Occurrences

Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vaikhānasaśrautasūtra
Vārāhaśrautasūtra
Śāṅkhāyanaśrautasūtra

Baudhāyanaśrautasūtra
BaudhŚS, 1, 4, 7.1 sphyaṃ ca kapālāni cāgnihotrahavaṇīṃ ca śūrpaṃ ca kṛṣṇājinaṃ ca śamyāṃ colūkhalaṃ ca musalaṃ ca dṛṣadaṃ copalāṃ ca juhūṃ copabhṛtaṃ ca sruvaṃ ca dhruvāṃ ca prāśitraharaṇaṃ ceḍāpātraṃ ca mekṣaṇaṃ ca piṣṭodvapanīṃ ca praṇītāpraṇayanaṃ cājyasthālīṃ ca vedaṃ ca dārupātrīṃ ca yoktraṃ ca vedaparivāsanaṃ ca dhṛṣṭiṃ cedhmapravraścanaṃ cānvāhāryasthālīṃ ca madantīṃ ca yāni cānyāni pātrāṇi tāny evam eva dvandvaṃ saṃsādya //
BaudhŚS, 1, 12, 1.0 athaitāḥ srucaḥ samādatte dakṣiṇena sruvaṃ juhūpabhṛtau savyena dhruvāṃ prāśitraharaṇaṃ vedaparivāsanānīti //
Bhāradvājaśrautasūtra
BhārŚS, 1, 6, 9.1 prajñātāni vedāgrāṇi nidhāya yayā śākhayā vatsān apākaroti tasyā antarvedi palāśānām ekadeśaṃ praśātayati //
Maitrāyaṇīsaṃhitā
MS, 1, 4, 8, 9.0 tad vedasya vedatvam //
Taittirīyasaṃhitā
TS, 1, 7, 4, 61.1 tad vedasya vedatvam //
Vaikhānasaśrautasūtra
VaikhŚS, 3, 5, 3.0 parivāsitāni vedāgrāṇīdhmapravraścanaiḥ saha nidadhāti //
VaikhŚS, 10, 7, 1.0 sruvasvadhitī vedasamavattadhānī dviguṇāṃ dvivyāyāmāṃ triguṇāṃ trivyāyāmāṃ ca raśane dve dviśūlaikaśūlā ca dve kārṣmaryamayyau vapāśrapaṇyau kumbhīṃ hṛdayaśūlaṃ plakṣaśākhāṃ svarum audumbaraṃ maitrāvaruṇadaṇḍam āsyāntaṃ cubukāntaṃ vā prathamaparāpātitaṃ śakalam araṇī suvarṇaśakalāni yena cārthaḥ //
VaikhŚS, 10, 10, 10.0 vedanidhānādi //
Vārāhaśrautasūtra
VārŚS, 1, 2, 2, 2.1 prasavyaṃ śulbaṃ kṛtvā vatsajñuṃ niveṣṭya vedāgre śulbaṃ nidhāya trir vedaśiraḥ saṃnahyaty uttaram uttaraṃ pradakṣiṇam //
VārŚS, 1, 2, 2, 2.1 prasavyaṃ śulbaṃ kṛtvā vatsajñuṃ niveṣṭya vedāgre śulbaṃ nidhāya trir vedaśiraḥ saṃnahyaty uttaram uttaraṃ pradakṣiṇam //
VārŚS, 1, 2, 4, 4.1 pātrīm iḍācamasaṃ vedaṃ vedapraravān kuṭarum ājyasthālīṃ caruṃ prāśitraharaṇaṃ praṇītāpātraṃ patnīyoktraṃ prātardauhikāni //
VārŚS, 1, 3, 1, 36.1 uttarata āgnīdhras tuṣān vedamūlānīty utkaraṃ parigṛhṇāti //
VārŚS, 1, 3, 2, 12.1 vedapraravaiḥ srucaḥ saṃmārṣṭi caturdhā vibhajyāvibhajya vā //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 15, 16.0 āpṛṇo 'si sampṛṇaḥ prajayā mā paśubhir āpṛṇeti vedaśeṣam upasthāya //