Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 2, 180.5 sūryāstamanavelāyām āseduste mahad vanam /
MBh, 1, 19, 2.2 sāgarasya paraṃ pāraṃ velāvanavibhūṣitam /
MBh, 1, 19, 9.1 velādolānilacalaṃ kṣobhodvegasamutthitam /
MBh, 1, 68, 13.12 śanair madhyāhnavelāyāṃ pratiṣṭhānaṃ samāyayuḥ /
MBh, 1, 71, 33.5 sā sāyaṃtanavelāyām agopā gāḥ samāgatāḥ //
MBh, 1, 139, 17.12 vaco vacanavelāyām idaṃ provāca pāṇḍavam //
MBh, 1, 158, 2.4 candrāstamayavelāyām ardharātre samāgame /
MBh, 1, 158, 9.1 lobhāt pracāraṃ caratastāsu velāsu vai narān /
MBh, 1, 164, 8.2 kṛtāntaṃ nāticakrāma velām iva mahodadhiḥ //
MBh, 1, 212, 1.444 sāgare mārutoddhūtā velām iva mahormayaḥ /
MBh, 1, 218, 27.2 velām iva samāsādya vyātiṣṭhanta mahaujasaḥ /
MBh, 2, 21, 6.2 udatiṣṭhajjarāsaṃdho velātiga ivārṇavaḥ //
MBh, 2, 28, 31.2 na cainam atyagād vahnir velām iva mahodadhiḥ //
MBh, 2, 39, 15.2 samuddhūto ghanāpāye velām iva mahodadhiḥ //
MBh, 2, 60, 33.2 yatrābhyatītāṃ kurudharmavelāṃ prekṣanti sarve kuravaḥ sabhāyām //
MBh, 2, 62, 15.2 sa dharmo dharmavelāyāṃ bhavatyabhihitaḥ paraiḥ //
MBh, 3, 27, 6.2 homavelāṃ kuruśreṣṭha samprajvalitapāvakām //
MBh, 3, 62, 5.2 uvāsa sārthaḥ sumahān velām āsādya paścimām //
MBh, 3, 186, 74.1 tataḥ samudraḥ svāṃ velām atikrāmati bhārata /
MBh, 3, 267, 22.2 velāvanaṃ samāsādya nivāsam akarot tadā //
MBh, 3, 269, 9.2 yuyudhe yuddhavelāyāṃ svabāhubalam āśritaḥ //
MBh, 3, 281, 7.2 taṃ muhūrtaṃ kṣaṇaṃ velāṃ divasaṃ ca yuyoja ha //
MBh, 3, 281, 91.2 ekaikam asyāṃ velāyāṃ pṛcchatyāśramavāsinam //
MBh, 3, 289, 3.1 taṃ ca sarvāsu velāsu bhakṣyabhojyapratiśrayaiḥ /
MBh, 4, 18, 15.2 samare nātivartante velām iva mahārṇavaḥ //
MBh, 4, 21, 39.2 tāṃ velāṃ nartanāgāre pāñcālīsaṃgamāśayā //
MBh, 4, 43, 2.2 aham āvārayiṣyāmi veleva makarālayam //
MBh, 4, 59, 14.1 tāṃ sa velām ivoddhūtāṃ śaravṛṣṭiṃ samutthitām /
MBh, 5, 56, 50.2 etāṃścāpi nirotsyāmi veleva makarālayam //
MBh, 6, 3, 36.2 velām udvartayanti sma kṣobhayantaḥ punaḥ punaḥ //
MBh, 6, 15, 28.2 veleva makarāvāsaṃ ke vīrāḥ paryavārayan //
MBh, 6, 59, 5.2 senāsāgaram akṣobhyaṃ veleva samavārayat //
MBh, 6, 90, 46.2 sūryāstamanavelāyāṃ prabhagnaṃ vidrutaṃ diśaḥ //
MBh, 6, 91, 43.2 dadhāra supratīko 'pi veleva makarālayam //
MBh, 6, 101, 17.2 paurṇamāsyām ambuvegaṃ yathā velā mahodadheḥ //
MBh, 6, 101, 27.1 taṃ vāraya mahābāho veleva makarālayam /
MBh, 6, 104, 57.3 aham āvārayiṣyāmi veleva makarālayam //
MBh, 6, 106, 27.1 yathā vārayate velā kṣubhitaṃ vai mahārṇavam /
MBh, 6, 110, 46.2 āpatantīṃ mahārāja velām iva mahodadhiḥ //
MBh, 7, 15, 21.2 dadhāra droṇam āyāntaṃ veleva saritāṃ patim //
MBh, 7, 24, 15.2 veleva sāgaraṃ kṣubdhaṃ madrarāṭ samavārayat //
MBh, 7, 34, 8.2 droṇaṃ te nābhyavartanta velām iva jalāśayāḥ //
MBh, 7, 36, 13.2 abhimanyur dadhāraiko veleva makarālayam //
MBh, 7, 64, 11.2 aham āvārayiṣyāmi veleva makarālayam //
MBh, 7, 74, 53.2 velābhūtastadā pārthaḥ patribhiḥ samavārayat //
MBh, 7, 86, 47.2 vārayiṣyati vikramya veleva makarālayam //
MBh, 7, 88, 17.2 nābhyavartata saṃkruddho velām iva jalāśayaḥ //
MBh, 7, 90, 8.1 yathodvṛttaṃ dhārayate velā vai salilārṇavam /
MBh, 7, 91, 28.2 sātyakir vārayāmāsa velevodvṛttam arṇavam //
MBh, 7, 96, 16.2 paurṇamāsyām ivoddhūtaṃ veleva salilāśayam //
MBh, 7, 96, 25.2 śaineyavelām āsādya sthitaḥ sainyamahārṇavaḥ //
MBh, 7, 102, 77.2 tam avārayad ācāryo velevodvṛttam arṇavam //
MBh, 7, 134, 59.2 yathā velāṃ samāsādya sāgaro makarālayaḥ //
MBh, 7, 140, 23.2 vārayāmāsa saṃkruddho velevodvṛttam arṇavam //
MBh, 7, 168, 6.2 na cātivartase dharmaṃ velām iva mahodadhiḥ //
MBh, 8, 29, 8.2 mahānagaṃ yaḥ kurute samudraṃ velaiva taṃ vārayaty aprameyam //
MBh, 8, 29, 10.2 śaraughiṇaṃ pārthivān majjayantaṃ veleva pārtham iṣubhiḥ saṃsahiṣye //
MBh, 8, 45, 2.2 dadhāra sahasā pārtho veleva makarālayam //
MBh, 8, 55, 47.2 vārayāmāsa taṃ vīro veleva makarālayam /
MBh, 8, 57, 23.2 arjunaṃ samare kruddhaṃ yo velām iva dhārayet //
MBh, 9, 9, 5.2 dadhāraiko raṇe śalyo velevoddhṛtam arṇavam //
MBh, 9, 18, 32.2 notsahetābhyatikrāntuṃ velām iva mahodadhiḥ //
MBh, 9, 18, 53.2 nābhyavartanta te putraṃ veleva makarālayam //
MBh, 10, 1, 1.3 upāstamayavelāyāṃ śibirābhyāśam āgatāḥ //
MBh, 10, 1, 18.2 sūryāstamayavelāyām āseduḥ sumahad vanam //
MBh, 10, 10, 18.1 saṃgrāmacandrodayavegavelaṃ droṇārṇavaṃ jyātalanemighoṣam /
MBh, 11, 5, 13.2 kūpavīnāhavelāyām apaśyata mahāgajam //
MBh, 12, 28, 45.2 na mṛtyum ativartante velām iva mahodadhiḥ //
MBh, 12, 98, 18.2 saṃgrāme 'nīkavelāyām utkruṣṭe 'bhipatatsu ca //
MBh, 12, 138, 27.2 andhaḥ syād andhavelāyāṃ bādhiryam api saṃśrayet //
MBh, 12, 141, 25.1 diśo 'valokayāmāsa velāṃ caiva durātmavān /
MBh, 12, 187, 23.2 saritāṃ sāgaro bhartā mahāvelām ivormimān //
MBh, 12, 240, 8.2 saritāṃ sāgaro bhartā mahāvelām ivormimān //
MBh, 12, 316, 51.1 parāvaradṛśaḥ śaktir jñānavelāṃ na paśyati /
MBh, 12, 321, 15.1 tayor āhnikavelāyāṃ tasya kautūhalaṃ tvabhūt /
MBh, 13, 9, 24.2 velāyāṃ na tu kasyāṃcid gacched vipro hyapūjitaḥ //
MBh, 13, 108, 4.1 andhaḥ syād andhavelāyāṃ jaḍaḥ syād api vā budhaḥ /
MBh, 14, 46, 54.1 etad evāntavelāyāṃ parisaṃkhyāya tattvavit /
MBh, 14, 75, 12.2 nivārayāmāsa tadā veleva makarālayam //