Occurrences

Baudhāyanadharmasūtra
Gautamadharmasūtra
Gopathabrāhmaṇa
Vasiṣṭhadharmasūtra
Ṛgvedakhilāni
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Narasiṃhapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Garuḍapurāṇa
Mātṛkābhedatantra
Toḍalatantra
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 2, 5, 20.1 subrāhmaṇaśrotriyavedapāragebhyo gurvarthaniveśauṣadhārthavṛttikṣīṇayakṣyamāṇādhyayanādhvasaṃyogavaiśvajiteṣu dravyasaṃvibhāgo yathāśakti kāryo bahirvedi bhikṣamāṇeṣu //
Gautamadharmasūtra
GautDhS, 1, 5, 18.1 samadviguṇasāhasrānantyāni phalānyabrāhmaṇabrāhmaṇaśrotriyavedapāragebhyaḥ //
Gopathabrāhmaṇa
GB, 2, 2, 5, 16.2 caturvidhai sthito mantrair ṛtvigbhir vedapāragaiḥ //
Vasiṣṭhadharmasūtra
VasDhS, 3, 7.1 catvāro vā trayo vāpi yaṃ brūyur vedapāragāḥ /
VasDhS, 11, 29.1 api vā bhojayed ekaṃ brāhmaṇaṃ vedapāragam /
Ṛgvedakhilāni
ṚVKh, 3, 10, 24.2 saptajanma bhaved vipro dhanāḍhyo vedapāragaḥ //
Carakasaṃhitā
Ca, Cik., 1, 4, 40.1 prāṇācāryaṃ budhastasmāddhīmantaṃ vedapāragam /
Mahābhārata
MBh, 1, 5, 8.1 ruror api suto jajñe śunako vedapāragaḥ /
MBh, 1, 78, 3.2 ṛṣir abhyāgataḥ kaścid dharmātmā vedapāragaḥ /
MBh, 1, 96, 51.1 sa viniścitya dharmajño brāhmaṇair vedapāragaiḥ /
MBh, 1, 100, 21.11 kārayāmāsa vai bhīṣmo brāhmaṇair vedapāragaiḥ /
MBh, 1, 113, 40.36 etāsāṃ pārago yaśca sa cokto vedapāragaḥ /
MBh, 1, 113, 40.40 sarvasyānugrahaścaiva vyāso vai vedapāragaḥ /
MBh, 1, 113, 40.43 vedapāraga ityukto yājñavalkyaśca sarvaśaḥ /
MBh, 1, 190, 11.1 tataḥ samādhāya sa vedapārago juhāva mantrair jvalitaṃ hutāśanam /
MBh, 1, 190, 12.1 pradakṣiṇaṃ tau pragṛhītapāṇī samānayāmāsa sa vedapāragaḥ /
MBh, 1, 199, 25.37 mūrdhāvasiktaiḥ sahito brāhmaṇair vedapāragaiḥ /
MBh, 1, 199, 35.4 kṛtamaṅgalasatkāro brāhmaṇair vedapāragaiḥ /
MBh, 1, 199, 36.4 kṛtamaṅgalasatkāro brāhmaṇair vedapāragaiḥ /
MBh, 1, 206, 1.3 anujagmur mahātmāno brāhmaṇā vedapāragāḥ //
MBh, 2, 2, 11.3 tatastu kṛtamāṅgalyo brāhmaṇair vedapāragaiḥ //
MBh, 2, 5, 6.1 so 'rcitaḥ pāṇḍavaiḥ sarvair maharṣir vedapāragaḥ /
MBh, 2, 49, 11.2 jāmadagnyena sahitāstathānye vedapāragāḥ //
MBh, 3, 3, 2.1 prasthitaṃ mānuyāntīme brāhmaṇā vedapāragāḥ /
MBh, 5, 107, 18.1 atra siddhāḥ śivā nāma brāhmaṇā vedapāragāḥ /
MBh, 5, 138, 6.2 upāsitāste rādheya brāhmaṇā vedapāragāḥ /
MBh, 5, 193, 22.2 hiraṇyavarmaṇe dūtaṃ brāhmaṇaṃ vedapāragam //
MBh, 6, 62, 30.1 vārito 'si purā tāta munibhir vedapāragaiḥ /
MBh, 7, 172, 94.2 brahmalokaṃ gato rājan brāhmaṇo vedapāragaḥ //
MBh, 8, 30, 51.2 sarve hi te 'bruvan dharmaṃ yathoktaṃ vedapāragaiḥ //
MBh, 9, 48, 3.2 ājahāra kratūṃstatra yathoktān vedapāragaiḥ //
MBh, 12, 26, 4.2 yudhiṣṭhiraṃ mahāprājñaṃ dharmajño vedapāragaḥ //
MBh, 12, 34, 16.1 tathaiva pṛthivīṃ labdhvā brāhmaṇā vedapāragāḥ /
MBh, 12, 226, 2.2 kriyā syād ā samāvṛtter ācārye vedapārage //
MBh, 12, 280, 13.2 ityāhur dharmaśāstrajñā brāhmaṇā vedapāragāḥ //
MBh, 12, 291, 3.1 tvaṃ hi jñānanidhir viprair ucyase vedapāragaiḥ /
MBh, 12, 294, 24.1 sa tamonuda ityuktastattvajñair vedapāragaiḥ /
MBh, 12, 314, 47.1 yo nirvadeta saṃmohād brāhmaṇaṃ vedapāragam /
MBh, 13, 23, 17.2 ādiṣṭino ye rājendra brāhmaṇā vedapāragāḥ /
MBh, 13, 50, 20.1 taṃ jālenoddhṛtaṃ dṛṣṭvā te tadā vedapāragam /
MBh, 13, 63, 25.2 kulavṛttopasaṃpanne brāhmaṇe vedapārage /
MBh, 13, 90, 46.2 dūrād eva parīkṣeta brāhmaṇān vedapāragān /
MBh, 13, 131, 44.1 jñānavijñānasampannaḥ saṃskṛto vedapāragaḥ /
MBh, 15, 21, 2.2 kārttikyāṃ kārayitveṣṭiṃ brāhmaṇair vedapāragaiḥ //
MBh, 15, 24, 17.1 prāduṣkṛtā yathānyāyam agnayo vedapāragaiḥ /
Manusmṛti
ManuS, 2, 148.1 ācāryas tv asya yāṃ jātiṃ vidhivad vedapāragaḥ /
ManuS, 3, 130.1 dūrād eva parīkṣeta brāhmaṇaṃ vedapāragam /
ManuS, 3, 136.1 aśrotriyaḥ pitā yasya putraḥ syād vedapāragaḥ /
ManuS, 3, 136.2 aśrotriyo vā putraḥ syāt pitā syād vedapāragaḥ //
ManuS, 3, 145.1 yatnena bhojayet śrāddhe bahvṛcaṃ vedapāragam /
ManuS, 7, 85.2 prādhīte śatasāhasram anantaṃ vedapārage //
ManuS, 9, 241.2 īśaḥ sarvasya jagato brāhmaṇo vedapāragaḥ //
ManuS, 11, 37.2 tasmād vaitānakuśalo hotā syād vedapāragaḥ //
Rāmāyaṇa
Rām, Bā, 8, 15.1 vakṣyanti te mahīpālaṃ brāhmaṇā vedapāragāḥ /
Rām, Bā, 11, 5.2 samānayat sa tān viprān samastān vedapāragān //
Rām, Bā, 13, 3.1 karma kurvanti vidhivad yājakā vedapāragāḥ /
Rām, Ay, 12, 5.1 tathā hy alarkas tejasvī brāhmaṇe vedapārage /
Rām, Ay, 13, 1.1 te tu tāṃ rajanīm uṣya brāhmaṇā vedapāragāḥ /
Rām, Ay, 23, 12.1 na te kṣaudraṃ ca dadhi ca brāhmaṇā vedapāragāḥ /
Rām, Ay, 65, 16.1 yajvabhir guṇasampannair brāhmaṇair vedapāragaiḥ /
Harivaṃśa
HV, 23, 14.1 te tu gotrakarā rājann ṛṣayo vedapāragāḥ /
Kūrmapurāṇa
KūPur, 1, 30, 24.1 yuge yuge hyatra dāntā brāhmaṇā vedapāragāḥ /
KūPur, 1, 50, 12.1 atha śiṣyān parijagrāha caturo vedapāragān /
KūPur, 1, 51, 4.2 catvāraste mahātmāno brāhmaṇā vedapāragāḥ //
KūPur, 2, 18, 29.1 ananyacetasaḥ śāntā brāhmaṇā vedapāragāḥ /
KūPur, 2, 21, 2.1 pūrvameva parīkṣeta brāhmaṇaṃ vedapāragam /
KūPur, 2, 22, 28.1 api vā bhojayedekaṃ brāhmaṇaṃ vedapāragam /
Liṅgapurāṇa
LiPur, 1, 18, 40.2 yaḥ paṭhecchrāvayedvāpi brāhmaṇān vedapāragān //
LiPur, 1, 24, 15.1 catvārastu mahātmāno brāhmaṇā vedapāragāḥ /
LiPur, 1, 24, 45.2 bhaviṣyanti mahātmāno brāhmaṇā vedapāragāḥ //
LiPur, 1, 24, 89.2 yogātmāno mahātmānaḥ sarve te vedapāragāḥ //
LiPur, 1, 24, 132.1 yogātmāno mahātmāno brāhmaṇā vedapāragāḥ /
LiPur, 1, 26, 18.1 sadārān sarvatattvajñān brāhmaṇān vedapāragān /
LiPur, 1, 63, 75.1 svastyātreyā iti khyātā ṛṣayo vedapāragāḥ /
LiPur, 1, 78, 9.2 trailokyamakhilaṃ dattvā yatphalaṃ vedapārage //
LiPur, 1, 81, 47.2 bhojayedbrāhmaṇānbhaktyā śrotriyān vedapāragān //
LiPur, 1, 83, 36.2 brāhmaṇān bhojayitvā ca śrotriyān vedapāragān //
LiPur, 1, 83, 39.1 brāhmaṇān bhojayitvā ca śrotriyān vedapāragān /
LiPur, 1, 83, 50.2 brāhmaṇān bhojayitvā ca daridrānvedapāragān //
LiPur, 1, 84, 42.2 vidyāvinayasampannaṃ brāhmaṇaṃ vedapāragam //
LiPur, 2, 20, 44.2 śiṣyaṃ parīkṣya dharmajñaṃ dhārmikaṃ vedapāragam //
LiPur, 2, 22, 85.1 punaḥ prāgvāsanāyogāddhārmiko vedapāragaḥ /
LiPur, 2, 27, 13.1 navadhā sthāpayed vahniṃ brāhmaṇo vedapāragaḥ /
LiPur, 2, 29, 13.1 śaktibījena kartavyā brāhmaṇairvedapāragaiḥ /
LiPur, 2, 39, 5.2 tasya pūrvadiśābhāge brāhmaṇaṃ vedapāragam //
LiPur, 2, 44, 6.1 ṛtvijau dvau prakartavyau guruṇā vedapāragau /
Matsyapurāṇa
MPur, 32, 3.2 ṛṣir abhyāgataḥ kaściddharmātmā vedapāragaḥ /
MPur, 58, 11.2 aṣṭau tu jāpakāḥ kāryā brāhmaṇā vedapāragāḥ //
MPur, 58, 19.2 sarvauṣadhyudakaistatra snāpito vedapāragaiḥ //
MPur, 70, 42.1 tata āhūya dharmajñaṃ brahmāṇaṃ vedapāragam /
MPur, 93, 113.2 ekamapyarcayedbhaktyā brāhmaṇaṃ vedapāragam /
MPur, 93, 128.2 pūrvadvāre ca saṃsthāpya bahvṛcaṃ vedapāragam //
MPur, 105, 17.2 śuklāmbaradharaṃ śāntaṃ dharmajñaṃ vedapāragam //
Narasiṃhapurāṇa
NarasiṃPur, 1, 4.1 himavadvāsiṇaḥ sarve munayo vedapāragāḥ /
Viṣṇupurāṇa
ViPur, 3, 4, 7.2 atha śiṣyānsa jagrāha caturo vedapāragān //
Viṣṇusmṛti
ViSmṛ, 30, 46.1 ācāryas tvasya yāṃ jātiṃ vidhivad vedapāragaḥ /
ViSmṛ, 83, 5.1 vedapāragaḥ //
ViSmṛ, 93, 4.1 anantaṃ vedapārage //
Yājñavalkyasmṛti
YāSmṛ, 1, 111.1 adhvanīno 'tithir jñeyaḥ śrotriyo vedapāragaḥ /
Garuḍapurāṇa
GarPur, 1, 50, 22.2 ananyacetasaḥ santo brāhmaṇā vedapāragāḥ //
GarPur, 1, 96, 21.2 adhvanīno 'tithiḥ proktaḥ śrotriyo vedapāragaḥ //
Mātṛkābhedatantra
MBhT, 11, 33.1 merutulyaṃ suvarṇaṃ tu brāhmaṇe vedapārage /
MBhT, 11, 34.2 pradadyād bahuyatnena brāhmaṇe vedapārage //
Toḍalatantra
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 37.1 merutulyasuvarṇaṃ tu brāhmaṇe vedapārage /
Parāśaradharmasaṃhitā
ParDhSmṛti, 6, 35.1 munivaktrodgatān dharmān gāyanto vedapāragāḥ /
ParDhSmṛti, 8, 7.1 catvāro vā trayo vāpi yaṃ brūyur vedapāragāḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 49.2 ityetairnāmabhirdivyaiḥ stūyate vedapāragaiḥ //
SkPur (Rkh), Revākhaṇḍa, 11, 80.1 ye pūrvamiha saṃsiddhā ṛṣayo vedapāragāḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 111.1 uddiśya cāgnijaṃ devaṃ brāhmaṇe vedapārage /
SkPur (Rkh), Revākhaṇḍa, 49, 47.2 dānānyetāni yo dadyād brāhmaṇe vedapārage //
SkPur (Rkh), Revākhaṇḍa, 51, 51.3 dadyād dānaṃ yathāśakti brāhmaṇe vedapārage //
SkPur (Rkh), Revākhaṇḍa, 56, 124.2 purāṇaṃ paṭhitaṃ bhadre brāhmaṇairvedapāragaiḥ //
SkPur (Rkh), Revākhaṇḍa, 67, 104.1 kākiṇīṃ caiva yo dadyād brāhmaṇe vedapārage /
SkPur (Rkh), Revākhaṇḍa, 83, 96.1 śrāddhaṃ ca kārayet tatra brāhmaṇair vedapāragaiḥ /
SkPur (Rkh), Revākhaṇḍa, 95, 18.1 yogyaiśca brāhmaṇair rājankulīnairvedapāragaiḥ /
SkPur (Rkh), Revākhaṇḍa, 112, 2.1 purāsīdaṅgirānāma brāhmaṇo vedapāragaḥ /
SkPur (Rkh), Revākhaṇḍa, 120, 22.1 tasya puṇyaṃ samuddiṣṭaṃ brāhmaṇairvedapāragaiḥ /
SkPur (Rkh), Revākhaṇḍa, 139, 7.1 evaṃ tu bhojayet tatra bahvṛcaṃ vedapāragam /
SkPur (Rkh), Revākhaṇḍa, 220, 43.1 evaṃ snātvā vidhānena brāhmaṇān vedapāragān /