Occurrences

Mahābhārata
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Abhidhānacintāmaṇi
Ayurvedarasāyana
Garuḍapurāṇa
Kṛṣiparāśara
Rasaratnasamuccaya
Rājanighaṇṭu
Tantrasāra
Tantrāloka
Ānandakanda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 2, 21, 17.1 kārttikasya tu māsasya pravṛttaṃ prathame 'hani /
MBh, 13, 109, 29.1 kārttikaṃ tu naro māsaṃ yaḥ kuryād ekabhojanam /
Rāmāyaṇa
Rām, Ki, 25, 15.1 kārttike samanuprāpte tvaṃ rāvaṇavadhe yata /
Amarakośa
AKośa, 1, 144.1 syādāśvina iṣo 'pyāśvayujo 'pi syāttukārtike /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 13, 33.2 śrāvaṇe kārttike caitre māsi sādhāraṇe kramāt //
Bṛhatkathāślokasaṃgraha
BKŚS, 22, 241.2 kārttikānte mahāpuṇyaṃ dṛṣṭavantau mahālayam //
Kūrmapurāṇa
KūPur, 1, 41, 19.1 parjanyo 'śvayuji tvaṣṭā kārttike māsi bhāskaraḥ /
KūPur, 2, 39, 72.1 kārtikasya tu māsasya kṛṣṇapakṣe caturdaśī /
KūPur, 2, 40, 25.1 kārtike māsi deveśamarcayet pārvatīpatim /
Liṅgapurāṇa
LiPur, 1, 59, 34.2 parjanyo'śvayuje māsi tvaṣṭā vai kārtike raviḥ //
LiPur, 1, 79, 31.1 kārtike māsi yo dadyād ghṛtadīpaṃ śivāgrataḥ /
LiPur, 1, 83, 46.1 kārtike ca tathā māse kṛtvā vai naktabhojanam /
LiPur, 1, 84, 23.2 mārgaśīrṣakamāsādikārttikāntaṃ yathākramam //
LiPur, 1, 84, 71.1 mārgaśīrṣakamāsādikārtikāntaṃ pravartitam /
Matsyapurāṇa
MPur, 17, 4.1 vaiśākhasya tṛtīyāyāṃ navamī kārttikasya ca /
MPur, 17, 6.1 aśvayukchuklanavamī dvādaśī kārttike tathā /
MPur, 56, 4.2 haramāśvayuje māsi tatheśānaṃ ca kārttike //
MPur, 60, 35.1 kṣīramāśvayuje māsi kārttike pṛṣadājyakam /
MPur, 62, 22.2 bandhujīvairāśvayuje kārttike śatapattrakaiḥ //
MPur, 95, 26.1 punaśca kārttike māse prāpte saṃtarpayeddvijān /
MPur, 99, 2.1 kārttike caitravaiśākhe mārgaśīrṣe ca phālgune /
MPur, 101, 62.2 haimāni kārttike dadyādgoyugena samanvitam /
Suśrutasaṃhitā
Su, Sū., 6, 10.0 iha tu varṣāśaraddhemantavasantagrīṣmaprāvṛṣaḥ ṣaḍṛtavo bhavanti doṣopacayaprakopopaśamanimittaṃ te tu bhādrapadādyena dvimāsikena vyākhyātāḥ tad yathā bhādrapadāśvayujau varṣāḥ kārttikamārgaśīrṣau śarat pauṣamāghau hemantaḥ phālgunacaitrau vasantaḥ vaiśākhajyeṣṭhau grīṣmaḥ āṣāḍhaśrāvaṇau prāvṛḍ iti //
Viṣṇupurāṇa
ViPur, 2, 10, 12.2 viśvācī senajiccāpi kārttike cādhikāriṇaḥ //
ViPur, 3, 14, 12.2 vaiśākhamāsasya ca yā tṛtīyā navamyasau kārttikaśuklapakṣe /
Viṣṇusmṛti
ViSmṛ, 78, 53.2 kārttikaṃ sakalaṃ māsaṃ prākchāye kuñjarasya ca //
ViSmṛ, 89, 1.1 māsaḥ kārttiko 'gnidaivatyaḥ //
ViSmṛ, 89, 3.1 tasmāt tu kārttikaṃ māsaṃ bahiḥsnāyī gāyatrījapanirataḥ sakṛd eva haviṣyāśī saṃvatsarakṛtāt pāpāt pūto bhavati //
ViSmṛ, 89, 4.1 kārttikaṃ sakalaṃ māsaṃ nityasnāyī jitendriyaḥ /
Abhidhānacintāmaṇi
AbhCint, 2, 69.1 bhādraścāpyāśvine tvāśvayujeṣāvatha kārtikaḥ /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 16, 12.2, 2.0 sādhāraṇe śrāvaṇacaitrakārttikeṣu //
Garuḍapurāṇa
GarPur, 1, 58, 15.2 viśvācī senajiccāpaḥ kārtike cādhikāriṇaḥ //
GarPur, 1, 117, 11.2 khādiraṃ dantakāṣṭhaṃ ca kārtike rudramarcayet //
GarPur, 1, 120, 9.2 prāśayenniśi naivedyaiḥ kṛsaraiḥ kārtike yajet //
GarPur, 1, 122, 4.1 kārtikāśvinayorviṣṇo dvādaśyoḥ śuklayoraham /
GarPur, 1, 123, 1.2 vratāni kārtike vakṣye snātvā viṣṇuṃ prapūjayet /
GarPur, 1, 123, 3.2 cāturmāsye tatastasmātkārtike bhīṣmapañcakam //
GarPur, 1, 129, 3.2 kārtike ta site 'ṣṭamyāṃ puṣpahārī ca vatsaram //
Kṛṣiparāśara
KṛṣiPar, 1, 41.2 vidyunmālākulaṃ vā yadi bhavati nabho naṣṭacandrārkatāraṃ tāvadvarṣanti meṣā dharaṇitalagatā yāvad ā kārtikāntam //
KṛṣiPar, 1, 99.2 gopūjāṃ kārtike kuryāllaguḍapratipattithau /
KṛṣiPar, 1, 102.1 gavāmaṅge tato dadyāt kārtikaprathame dine /
KṛṣiPar, 1, 196.2 āśvine kārtike caiva dhānyasya jalarakṣaṇam /
KṛṣiPar, 1, 198.1 atha kārtikasaṃkrāntyāṃ kṣetre ca ropayennalam /
Rasaratnasamuccaya
RRS, 15, 33.1 tataḥ kārtikamāsotthakoraṃṭadalajai rasaiḥ /
Rājanighaṇṭu
RājNigh, Sattvādivarga, 69.0 kārttiko bāhulo'pi syād ūrjaḥ kārttikikaś ca saḥ //
Tantrasāra
TantraS, Viṃśam āhnikam, 28.0 tatra māsi māsi prathamaṃ pañcamaṃ dinaṃ sāmānyam caturthāṣṭamanavamacaturdaśapañcadaśāni dvayor api pakṣayoḥ sāmānyasāmānyam anayor ubhayor api rāśyoḥ vakṣyamāṇatattattithyucitagrahanakṣatrayoge sāmānyaviśeṣaḥ mārgaśīrṣasya prathamarātribhāgaḥ kṛṣṇanavamyām pauṣasya tu rātrimadhyaṃ kṛṣṇanavamyām māghasya rātrimadhyaṃ śuklapañcadaśyām phālgunasya dinamadhyaṃ śukladvādaśyām caitrasya śuklatrayodaśyām vaiśākhasya kṛṣṇāṣṭamyām jyaiṣṭhasya kṛṣṇanavamyām āṣāḍhasya prathame dine śrāvaṇasya divasapūrvabhāgaḥ kṛṣṇaikādaśyām bhādrapadasya dinamadhyaṃ śuklaṣaṣṭyām āśvayujasya śuklanavamīdinam kārttikasya prathamo rātribhāgaḥ śuklanavamyām iti viśeṣaparva //
TantraS, Viṃśam āhnikam, 41.0 tatra āṣāḍhaśuklāt kulapūrṇimādināntaṃ kāryaṃ pavitrakam tatra kārttikakṛṣṇapañcadaśī kulacakraṃ nityācakraṃ pūrayati iti śrīnityātantravidaḥ //
Tantrāloka
TĀ, 6, 122.2 prāṇīye varṣa etasminkārtikādiṣu dakṣataḥ //
Ānandakanda
ĀK, 1, 15, 382.2 kārttikādiṣu candrasya pākaḥ syāt siddhidāyakaḥ //
ĀK, 1, 15, 502.1 āṣāḍhe kārttike māse caityadeśe prarohati /
Gheraṇḍasaṃhitā
GherS, 5, 11.2 varṣā śrāvaṇabhādrābhyāṃ śarad āśvinakārttikau /
GherS, 5, 14.2 kārttikādimāghamāsāntaṃ hemantānubhavaś catuḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 2, 26.2 bho devāḥ kārtike māse liṅgam etat pratiṣṭhitam //
GokPurS, 2, 27.1 tasmād ahaṃ vasāmy atra kārtike svagaṇaiḥ saha /
GokPurS, 2, 30.1 tatra gokarṇayātrāyāṃ viṣuyuk kārtiko varaḥ /
GokPurS, 6, 46.1 kārtike kṛttikāyuktapaurṇamāsyāṃ nṛpottama /
GokPurS, 9, 87.1 kārtike tu trayodaśyāṃ tasya lakṣmīḥ sthirā bhavet //
GokPurS, 12, 67.2 tulāsaṃsthe dinakare kārtike māsi puṇyade //
Haribhaktivilāsa
HBhVil, 2, 15.1 kārttike dhanavṛddhiḥ syān mārgaśīrṣe śubhapradam /
HBhVil, 2, 16.2 samṛddhiḥ śrāvaṇe nūnaṃ jñānaṃ syāt kārttike tathā /
HBhVil, 2, 19.1 kārttike mantrasiddhiḥ syāt mārgaśīrṣe tathā bhavet /
HBhVil, 2, 20.2 kārttike tu kṛtā dīkṣā nṝṇāṃ janmanikṛntanī /
HBhVil, 2, 20.3 tasmāt sarvaprayatnena dīkṣāṃ kurvīta kārttike //
HBhVil, 2, 194.1 kārttike māsi śuddhāyāṃ dvādaśyāṃ tu viśeṣataḥ /
HBhVil, 2, 201.2 abhyarcya tadanujñāto daśamyāṃ kārttikasya tu //
HBhVil, 4, 34.2 kārttike tu viśeṣeṇa punāty ā saptamaṃ kulam //
HBhVil, 5, 426.1 kārttike mathurāyāṃ tu sārūpyaṃ diśate hariḥ /
Rasārṇavakalpa
RAK, 1, 382.2 kārttike caiva samprāpte śobhane divase śubham //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 147.1 kārttike śarkarāpātraṃ karakaṃ rasasaṃbhṛtam /
SkPur (Rkh), Revākhaṇḍa, 51, 4.1 aśvayukchuklanavamī dvādaśī kārttikasya ca /
SkPur (Rkh), Revākhaṇḍa, 61, 5.1 kārttikasya tu māsasya kṛṣṇapakṣe trayodaśīm /
SkPur (Rkh), Revākhaṇḍa, 63, 5.1 kārttikasya caturdaśyāmaṣṭamyāṃ ca viśeṣataḥ /
SkPur (Rkh), Revākhaṇḍa, 64, 2.2 kārttikasya tu māsasya kṛṣṇapakṣe caturdaśī //
SkPur (Rkh), Revākhaṇḍa, 73, 11.1 sarveṣu caiva māseṣu kārttike ca viśeṣataḥ /
SkPur (Rkh), Revākhaṇḍa, 73, 18.1 kārttike caiva vaiśākhe pūrṇimāyāṃ narādhipa /
SkPur (Rkh), Revākhaṇḍa, 97, 144.3 kārttikasya site pakṣe caturdaśyāṃ jitendriyaḥ //
SkPur (Rkh), Revākhaṇḍa, 149, 11.2 dāmodaraṃ kārttike tu kīrtayan nāvasīdati //
SkPur (Rkh), Revākhaṇḍa, 156, 18.1 kārttikasya tu māsasya kṛṣṇapakṣe caturdaśīm /
SkPur (Rkh), Revākhaṇḍa, 174, 5.1 samprāpte kārttike māsi navamyāṃ śuklapakṣataḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 176.2 kārttikasya caturdaśyām upavāsaparāyaṇaḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 179.1 kārttike śuklapakṣasya caturdaśyāmupoṣitaḥ /