utkartanaparikartanāni copadiśet dṛtivastiprasevakaprabhṛtiṣūdakapaṅkapūrṇeṣu bhedyayogyāṃ saromṇi carmaṇyātate lekhyasya mṛtapaśusirāsūtpalanāleṣu ca vedhyasya ghuṇopahatakāṣṭhaveṇunalanāḍīśuṣkālābūmukheṣv eṣyasya panasabimbībilvaphalamajjamṛtapaśudanteṣvāhāryasya madhūcchiṣṭopalipte śālmalīphalake visrāvyasya sūkṣmaghanavastrāntayor mṛducarmāntayoś ca sīvyasya pustamayapuruṣāṅgapratyaṅgaviśeṣeṣu bandhanayogyāṃ mṛducarmamāṃsapeśīṣūtpalanāleṣu ca karṇasaṃdhibandhayogyāṃ mṛduṣu māṃsakhaṇḍeṣv agnikṣārayogyām udakapūrṇaghaṭapārśvasrotasyalābūmukhādiṣu ca netrapraṇidhānavastivraṇavastipīḍanayogyām iti //
Su, Sū., 26, 7.1 adhikāro hi lohaveṇuvṛkṣatṛṇaśṛṅgāsthimayeṣu tatrāpi viśeṣato loheṣveva viśasanārthopapannatvāllohasya lohānām api durvāratvādaṇumukhatvāddūraprayojanakaratvāc ca śara evādhikṛtaḥ /
Su, Sū., 26, 22.1 viṣāṇadantakeśāsthiveṇudārūpalāni tu /
Su, Sū., 29, 30.1 brahmadundubhijīmūtaśaṅkhaveṇurathasvanāḥ /
Su, Sū., 46, 292.1 veṇoḥ karīrāḥ kaphalā madhurā rasapākataḥ /
Su, Sū., 46, 293.1 udbhidāni palālekṣukarīṣaveṇukṣitijāni /
Su, Sū., 46, 293.2 tatra palālajātaṃ madhuraṃ madhuravipākaṃ rūkṣaṃ doṣapraśamanaṃ ca ikṣujaṃ madhuraṃ kaṣāyānurasaṃ kaṭukaṃ śītalaṃ ca tadvadevoṣṇaṃ kārīṣaṃ kaṣāyaṃ vātakopanaṃ ca veṇujātaṃ kaṣāyaṃ vātakopanaṃ ca bhūmijaṃ guru nātivātalaṃ bhūmitaścāsyānurasaḥ //
Su, Sū., 46, 305.2 veṇoḥ karīrā guravaḥ kaphamārutakopanāḥ //
Su, Śār., 5, 49.0 tasmāt samastagātram aviṣopahatam adīrghavyādhipīḍitam avarṣaśatikaṃ niḥsṛṣṭāntrapurīṣaṃ puruṣam āvahantyām āpagāyāṃ nibaddhaṃ pañjarasthaṃ muñjavalkalakuśaśaṇādīnām anyatamenāveṣṭitāṅgapratyaṅgamaprakāśe deśe kothayet samyakprakuthitaṃ coddhṛtya tato dehaṃ saptarātrād uśīravālaveṇuvalkalakūrcānām anyatamena śanaiḥ śanair avagharṣayaṃstvagādīn sarvāneva bāhyābhyantarānaṅgapratyaṅgaviśeṣān yathoktān lakṣayeccakṣuṣā //
Su, Cik., 1, 22.2 abhyajya svedayitvā tu veṇunāḍyā tataḥ śanaiḥ //
Su, Cik., 1, 98.1 veṇunirlekhanaṃ cāpi prapunnāṭarasāñjanam /
Su, Cik., 18, 12.2 svinnasya vimlāpanam eva kuryādaṅguṣṭhalohopalaveṇudaṇḍaiḥ //
Su, Cik., 34, 12.1 tasminneva vamanātiyoge pravṛddhe śoṇitaṃ ṣṭhīvati chardayati vā tatra jihvāniḥsaraṇam apasaraṇam akṣṇor vyāvṛttir hanusaṃhananaṃ tṛṣṇā hikkā jvaro vaisaṃjñyam ityupadravā bhavanti tam ajāsṛkcandanośīrāñjanalājacūrṇaiḥ saśarkarodakair manthaṃ pāyayet phalarasair vā saghṛtakṣaudraśarkaraiḥ śuṅgābhir vā vaṭādīnāṃ peyāṃ siddhāṃ sakṣaudrāṃ varcogrāhibhir vā payasā jāṅgalarasena vā bhojayet atisrutaśoṇitavidhānenopacaret jihvām atisarpitāṃ kaṭukalavaṇacūrṇapraghṛṣṭāṃ tiladrākṣāpraliptāṃ vāntaḥ pīḍayet antaḥ praviṣṭāyām amlamanye tasya purastāt khādayeyuḥ vyāvṛtte cākṣiṇī ghṛtābhyakte pīḍayet tṛṣṇādiṣu ca yathāsvaṃ pratikurvīta visaṃjñe veṇuvīṇāgītasvanaṃ śrāvayet //
Su, Utt., 17, 9.2 sarpirmadhuyutaiścūrṇair veṇunāḍyāmavasthitaiḥ //
Su, Utt., 17, 21.1 saindhavopahitaṃ yuñjyānnihitaṃ veṇugahvare /
Su, Utt., 21, 6.2 bastagandhāśvagandhābhyāṃ tarkārīyavaveṇubhiḥ //
Su, Utt., 52, 22.1 dhūme praśastā ghṛtasamprayuktā veṇutvagelālavaṇaiḥ kṛtā vā /
Vaikhānasadharmasūtra
VaikhDhS, 2, 1.0 atha vanasthasya śrāmaṇakavidhānaṃ gṛhasthaḥ somayājī putraṃ pautraṃ ca dṛṣṭvā tatputrādīn gṛhe saṃsthāpya mauṇḍyaṃ kṛtvā prājāpatyaṃ kṛcchraṃ cared vasante śuklapakṣe puṇyakṣetre patnyā sārdhaṃ vanāśramaṃ yāti pūrvasmin divase kṛtasnānaḥ saṃkalpya kuśodakaṃ pītvopavāsaṃ kuryād aupāsanahomaṃ hutvāgnimayaṃ te yonir ityaraṇyām āropayed darśapūrṇamāsavidhānena darbhādīn saṃgṛhya pūrvavat paristaraṇakūrcān paridhīn samidho veṇudaṇḍopavītakamaṇḍaluvalkalādīn saṃbharati pūrvoktavidhināgnikuṇḍaṃ kuryād aparasmin divase vaiśvānarasūktenāgniṃ mathitvā prajvālyāgna āyāhy upāvarohety agniṃ nidhāya pūrvavac chrāmaṇakāgnyāghāraṃ juhoti praṇamyāgniṃ pariṣicyāgne prāyaścitte tvam iti pañcaprāyaścittaṃ hutvāpo hiraṇyāvamānair ātmānaṃ prokṣya brahmadaivatyaṃ vaiṣṇavaṃ pañcavāruṇaṃ ca pradhānān vyāhṛtyantaṃ yajet //
VaikhDhS, 3, 15.0 ambaṣṭhād viprāyāṃ nāvikaḥ samudrapaṇyamatsyajīvī samudralaṅghanāṃ nāvaṃ plāvayati kṣatriyāyām adhonāpito nābher adho romavaptā madgor viprāyāṃ veṇuko veṇuvīṇāvādī kṣatriyāyāṃ karmakaraḥ karmakārī vaidehakād viprāyāṃ carmakāraś carmajīvī nṛpāyāṃ sūcikaḥ sūcīvedhanakṛtyavān āyogavād viprāyāṃ tāmras tāmrajīvī nṛpāyāṃ khanakaḥ khananajīvī khananān nṛpāyām udbandhakaḥ śūdrāspṛśyo vastranirṇejakaḥ pulkasād viprāyāṃ rajako vastrāṇāṃ rajonirṇejakaś caṇḍālād viprāyāṃ śvapacaḥ caṇḍālavac cihnayukto nityanindyaḥ sarvakarmabahiṣkāryo nagaryādau malāpohakaḥ śmaśāne vasan heyapātragrāhī pretam abandhukaṃ visṛjeta vadhyān hatvā tadvastrādigrāhī parādhīnāhāro bhinnapātrabhojī śvamāṃsabhakṣī carmavāravāṇavāṇijyakārī syāt tasmān nikṛṣṭe sute samutpanne patito naṣṭo ghorān narakān vrajati satputro narakebhyas trāyakaḥ pitṝn pāvayitvā tasmād brāhmaṇādyāḥ savarṇāyāṃ vidhivat putram utpādayeyuriti vikhanāḥ //
Viṣṇupurāṇa
ViPur, 2, 5, 11.2 vīṇāveṇumṛdaṅgānāṃ svanāstūryāṇi ca dvija //
ViPur, 2, 14, 32.1 veṇurandhravibhedena bhedaḥ ṣaḍjādisaṃjñitaḥ /
ViPur, 4, 4, 97.0 lakṣmaṇabharataśatrughnavibhīṣaṇasugrīvāṅgadajāmbavaddhanumatprabhṛtibhiḥ samutphullavadanaiś chattracāmarādiyutaiḥ sevyamāno dāśarathir brahmendrāgniyamanirṛtivaruṇavāyukubereśānaprabhṛtibhiḥ sarvāmarair vasiṣṭhavāmadevavālmīkimārkaṇḍeyaviśvāmitrabharadvājāgastyaprabhṛtibhir munivaraiḥ ṛgyajuḥsāmātharvaiḥ saṃstūyamāno nṛtyagītavādyādyakhilalokamaṅgalavādyair vīṇāveṇumṛdaṅgabherīpaṭahaśaṅkhakāhalagomukhaprabhṛtibhiḥ sunādaiḥ samastabhūbhṛtāṃ madhye sakalalokarakṣārthaṃ yathocitam abhiṣikto dāśarathiḥ kosalendro raghukulatilako jānakīpriyo bhrātṛtrayapriyaḥ siṃhāsanagata ekādaśābdasahasraṃ rājyam akarot //
ViPur, 5, 6, 32.2 gopaveṇukṛtātodyapatravādyakṛtasvanau //
ViPur, 5, 6, 48.2 mayūrakekānugatau gopaveṇupravādakau //
Viṣṇusmṛti
ViSmṛ, 5, 83.1 sūtrakārpāsagomayaguḍadadhikṣīratakratṛṇalavaṇamṛdbhasmapakṣimatsyaghṛtatailamāṃsamadhuvaidalaveṇumṛnmayalohabhāṇḍānām apahartā mūlyāt triguṇaṃ daṇḍyaḥ //
ViSmṛ, 71, 82.1 taṃ veṇudalena rajjvā vā pṛṣṭhe //
Yājñavalkyasmṛti
YāSmṛ, 3, 60.1 yatipātrāṇi mṛdveṇudārvalābumayāni ca /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 215.2 vaṃśo veṇur yavaphalaḥ suparvā ca tṛṇadhvajaḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 1, 21.1 tatrātha śuśrāva suhṛdvinaṣṭiṃ vanaṃ yathā veṇujavahnisaṃśrayam /
BhāgPur, 3, 4, 2.2 nimrocati ravāv āsīd veṇūnām iva mardanam //
BhāgPur, 3, 8, 24.2 ratnodadhārauṣadhisaumanasya vanasrajo veṇubhujāṅghripāṅghreḥ //
BhāgPur, 4, 4, 5.2 gītāyanair dundubhiśaṅkhaveṇubhir vṛṣendram āropya viṭaṅkitā yayuḥ //
BhāgPur, 4, 6, 18.2 drumajātibhir anyaiś ca rājitaṃ veṇukīcakaiḥ //
BhāgPur, 4, 9, 40.1 śaṅkhadundubhinādena brahmaghoṣeṇa veṇubhiḥ /
BhāgPur, 4, 26, 1.3 dvīṣaṃ dvicakram ekākṣaṃ triveṇuṃ pañcabandhuram //
BhāgPur, 8, 8, 14.2 vyanādayan śaṅkhaveṇuvīṇāstumulaniḥsvanān //
BhāgPur, 11, 1, 4.2 antaḥ kaliṃ yadukulasya vidhāya veṇustambasya vahnim iva śāntim upaimi dhāma //
BhāgPur, 11, 13, 7.1 veṇusaṃgharṣajo vahnir dagdhvā śāmyati tadvanam /
BhāgPur, 11, 18, 17.2 na hy ete yasya santy aṅga veṇubhir na bhaved yatiḥ //
Bhāratamañjarī
BhāMañj, 1, 451.2 mauktikaṃ veṇuvallīva rākeva rajanīpatim //
BhāMañj, 5, 357.2 upekṣito dahellokānveṇusaṃghaṭṭavahnivat //
BhāMañj, 6, 454.2 viveśa pāṇḍavacamūṃ rājaveṇuvanānalaḥ //
BhāMañj, 7, 218.1 praśāntamapi taṃ dṛṣṭvā kṣatraveṇuvanānalam /
Garuḍapurāṇa
GarPur, 1, 60, 13.1 veṇustrīpūrṇakumbhāśca yātrāyāṃ darśanaṃ śubham /
GarPur, 1, 69, 1.2 dvipendrajīmūtavarāhaśaṅkhamatsyāhiśuktyudbhavaveṇujāni /
GarPur, 1, 69, 10.1 te veṇavo divyajanopabhogye sthāne prarohanti na sārvajanye /
GarPur, 1, 73, 7.1 teṣāṃ pradhānaṃ śikhikaṇṭhanīlaṃ yadvā bhavedveṇudalaprakāśam /
Gītagovinda
GītGov, 5, 15.1 nāmasametam kṛtasaṅketam vādayate mṛduveṇum /
Hitopadeśa
Hitop, 4, 32.1 saṃhatatvād yathā veṇur niviḍaiḥ kaṇṭakair vṛtaḥ /
Kathāsaritsāgara
KSS, 3, 3, 107.1 tasyādhastācca śuśrāva vīṇāveṇuravānvitam /
Nighaṇṭuśeṣa
NighŚeṣa, 1, 147.2 vaṃśe yavaphalo veṇuḥ śataparvā tṛṇadhvajaḥ //
Rasaratnasamuccaya
RRS, 7, 21.1 śūrpādiveṇupātrāṇi kṣudraśiprāśca śaṅkhikāḥ /
RRS, 9, 14.1 bhāṇḍakaṇṭhādadhaś chidre veṇunālaṃ vinikṣipet /
RRS, 11, 122.2 sādhitaṃ ca rasaṃ śṛṅgadantaveṇvādidhāritam //
Rasendracūḍāmaṇi
RCūM, 3, 12.2 śūrpādiveṇupātrāṇi kṣudrakṣiprāśca śaṅkhakāḥ //
RCūM, 5, 89.2 bhāṇḍakaṇṭhādadhaśchidre veṇunālaṃ vinikṣipet //
Rājanighaṇṭu
RājNigh, 2, 31.1 ikṣuveṇutaruvīrudādayaḥ skandhakāṇḍaphalapuṣpapallavaiḥ /
RājNigh, Mūl., 34.1 vaṃśo yavaphalo veṇuḥ karmāras tṛṇaketukaḥ /
RājNigh, 13, 192.1 ekaṃ veṇupalāśapeśalarucā māyūrakaṇṭhatviṣā mārjārekṣaṇapiṅgalacchavijuṣā jñeyaṃ tridhā chāyayā /
Skandapurāṇa
SkPur, 23, 20.2 kīcakā veṇavaścaiva kanyā caivābhipūjitā //
Ānandakanda
ĀK, 1, 4, 76.1 veṇau kṣiptvā nirudhyāsyaṃ pacedgomūtrapūrite /
ĀK, 1, 4, 88.1 triḥ saptavāraṃ samyakca randhritaṃ veṇunālake /
ĀK, 1, 11, 31.2 vīṇāveṇumṛdaṅgādyair vāditrair murajaiḥ samam //
ĀK, 1, 13, 5.2 veṇuvīṇāvinodena vādyanādairmanoharaiḥ //
ĀK, 1, 26, 86.1 bhāṇḍakaṇṭhādadhaśchidre veṇunālaṃ vinikṣipet /
ĀK, 1, 26, 132.2 tāvat sthūlam ayonālaṃ veṇunālamathāpi vā //
ĀK, 2, 8, 160.2 veṇupatrabiḍālākṣiśikhikaṇṭhasamadyuti //
ĀK, 2, 9, 66.1 gomārīnāmikā vallī veṇupatrasamacchadā /
Bhāvaprakāśa
BhPr, 6, 8, 184.3 veṇurete samākhyātāstajjñairmauktikayonayaḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 87.2 vīṇāveṇumṛdaṅgādyair nanṛtuś cāpsarogaṇāḥ //
Haribhaktivilāsa
HBhVil, 3, 113.2 gopīnāṃ nayanotpalārcitatanuṃ gogopasaṅghāvṛtaṃ govindaṃ kalaveṇuvādanaparaṃ divyāṅgabhūṣaṃ bhaje //
HBhVil, 4, 190.2 aśvatthapatrasaṅkāśo veṇupatrākṛtis tathā /
HBhVil, 5, 167.1 veṇvākhyāṃ vanamālākhyāṃ mudrāṃ saṃdarśayet tataḥ /
HBhVil, 5, 184.1 āsyāravindaparipūritaveṇurandhralolatkarāṅgulisamīritadivyarāgaiḥ /
HBhVil, 5, 186.2 veṇupravartitamanoharamandragītadattoccakarṇayugalair api tarṇakaiś ca //
HBhVil, 5, 189.1 gopaiḥ samānaguṇaśīlavayovilāsaveśaiś ca mūrchitakalasvanaveṇuvīṇaiḥ /
HBhVil, 5, 192.1 tadatimadhuracāruveṇuvādyāmṛtarasapallavitāṅgajāṅghripāṇām /
HBhVil, 5, 211.1 veṇuṃ gṛhītvā hastābhyāṃ mukhe saṃyojya saṃsthitam /
HBhVil, 5, 218.3 śrīmadvaktrāravindapratisahitaśaśāṅkākṛtiḥ pītavāsā devo 'sau veṇunādakṣapitajanadhṛtir devakīnandano naḥ //
HBhVil, 5, 239.1 tato mukhe'rcayed veṇuṃ vanamālāṃ ca vakṣasi /
Haṃsadūta
Haṃsadūta, 1, 80.2 iti vyagrairasyāṃ gurubhir abhito veṇuninadaśravād vibhraṣṭāyāṃ murahara vikalpā vidadhire //
Parāśaradharmasaṃhitā
ParDhSmṛti, 6, 44.1 rajakī carmakārī ca lubdhakī veṇujīvinī /
ParDhSmṛti, 7, 28.1 veṇuvalkalacīrāṇāṃ kṣaumakārpāsavāsasām /
Rasasaṃketakalikā
RSK, 1, 45.2 dante śṛṅge maṇau veṇau rakṣayetsādhitaṃ rasam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 109, 4.2 vīṇāveṇumṛdaṅgaiśca jhallarīsvaramaṅgalaiḥ //
SkPur (Rkh), Revākhaṇḍa, 154, 3.2 vīṇāveṇuravaiścānyaiḥ stutibhiḥ puṣkalādibhiḥ //
SkPur (Rkh), Revākhaṇḍa, 155, 56.2 śaṃkhadundubhirnirghoṣair vīṇāveṇunināditam //