Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Gopathabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 1, 30, 25.0 astabhnād dyām asuro viśvavedā iti vāruṇyā paridadhāti //
Atharvaveda (Paippalāda)
AVP, 1, 23, 4.2 dive ca viśvavedase pṛthivyai cākaraṃ namaḥ //
AVP, 10, 7, 6.2 bhrājanto viśvavedaso devā daivyena māvata //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 2, 11.1 svasti na indro vṛddhaśravāḥ svasti naḥ pūṣā viśvavedāḥ /
Bhāradvājagṛhyasūtra
BhārGS, 2, 20, 6.3 vedāṃsi vidyā mayi santu cāravo 'gniṣomā yaśo asmāsu dhattam /
Gopathabrāhmaṇa
GB, 2, 4, 15, 6.0 astabhnād dyām asuro viśvavedā iti vāruṇaṃ sāṃśaṃsikam //
Jaiminīyaśrautasūtra
JaimŚS, 13, 12.0 tutho 'si viśvavedā iti brāhmaṇācchaṃsinaḥ //
Kauśikasūtra
KauśS, 1, 5, 1.0 agnīṣomā savedasā sahūtī vanataṃ giraḥ sa devatrā babhūvathuḥ yuvam etāni divi rocanāny agniś ca soma sakratū adhattam yuvaṃ sindhūṃr abhiśaster avadyād agnīṣomāv amuñcataṃ gṛbhītān agnīṣomā ya āhutiṃ yo vāṃ dāśāddhaviṣkṛtim sa prajayā suvīryaṃ viśvam āyur vyaśnavat //
Kauṣītakibrāhmaṇa
KauṣB, 9, 5, 11.0 śyeno na yoniṃ sadanaṃ dhiyā kṛtaṃ gaṇānāṃ tvā gaṇapatiṃ havāmahe astabhnād dyām asuro viśvavedā iti sannavatībhiḥ sannam anustauti //
Kāṭhakasaṃhitā
KS, 15, 7, 10.0 āvittaḥ pūṣā viśvavedāḥ //
Maitrāyaṇīsaṃhitā
MS, 2, 6, 9, 8.0 āvittaḥ pūṣā viśvavedāḥ //
MS, 2, 12, 6, 2.1 tanūnapād asuro viśvavedā devo devebhyo devayānān /
MS, 2, 13, 10, 10.1 bhūyāsma te sumatau viśvavedā āṣṭhāḥ pratiṣṭhām avido hi gādham /
Mānavagṛhyasūtra
MānGS, 2, 15, 6.3 svasti na indro vṛddhaśravāḥ svasti naḥ pūṣā viśvavedāḥ /
Pañcaviṃśabrāhmaṇa
PB, 1, 4, 7.0 tutho 'si viśvavedā uśig asi kavir aṅghārir asi bambhārir avasyur asi duvasvān //
Pāraskaragṛhyasūtra
PārGS, 3, 3, 5.10 abhūnmama sumatau viśvavedā āṣṭa pratiṣṭhām avidaddhi gādham /
Taittirīyasaṃhitā
TS, 1, 3, 3, 1.4 tutho 'si viśvavedāḥ /
TS, 6, 6, 1, 17.0 tutho vo viśvavedā vibhajatv ity āha //
TS, 6, 6, 1, 18.0 tutho ha sma vai viśvavedā devānāṃ dakṣiṇā vibhajati //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 38.1 āganma viśvavedasam asmabhyaṃ vasuvittamam /
VSM, 5, 31.4 tutho 'si viśvavedāḥ //
VSM, 7, 45.1 rūpeṇa vo rūpam abhyāgāṃ tutho vo viśvavedā vibhajatu /
VSM, 9, 8.2 yuñjantu tvā maruto viśvavedasa ā te tvaṣṭā patsu javaṃ dadhātu //
Vārāhaśrautasūtra
VārŚS, 1, 3, 1, 17.1 makhasya śiro 'sīti piṇḍam abhimantrya pūṣā vāṃ viśvavedā vibhajatu yathābhāgaṃ vyāvartethām iti samau karoti //
VārŚS, 2, 2, 1, 28.1 dūtaṃ vo viśvavedasam iti pañca //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 10, 5.2 antaś ca prāgā aditir bhavāsi śyeno na yoniṃ sadanaṃ dhiyā kṛtam astabhnād dyām asuro viśvavedā iti paridadhyād uttarayā vā kṣemācāre //
Śatapathabrāhmaṇa
ŚBM, 1, 4, 1, 34.2 agniṃ dūtaṃ vṛṇīmaha iti devāśca vā asurāścobhaye prājāpatyāḥ paspṛdhire tāṃt spardhamānān gāyatryantarā tasthau yā vai sā gāyatryāsīd iyaṃ vai sā pṛthivīyaṃ haiva tadantarā tasthau ta ubhaya eva vidāṃcakrur yatarān vai na iyam upāvartsyati te bhaviṣyanti paretare bhaviṣyantīti tām ubhaya evopamantrayāṃcakrire 'gnir eva devānāṃ dūta āsa saharakṣā ity asurarakṣasam asurāṇāṃ sāgnim evānupreyāya tasmād anvāhāgniṃ dūtaṃ vṛṇīmaha iti sa hi devānāṃ dūta āsīddhotāraṃ viśvavedasam iti //
ŚBM, 1, 4, 1, 35.2 hotā yo viśvavedasa iti ned aram ity ātmānaṃ bravāṇīti tad u tathā na brūyān mānuṣaṃ ha te yajñe kurvanti vyṛddhaṃ vai tadyajñasya yanmānuṣaṃ nedvyṛddham yajñe karavāṇīti tasmād yathaivarcānūktameva anubrūyāddhotāraṃ viśvavedasam ity evāsya yajñasya sukratum ity eṣa hi yajñasya sukratur yad agnis tasmād āhāsya yajñasya sukratum iti seyaṃ devān upāvavarta tato devā abhavan parāsurā bhavati ha vā ātmanā parāsya sapatnā bhavanti yasyaivaṃ viduṣa etām anvāhuḥ //
ŚBM, 1, 4, 1, 35.2 hotā yo viśvavedasa iti ned aram ity ātmānaṃ bravāṇīti tad u tathā na brūyān mānuṣaṃ ha te yajñe kurvanti vyṛddhaṃ vai tadyajñasya yanmānuṣaṃ nedvyṛddham yajñe karavāṇīti tasmād yathaivarcānūktameva anubrūyāddhotāraṃ viśvavedasam ity evāsya yajñasya sukratum ity eṣa hi yajñasya sukratur yad agnis tasmād āhāsya yajñasya sukratum iti seyaṃ devān upāvavarta tato devā abhavan parāsurā bhavati ha vā ātmanā parāsya sapatnā bhavanti yasyaivaṃ viduṣa etām anvāhuḥ //
ŚBM, 5, 1, 4, 9.2 vātaraṃhā bhava vājin yujyamāna iti vātajavo bhava vājin yujyamāna ityevaitad āhendrasyeva dakṣiṇaḥ śriyaidhīti yathendrasya dakṣiṇaḥ śriyaivaṃ yajamānasya śriyaidhīty evaitad āha yuñjantu tvā maruto viśvavedasa iti yuñjantu tvā devā ity evaitad āha te tvaṣṭā patsu javaṃ dadhātviti nātra tirohitam ivāstyatha dakṣiṇāpraṣṭiṃ yunakti savyāpraṣṭiṃ vā agre mānuṣe 'thaivaṃ devatrā //
Ṛgveda
ṚV, 1, 12, 1.1 agniṃ dūtaṃ vṛṇīmahe hotāraṃ viśvavedasam /
ṚV, 1, 36, 3.1 pra tvā dūtaṃ vṛṇīmahe hotāraṃ viśvavedasam /
ṚV, 1, 44, 7.1 hotāraṃ viśvavedasaṃ saṃ hi tvā viśa indhate /
ṚV, 1, 47, 4.1 triṣadhasthe barhiṣi viśvavedasā madhvā yajñam mimikṣatam /
ṚV, 1, 91, 2.1 tvaṃ soma kratubhiḥ sukratur bhūs tvaṃ dakṣaiḥ sudakṣo viśvavedāḥ /
ṚV, 1, 104, 3.1 ava tmanā bharate ketavedā ava tmanā bharate phenam udan /
ṚV, 1, 128, 8.2 viśvāyuṃ viśvavedasaṃ hotāraṃ yajataṃ kavim /
ṚV, 1, 139, 3.2 yuvor viśvā adhi śriyaḥ pṛkṣaś ca viśvavedasā /
ṚV, 1, 143, 4.1 yam erire bhṛgavo viśvavedasaṃ nābhā pṛthivyā bhuvanasya majmanā /
ṚV, 1, 147, 3.2 rarakṣa tān sukṛto viśvavedā dipsanta id ripavo nāha debhuḥ //
ṚV, 2, 17, 6.1 sāsmā aram bāhubhyāṃ yam pitākṛṇod viśvasmād ā januṣo vedasas pari /
ṚV, 3, 25, 1.1 agne divaḥ sūnur asi pracetās tanā pṛthivyā uta viśvavedāḥ /
ṚV, 3, 26, 4.2 bṛhadukṣo maruto viśvavedasaḥ pra vepayanti parvatāṁ adābhyāḥ //
ṚV, 3, 60, 1.1 iheha vo manasā bandhutā nara uśijo jagmur abhi tāni vedasā /
ṚV, 4, 4, 13.2 rarakṣa tān sukṛto viśvavedā dipsanta id ripavo nāha debhuḥ //
ṚV, 4, 8, 1.1 dūtaṃ vo viśvavedasaṃ havyavāham amartyam /
ṚV, 5, 60, 7.1 agniś ca yan maruto viśvavedaso divo vahadhva uttarād adhi ṣṇubhiḥ /
ṚV, 5, 67, 3.1 viśve hi viśvavedaso varuṇo mitro aryamā /
ṚV, 6, 47, 12.1 indraḥ sutrāmā svavāṁ avobhiḥ sumṛᄆīko bhavatu viśvavedāḥ /
ṚV, 8, 18, 11.2 ṛdhag dveṣaḥ kṛṇuta viśvavedasaḥ //
ṚV, 8, 27, 2.2 viśve ca no vasavo viśvavedaso dhīnām bhūta prāvitāraḥ //
ṚV, 8, 27, 4.1 viśve hi ṣmā manave viśvavedaso bhuvan vṛdhe riśādasaḥ /
ṚV, 8, 27, 4.2 ariṣṭebhiḥ pāyubhir viśvavedaso yantā no 'vṛkaṃ chardiḥ //
ṚV, 8, 27, 11.2 upa vo viśvavedaso namasyur āṃ asṛkṣy anyām iva //
ṚV, 8, 27, 19.2 yan nimruci prabudhi viśvavedaso yad vā madhyandine divaḥ //
ṚV, 8, 27, 20.2 vayaṃ tad vo vasavo viśvavedasa upa stheyāma madhya ā //
ṚV, 8, 27, 21.2 vāmaṃ dhattha manave viśvavedaso juhvānāya pracetase //
ṚV, 8, 42, 1.1 astabhnād dyām asuro viśvavedā amimīta varimāṇam pṛthivyāḥ /
ṚV, 8, 47, 3.2 viśvāni viśvavedaso varūthyā manāmahe 'nehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 87, 2.2 tā mandasānā manuṣo duroṇa ā ni pātaṃ vedasā vayaḥ //
ṚV, 10, 66, 1.2 ye vāvṛdhuḥ prataraṃ viśvavedasa indrajyeṣṭhāso amṛtā ṛtāvṛdhaḥ //
ṚV, 10, 66, 5.2 brahmakṛto amṛtā viśvavedasaḥ śarma no yaṃsan trivarūtham aṃhasaḥ //
ṚV, 10, 143, 6.1 ā vāṃ sumnaiḥ śaṃyū iva maṃhiṣṭhā viśvavedasā /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 8, 10.0 agnīṣomā savedasā yuvam etāni ity agnīṣomīyasya //