Occurrences

Atharvaprāyaścittāni
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gobhilagṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Kauṣītakibrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Vārāhaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saṅghabhedavastu
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Tantrākhyāyikā
Viṣṇupurāṇa
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Commentary on Amaraughaśāsana
Garuḍapurāṇa
Haṃsasaṃdeśa
Hitopadeśa
Kathāsaritsāgara
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Rasendracintāmaṇi
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Tantrasāra
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Śukasaptati
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gokarṇapurāṇasāraḥ
Gūḍhārthadīpikā
Haribhaktivilāsa
Kokilasaṃdeśa
Mugdhāvabodhinī
Rasasaṃketakalikā
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Atharvaprāyaścittāni
AVPr, 4, 2, 1.0 sarvāṇi ced āhutivelāyāṃ patny anālambhukā syāt tām aparudhya yajeta //
AVPr, 5, 4, 10.0 agnaye vratabhṛte 'ṣṭākapālaṃ puroḍāśaṃ nirvapet parvaṇi yo vratavelāyām avratyaṃ cared agnaye tantumate 'ṣṭākapālaṃ puroḍāśaṃ nirvaped yasya saṃtatam agnihotraṃ juhuyuḥ //
Chāndogyopaniṣad
ChU, 2, 9, 4.1 atha yat saṃgavavelāyāṃ sa ādiḥ /
ChU, 3, 17, 6.3 so 'ntavelāyām etat trayaṃ pratipadyetākṣitam asy acyutam asi prāṇasaṃśitam asīti /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 3, 11.0 sandhivelayor vācaṃ yaccheyuḥ //
DrāhŚS, 9, 4, 8.0 pratihāravelāyāṃ pratihartāpānyāt //
DrāhŚS, 9, 4, 19.0 etasyāṃ velāyāṃ varān vṛṇīran manasā yāniccheyuḥ //
DrāhŚS, 10, 2, 14.0 brāhmaṇam uktvemaṃ hiṅkāravelāyāṃ kārayeyuḥ //
Gobhilagṛhyasūtra
GobhGS, 1, 1, 24.0 purā prāduṣkaraṇavelāyāḥ sāyaṃprātar anuguptā apa āharet paricaraṇīyāḥ //
GobhGS, 4, 6, 12.0 sandhivelayor upasthānaṃ svastyayanam āditya nāvam ity udyantaṃ tvādityānūdiyāsam iti pūrvāhṇe pratitiṣṭhantaṃ tvādityānupratitiṣṭhāsam ity aparāhṇe //
GobhGS, 4, 6, 14.0 tasya kaṇān aparāsu sandhivelāsu pratyaṅ grāmān niṣkramya catuṣpathe 'gnim upasamādhāyādityam abhimukho juhuyād bhalāya svāhā bhallāya svāheti //
GobhGS, 4, 9, 17.0 tura gopāyeti snātakaḥ saṃveśanavelāyāṃ vaiṇavaṃ daṇḍam upanidadhīta //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 4, 5, 3.1 virātre bhavo bhavasy apararātre 'ṅgirā agnihotravelāyām bhṛguḥ //
Kauṣītakibrāhmaṇa
KauṣB, 10, 2, 8.0 yatraiva manasā velāṃ manyate tat kurvīta //
Pāraskaragṛhyasūtra
PārGS, 2, 11, 4.0 bhuktvārdrapāṇir udake niśāyāṃ saṃdhivelayorantaḥśave grāme 'ntar divākīrtye //
Sāmavidhānabrāhmaṇa
SVidhB, 3, 7, 1.1 atha yaḥ kāmayetāmuhyant sarvāṇy ā janitrāṇi parikrāmeyam iti mahe no adya bodhayety etat sadā prayuñjītāntavelāyāṃ caitat smared amuhyant sarvāṇy ā janitrāṇi parikrāmati //
SVidhB, 3, 8, 3.0 sā hainam uvācāsmint saṃvatsare mariṣyasy asminn ayane 'sminn ṛtāv asmin māse 'sminn arddhamāse 'smin dvādaśarātre 'smin ṣaḍrātre 'smiṃs trirātre 'smin dvirātre 'sminn ahorātre 'sminn ahany asyāṃ rātrāv asyāṃ velāyām asmin muhūrte mariṣyasy ehi svargaṃ lokaṃ gaccha devalokaṃ vā brahmalokaṃ vā kṣatralokaṃ vā virocamānas tiṣṭha virocamānām ehi yoniṃ praviśa //
Vārāhaśrautasūtra
VārŚS, 1, 7, 2, 23.0 udvāsanavelāyām āmikṣayoḥ kharjūrasaktūn āvapataḥ //
VārŚS, 1, 7, 4, 17.1 peṣaṇavelāyāṃ dhānā mantreṇa vibhajati //
VārŚS, 3, 2, 1, 21.1 pravaraṇavelāyāṃ sakṛdāśrāvya sarvānvṛṇīte /
VārŚS, 3, 2, 6, 61.0 āvedanavelāyāṃ tvaṣṭāraṃ vanaspatiṃ cāvāhayati paryagnikṛtam utsṛjya yāvanti paśor avadānāni tāvatkṛtva ājyasyāvadāyāpraiṣaṃ tvaṣṭāraṃ vanaspatiṃ ca yajati //
Āśvalāyanagṛhyasūtra
ĀśvGS, 4, 6, 5.0 agnivelāyām agniṃ janayed ihaiva ayam itaro jātavedā ity ardharcena //
Śatapathabrāhmaṇa
ŚBM, 4, 5, 7, 4.2 sa yasyām evainaṃ velāyām purā pinvayanti tad vaivainām udīcīṃ sthāpayed agreṇa vā śālām prācīm //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 19, 1.1 adhyāṇḍāmūlaṃ peṣayitvartuvelāyām udīrṣvātaḥ pativatīti dvābhyām ante svāhākārābhyāṃ nasto dakṣiṇato niṣiñcet //
Arthaśāstra
ArthaŚ, 4, 3, 6.1 varṣārātram ānūpagrāmāḥ pūravelām utsṛjya vaseyuḥ //
Avadānaśataka
AvŚat, 3, 6.14 apyevātikramed velāṃ sāgaro makarālayaḥ /
AvŚat, 3, 6.15 na tu vaineyavatsānāṃ buddho velām atikramet //
AvŚat, 6, 4.27 apy evātikramed velāṃ sāgaro makarālayaḥ /
AvŚat, 6, 4.28 na tu vaineyavatsānāṃ buddho velām atikramet //
AvŚat, 10, 4.12 muñca mahārājety uktvā bhagavāṃstasyāṃ velāyāṃ gāthāṃ bhāṣate /
AvŚat, 13, 3.6 apy evātikramed velāṃ sāgaro makarālayaḥ /
AvŚat, 13, 3.7 na tu vaineyavatsānāṃ buddho velām atikramet //
AvŚat, 14, 2.6 apy evātikramed velāṃ sāgaro makarālayaḥ /
AvŚat, 14, 2.7 na tu vaineyavatsānāṃ buddho velām atikramet //
AvŚat, 15, 2.6 apy evātikramed velāṃ sāgaro makarālayaḥ /
AvŚat, 15, 2.7 na tu vaineyavatsānāṃ buddho velām atikramet //
AvŚat, 17, 3.6 apy evātikramed velāṃ sāgaro makarālayaḥ /
AvŚat, 17, 3.7 na tu vaineyavatsānāṃ buddho velām atikramet //
AvŚat, 18, 2.6 apyevātikramed velāṃ sāgaro makarālayaḥ /
AvŚat, 18, 2.7 na tu vaineyavatsānāṃ buddho velām atikramet //
AvŚat, 23, 2.6 apy evātikramed velāṃ sāgaro makarālayaḥ /
AvŚat, 23, 2.7 na tu vaineyavatsānāṃ buddho velām atikramet //
Aṣṭasāhasrikā
ASāh, 2, 13.2 atha khalu śakro devānāmindrastasyāṃ velāyāṃ puṣpāṇyabhinirmāya āyuṣmantaṃ subhūtimabhyavākirat /
ASāh, 3, 18.1 atha khalvanyatīrthyānāṃ parivrājakānām upālambhābhiprāyāṇāṃ śataṃ tasyāṃ velāyāṃ yena bhagavāṃstenopasaṃkrāmati sma /
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 3, 167.0 kālasamayavelāsu tumun //
Buddhacarita
BCar, 1, 44.2 velāṃ samudre sagaraśca dadhre nekṣvākavo yāṃ prathamaṃ babandhuḥ //
Carakasaṃhitā
Ca, Nid., 7, 14.1 unmādayiṣyatām api khalu devarṣipitṛgandharvayakṣarākṣasapiśācānāṃ guruvṛddhasiddhānāṃ vā eṣvantareṣv abhigamanīyāḥ puruṣā bhavanti tad yathā pāpasya karmaṇaḥ samārambhe pūrvakṛtasya vā karmaṇaḥ pariṇāmakāle ekasya vā śūnyagṛhavāse catuṣpathādhiṣṭhāne vā sandhyāvelāyām aprayatabhāve vā parvasandhiṣu vā mithunībhāve rajasvalābhigamane vā viguṇe vādhyayanabalimaṅgalahomaprayoge niyamavratabrahmacaryabhaṅge vā mahāhave vā deśakulapuravināśe vā mahāgrahopagamane vā striyā vā prajananakāle vividhabhūtāśubhāśucisparśane vā vamanavirecanarudhirasrāve aśucer aprayatasya vā caityadevāyatanābhigamane vā māṃsamadhutilaguḍamadyocchiṣṭe vā digvāsasi vā niśi nagaranigamacatuṣpathopavanaśmaśānāghātanābhigamane vā dvijagurusurayatipūjyābhidharṣaṇe vā dharmākhyānavyatikrame vā anyasya vā karmaṇo 'praśastasyārambhe ityabhighātakālā vyākhyātā bhavanti //
Lalitavistara
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 3, 5.3 yadā ca rājā kṣatriyo mūrdhābhiṣiktastaddhastiratnaṃ mīmāṃsitukāmo bhavati atha sūryasyābhyudgamanavelāyāṃ taddhastiratnamabhiruhya imāmeva mahāpṛthivīṃ samudraparikhāṃ samudraparyantāṃ samantato 'nvāhiṇḍya rājadhānīmāgatya praśāsanaratiḥ pratyanubhavati /
LalVis, 3, 6.3 yadā ca rājā kṣatriyo mūrdhābhiṣikto 'śvaratnaṃ mīmāṃsitukāmo bhavati atha sūryasyābhyudgamanavelāyām aśvaratnamabhiruhya imāmeva mahāpṛthvīṃ samudraparikhāṃ samudraparyantāṃ samantato 'nvāhiṇḍya rājadhānīmāgatya praśāsanaratiḥ pratyanubhavati /
LalVis, 4, 6.1 iti hi bhikṣavo bodhisattvastasyā devaparṣado bhūyasyā mātrayā saṃharṣaṇārthaṃ tasyāṃ velāyāmimāṃ gāthāmabhāṣata /
LalVis, 5, 27.2 ko 'smākaṃ mārṣā utsahate bodhisattvaṃ satatasamitam anubaddhum avakramaṇagarbhasthānajanmayauvanabhūmidārakakrīḍāntaḥpuranāṭakasaṃdarśanābhiniṣkramaṇaduṣkaracaryābodhimaṇḍopasaṃkramaṇamāradharṣaṇabodhyabhisaṃbodhanadharmacakrapravartanaṃ yāvanmahāparinirvāṇāddhitacittatayā snigdhacittatayā priyacittatayā maitracittatayā saumyacittatayā tasyāṃ velāyāmimāṃ gāthāmabhāṣata /
LalVis, 6, 5.3 aśokavanikādvāre sthito muhūrtaṃ saṃcintya tasyāṃ velāyāmimāṃ gāthāmabhāṣata //
LalVis, 6, 20.2 tasyāṃ velāyāṃ kapilavastuni mahānagare caturṣu nagaradvāreṣu sarvanagaracatvaraśṛṅgāṭakeṣu ca dānaṃ dāpayati sma annamannārthikebhyaḥ pānaṃ pānārthikebhyaḥ vastrāṇi vastrārthikebhyaḥ yānāni yānārthikebhyaḥ /
LalVis, 11, 6.10 uta rājā cakravartī bhaviṣyati tasyāṃ ca velāyāmimāṃ gāthāmabhāṣanta //
LalVis, 12, 6.1 sa punarapi mīmāṃsopāyakauśalyam āmukhīkṛtya sattvaparipākamavekṣamāṇo mahākaruṇāṃ saṃjanayya tasyāṃ velāyāmimāṃ gāthāmabhāṣata //
LalVis, 12, 18.1 tasyāṃ ca velāyāmimāṃ gāthāmabhāṣata //
LalVis, 13, 4.2 sarvalaukikalokottareṣu dharmeṣu svayamevācāryaḥ sarvakuśalamūladharmacaryāsu dīrghakālaṃ ca kālajño velājñaḥ samayajño 'bhūdacyuto 'bhijñaḥ pañcābhijñābhiḥ samanvāgato 'bhūt /
LalVis, 13, 4.3 ṛddhipādavikrīḍataḥ sarvendriyakuśalaḥ kālākālajñaḥ kālaveṣī mahāsāgara iva prāptāṃ velāṃ nātikrāmati sma /
LalVis, 13, 144.2 bhūyasyā mātrayā ābhirdaśadigbuddhādhiṣṭhānatūryasaṃgītiviniḥsṛtābhirgāthābhiḥ saṃcoditaḥ sa tasyāṃ velāyāṃ pūrveṣāṃ ca bodhisattvānāṃ caramabhavopagatānām antaḥpuraparipācitāni catvāri dharmamukhānyāmukhīkaroti sma /
LalVis, 13, 144.8 imāni catvāri dharmamukhānyāmukhīkṛtya bodhisattvaḥ sarvasyāntaḥpurasya paripācanārthaṃ tasyāṃ velāyāṃ tathārūpamṛddhyabhisaṃskāramabhisaṃskaroti sma yathārūpeṇa ṛddhyabhisaṃskāreṇābhisaṃskṛtena tebhyaḥ saṃgītirutebhyo bodhisattvānubhāvenemānyevaṃrūpāṇi dharmamukhaśatasahasrāṇi niścaranti sma /
Mahābhārata
MBh, 1, 2, 180.5 sūryāstamanavelāyām āseduste mahad vanam /
MBh, 1, 19, 2.2 sāgarasya paraṃ pāraṃ velāvanavibhūṣitam /
MBh, 1, 19, 9.1 velādolānilacalaṃ kṣobhodvegasamutthitam /
MBh, 1, 68, 13.12 śanair madhyāhnavelāyāṃ pratiṣṭhānaṃ samāyayuḥ /
MBh, 1, 71, 33.5 sā sāyaṃtanavelāyām agopā gāḥ samāgatāḥ //
MBh, 1, 139, 17.12 vaco vacanavelāyām idaṃ provāca pāṇḍavam //
MBh, 1, 158, 2.4 candrāstamayavelāyām ardharātre samāgame /
MBh, 1, 158, 9.1 lobhāt pracāraṃ caratastāsu velāsu vai narān /
MBh, 1, 164, 8.2 kṛtāntaṃ nāticakrāma velām iva mahodadhiḥ //
MBh, 1, 212, 1.444 sāgare mārutoddhūtā velām iva mahormayaḥ /
MBh, 1, 218, 27.2 velām iva samāsādya vyātiṣṭhanta mahaujasaḥ /
MBh, 2, 21, 6.2 udatiṣṭhajjarāsaṃdho velātiga ivārṇavaḥ //
MBh, 2, 28, 31.2 na cainam atyagād vahnir velām iva mahodadhiḥ //
MBh, 2, 39, 15.2 samuddhūto ghanāpāye velām iva mahodadhiḥ //
MBh, 2, 60, 33.2 yatrābhyatītāṃ kurudharmavelāṃ prekṣanti sarve kuravaḥ sabhāyām //
MBh, 2, 62, 15.2 sa dharmo dharmavelāyāṃ bhavatyabhihitaḥ paraiḥ //
MBh, 3, 27, 6.2 homavelāṃ kuruśreṣṭha samprajvalitapāvakām //
MBh, 3, 62, 5.2 uvāsa sārthaḥ sumahān velām āsādya paścimām //
MBh, 3, 186, 74.1 tataḥ samudraḥ svāṃ velām atikrāmati bhārata /
MBh, 3, 267, 22.2 velāvanaṃ samāsādya nivāsam akarot tadā //
MBh, 3, 269, 9.2 yuyudhe yuddhavelāyāṃ svabāhubalam āśritaḥ //
MBh, 3, 281, 7.2 taṃ muhūrtaṃ kṣaṇaṃ velāṃ divasaṃ ca yuyoja ha //
MBh, 3, 281, 91.2 ekaikam asyāṃ velāyāṃ pṛcchatyāśramavāsinam //
MBh, 3, 289, 3.1 taṃ ca sarvāsu velāsu bhakṣyabhojyapratiśrayaiḥ /
MBh, 4, 18, 15.2 samare nātivartante velām iva mahārṇavaḥ //
MBh, 4, 21, 39.2 tāṃ velāṃ nartanāgāre pāñcālīsaṃgamāśayā //
MBh, 4, 43, 2.2 aham āvārayiṣyāmi veleva makarālayam //
MBh, 4, 59, 14.1 tāṃ sa velām ivoddhūtāṃ śaravṛṣṭiṃ samutthitām /
MBh, 5, 56, 50.2 etāṃścāpi nirotsyāmi veleva makarālayam //
MBh, 6, 3, 36.2 velām udvartayanti sma kṣobhayantaḥ punaḥ punaḥ //
MBh, 6, 15, 28.2 veleva makarāvāsaṃ ke vīrāḥ paryavārayan //
MBh, 6, 59, 5.2 senāsāgaram akṣobhyaṃ veleva samavārayat //
MBh, 6, 90, 46.2 sūryāstamanavelāyāṃ prabhagnaṃ vidrutaṃ diśaḥ //
MBh, 6, 91, 43.2 dadhāra supratīko 'pi veleva makarālayam //
MBh, 6, 101, 17.2 paurṇamāsyām ambuvegaṃ yathā velā mahodadheḥ //
MBh, 6, 101, 27.1 taṃ vāraya mahābāho veleva makarālayam /
MBh, 6, 104, 57.3 aham āvārayiṣyāmi veleva makarālayam //
MBh, 6, 106, 27.1 yathā vārayate velā kṣubhitaṃ vai mahārṇavam /
MBh, 6, 110, 46.2 āpatantīṃ mahārāja velām iva mahodadhiḥ //
MBh, 7, 15, 21.2 dadhāra droṇam āyāntaṃ veleva saritāṃ patim //
MBh, 7, 24, 15.2 veleva sāgaraṃ kṣubdhaṃ madrarāṭ samavārayat //
MBh, 7, 34, 8.2 droṇaṃ te nābhyavartanta velām iva jalāśayāḥ //
MBh, 7, 36, 13.2 abhimanyur dadhāraiko veleva makarālayam //
MBh, 7, 64, 11.2 aham āvārayiṣyāmi veleva makarālayam //
MBh, 7, 74, 53.2 velābhūtastadā pārthaḥ patribhiḥ samavārayat //
MBh, 7, 86, 47.2 vārayiṣyati vikramya veleva makarālayam //
MBh, 7, 88, 17.2 nābhyavartata saṃkruddho velām iva jalāśayaḥ //
MBh, 7, 90, 8.1 yathodvṛttaṃ dhārayate velā vai salilārṇavam /
MBh, 7, 91, 28.2 sātyakir vārayāmāsa velevodvṛttam arṇavam //
MBh, 7, 96, 16.2 paurṇamāsyām ivoddhūtaṃ veleva salilāśayam //
MBh, 7, 96, 25.2 śaineyavelām āsādya sthitaḥ sainyamahārṇavaḥ //
MBh, 7, 102, 77.2 tam avārayad ācāryo velevodvṛttam arṇavam //
MBh, 7, 134, 59.2 yathā velāṃ samāsādya sāgaro makarālayaḥ //
MBh, 7, 140, 23.2 vārayāmāsa saṃkruddho velevodvṛttam arṇavam //
MBh, 7, 168, 6.2 na cātivartase dharmaṃ velām iva mahodadhiḥ //
MBh, 8, 29, 8.2 mahānagaṃ yaḥ kurute samudraṃ velaiva taṃ vārayaty aprameyam //
MBh, 8, 29, 10.2 śaraughiṇaṃ pārthivān majjayantaṃ veleva pārtham iṣubhiḥ saṃsahiṣye //
MBh, 8, 45, 2.2 dadhāra sahasā pārtho veleva makarālayam //
MBh, 8, 55, 47.2 vārayāmāsa taṃ vīro veleva makarālayam /
MBh, 8, 57, 23.2 arjunaṃ samare kruddhaṃ yo velām iva dhārayet //
MBh, 9, 9, 5.2 dadhāraiko raṇe śalyo velevoddhṛtam arṇavam //
MBh, 9, 18, 32.2 notsahetābhyatikrāntuṃ velām iva mahodadhiḥ //
MBh, 9, 18, 53.2 nābhyavartanta te putraṃ veleva makarālayam //
MBh, 10, 1, 1.3 upāstamayavelāyāṃ śibirābhyāśam āgatāḥ //
MBh, 10, 1, 18.2 sūryāstamayavelāyām āseduḥ sumahad vanam //
MBh, 10, 10, 18.1 saṃgrāmacandrodayavegavelaṃ droṇārṇavaṃ jyātalanemighoṣam /
MBh, 11, 5, 13.2 kūpavīnāhavelāyām apaśyata mahāgajam //
MBh, 12, 28, 45.2 na mṛtyum ativartante velām iva mahodadhiḥ //
MBh, 12, 98, 18.2 saṃgrāme 'nīkavelāyām utkruṣṭe 'bhipatatsu ca //
MBh, 12, 138, 27.2 andhaḥ syād andhavelāyāṃ bādhiryam api saṃśrayet //
MBh, 12, 141, 25.1 diśo 'valokayāmāsa velāṃ caiva durātmavān /
MBh, 12, 187, 23.2 saritāṃ sāgaro bhartā mahāvelām ivormimān //
MBh, 12, 240, 8.2 saritāṃ sāgaro bhartā mahāvelām ivormimān //
MBh, 12, 316, 51.1 parāvaradṛśaḥ śaktir jñānavelāṃ na paśyati /
MBh, 12, 321, 15.1 tayor āhnikavelāyāṃ tasya kautūhalaṃ tvabhūt /
MBh, 13, 9, 24.2 velāyāṃ na tu kasyāṃcid gacched vipro hyapūjitaḥ //
MBh, 13, 108, 4.1 andhaḥ syād andhavelāyāṃ jaḍaḥ syād api vā budhaḥ /
MBh, 14, 46, 54.1 etad evāntavelāyāṃ parisaṃkhyāya tattvavit /
MBh, 14, 75, 12.2 nivārayāmāsa tadā veleva makarālayam //
Manusmṛti
ManuS, 4, 55.1 nāśnīyāt saṃdhivelāyāṃ na gacchen nāpi saṃviśet /
Rāmāyaṇa
Rām, Ay, 12, 6.2 satyānurodhāt samaye velāṃ svāṃ nātivartate //
Rām, Ay, 20, 23.2 rājyaṃ ca tava rakṣeyam ahaṃ veleva sāgaram //
Rām, Ay, 61, 24.2 nātikramāmahe sarve velāṃ prāpyeva sāgaraḥ //
Rām, Ay, 104, 18.2 atīyāt sāgaro velāṃ na pratijñām ahaṃ pituḥ //
Rām, Ār, 15, 27.1 so 'pi velām imāṃ nūnam abhiṣekārtham udyataḥ /
Rām, Ki, 12, 27.1 tām eva velāṃ vaktavyaṃ tvayā rāghava tattvataḥ /
Rām, Ki, 36, 25.1 kṣīrodavelānilayās tamālavanavāsinaḥ /
Rām, Su, 58, 9.1 sāgaro 'pyatiyād velāṃ mandaraḥ pracaled api /
Rām, Yu, 4, 66.1 avaruhya jagāmāśu velāvanam anuttamam /
Rām, Yu, 4, 67.2 velām āsādya vipulāṃ rāmo vacanam abravīt //
Rām, Yu, 4, 75.1 velāvanam upāgamya tataste haripuṃgavāḥ /
Rām, Yu, 14, 13.1 velāsu kṛtamaryādaṃ sahasormisamākulam /
Rām, Yu, 63, 28.2 vānarendrā mahātmāno velām iva mahodadhiḥ //
Rām, Yu, 84, 32.2 balārṇavau sasvanatuḥ sabhīmaṃ mahārṇavau dvāviva bhinnavelau //
Rām, Yu, 106, 15.2 rāvaṇo nātivarteta velām iva mahodadhiḥ //
Rām, Utt, 6, 45.2 velāṃ samudro 'pyutkrāntaścalante cācalottamāḥ //
Rām, Utt, 8, 1.2 mālyavān saṃnivṛtto 'tha velātiga ivārṇavaḥ //
Rām, Utt, 9, 11.1 sā tu tāṃ dāruṇāṃ velām acintya pitṛgauravāt /
Rām, Utt, 9, 17.1 dāruṇāyāṃ tu velāyāṃ yasmāt tvaṃ mām upasthitā /
Saṅghabhedavastu
SBhedaV, 1, 189.0 sā saṃlakṣayati mahatī velā vartate śakṣyāmy ahaṃ tasyāpi cittagrāhaṃ kartum iti tayā punar apy asau dārikābhihitā gaccha mṛṇālasyārocaya āryā sajjā saṃvṛttā kathaya katarad udyānam āgacchatv iti tayā tasmai gatvārocitaṃ sa kathayati kṣaṇena tavāryā sajjā kṣaṇenāsajjeti sā dārikā tasyāḥ sāntarā tayā samākhyātam āryaputra nāsāvasajjā kiṃ tarhi tayā tvadīyena vastrālaṃkāreṇānyena puruṣeṇa sārdhaṃ paricāritam iti tasya yattat kāmarāgaparyavasthānaṃ tad vigataṃ vyāpādaparyavasthānaṃ samutpannaṃ sa saṃjātāmarṣaḥ kathayati dārike gatvā bhadrāyāḥ kathaya mṛṇālaḥ kathayaty amukam udyānaṃ nirgaccheti tayā gatvā bhadrāyā ārocitaṃ tataḥ sā tad udyānaṃ nirgatā mṛṇālena dhūrtapuruṣeṇoktā yuktaṃ nāma tava madīyena vastrālaṃkāreṇānyena puruṣeṇa sārdhaṃ paricārayitum iti sā kathayati āryaputrāsty eva mamāparādhaḥ kiṃtu nityāparādho mātṛgrāmaḥ kṣamasveti tatas tena saṃjātāmarṣeṇa niṣkośam asiṃ kṛtvā jīvitād vyaparopitā tatas tayā preṣyadārikayā mahān kolāhalaḥ śabdaḥ kṛtaḥ āryā praghātitā āryā praghātiteti śrutvā samantāj janakāyaḥ pradhāvitaḥ yāvat tasminn evāśramapade gautamariṣiḥ prativasati tato 'sau mṛṇālo dhūrtapuruṣaḥ saṃtrasto rudhiramrakṣitam asiṃ gautamasya riṣeḥ purastācchorayitvā tasyaiva mahājanakāyasya madhyaṃ praviṣṭaḥ mahājanakāyaś ca rudhiramrakṣitam asiṃ dṛṣṭvā kathayati anena pravrajitena bhadrā jīvitād vyaparopiteti //
Bhallaṭaśataka
BhallŚ, 1, 46.2 sevitvā bahubhaṅgabhīṣaṇatanuṃ tvām eva velācalagrāvasrotasi pānatāpakalaho yat kvāpi nirvāpyate //
BhallŚ, 1, 92.2 supto 'dyāpi na budhyate tad itarāṃs tāvat pratīkṣāmahe velām ity udaraṃpriyā madhulihaḥ soḍhuṃ kṣaṇaṃ na kṣamāḥ //
Bodhicaryāvatāra
BoCA, 2, 59.2 avaśyameti sā velā na bhaviṣyāmyahaṃ yadā //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 21.1 iyam etāvatī velā khidyamānena yāpitā /
BKŚS, 1, 34.1 atha gāḍhāndhakārāyāṃ velāyāṃ mantriṇau rahaḥ /
BKŚS, 3, 8.1 kadācid atha velāyāṃ mandaraśmau divākṛti /
BKŚS, 5, 296.1 kāṃcid velām upāsyaivam āmantrya śvaśurau tataḥ /
BKŚS, 7, 34.2 prātar bhojanavelāyāṃ na paśyāmi sma gomukham //
BKŚS, 10, 89.1 yāvatīṃ ca bhavān velām ihāste tāvatīm aham /
BKŚS, 11, 67.1 tenoktaṃ yuddhavelāyāṃ damyante turagā iti /
BKŚS, 15, 32.2 duṣkarā kṣiptavelāpi vadhūkābhūmikā kṛtā //
BKŚS, 17, 36.1 vīṇā saṃnihitā ceyaṃ velā ceyaṃ nirākulā /
BKŚS, 18, 344.2 velākulena yāmi sma dhīradhīr draviṇoṣmaṇā //
BKŚS, 18, 363.2 pravartitāni sattrāṇi velātaṭapureṣu ca //
BKŚS, 20, 339.1 yāvatyā velayā devyā vākyam ityādi kalpitam /
BKŚS, 21, 147.2 na yāvad avimuktasya dhūpavelātivartate //
BKŚS, 22, 92.2 veṇuvīṇāpravīṇaiś ca kāṃcid velām ayāpayat //
BKŚS, 22, 208.2 bhikṣāvelāpadeśena tam āmantryoccacāla sā //
BKŚS, 23, 93.2 tāvatyā velayā tābhyāṃ pāka eva samāpitaḥ //
BKŚS, 24, 67.1 asyām eva tu velāyām avocad gaṅgarakṣitaḥ /
BKŚS, 25, 2.1 ekadāhāravelāyāṃ dṛśyate sma na gomukhaḥ /
Daśakumāracarita
DKCar, 1, 1, 3.1 tatra vīrabhaṭapaṭalottaraṅgaturaṅgakuñjaramakarabhīṣaṇasakalaripugaṇakaṭakajalanidhimathanamandarāyamāṇasamuddaṇḍabhujadaṇḍaḥ purandarapurāṅgaṇavanaviharaṇaparāyaṇataruṇagaṇikāgaṇajegīyamānayātimānayā śaradindukundaghanasāranīhārahāramṛṇālamarālasuragajanīrakṣīragiriśāṭṭahāsakailāsakāśanīkāśamūrtyā racitadigantarālapūrtyā kīrtyābhitaḥ surabhitaḥ svarlokaśikharoruruciraratnaratnākaravelāmekhalāyitadharaṇīramaṇīsaubhāgyabhogabhāgyavān anavaratayāgadakṣiṇārakṣitaśiṣṭaviśiṣṭavidyāsambhārabhāsurabhūsuranikaraḥ viracitārātisaṃtāpena pratāpena satatatulitaviyanmadhyahaṃsaḥ rājahaṃso nāma ghanadarpakandarpasaundaryasodaryahṛdyaniravadyarūpo bhūpo babhūva //
DKCar, 1, 1, 79.1 tadanu tasyāḥ pāvakasaṃskāraṃ viracya śokākulacetāḥ bālamenamagatimādāya satyavarmavṛttāntavelāyāṃ tannivāsāgrahāranāmadheyasyāśrutatayā tadanveṣaṇamaśakyamityālocya bhavadamātyatanayasya bhavānevābhirakṣiteti bhavantam enam ānayam iti //
DKCar, 1, 3, 7.3 aparedyuśca padānveṣiṇo rājānucarā bahavo 'bhyetya dhṛtadhanacayānasmānparitaḥ parivṛtya dṛḍhataraṃ baddhvā nikaṭamānīya samastavastuśodhanavelāyām ekasyānarghyaratnasyābhāvenāsmadvadhāya māṇikyādānādasmān kilāśṛṅkhalayan iti //
DKCar, 1, 5, 19.3 tatrodyāne kumārayor anyonyāvalokanavelāyām asamasāyakaḥ samaṃ muktasāyako 'bhūt /
DKCar, 1, 5, 22.3 tatra cakoralocanāvacitapallavakusumanikurambaṃ mahīruhasamūhaṃ śaradindumukhyā manmathasamārādhanasthānaṃ ca natāṅgīpadapaṅkticihnitaṃ śītalasaikatatalaṃ ca sudatībhuktamuktaṃ mādhavīlatāmaṇḍapāntarapallavatalpaṃ ca vilokayaṃllalanātilakavilokanavelājanitaśeṣāṇi smāraṃsmāraṃ mandamārutakampitāni navacūtapallavāni madanāgniśikhā iva cakito darśaṃdarśaṃ manojakarṇejapānāmiva kokilakīramadhukarāṇāṃ kvaṇitāni śrāvaṃ śrāvaṃ māravikāreṇa kvacidapyavasthātumasahiṣṇuḥ paribabhrāma //
DKCar, 2, 2, 109.1 athāsau nagaradevateva nagaramoṣaroṣitā niḥsaṃbādhavelāyāṃ niḥsṛtā saṃnikṛṣṭā kācidunmiṣadbhūṣaṇā yuvatirāvirāsīt //
DKCar, 2, 2, 358.1 nirūpya cāhaṃ putram evaṃgatamasyāṃ velāyāmanudhāvāmi //
DKCar, 2, 3, 147.1 tvaṃ punaḥ pragāḍhāyāṃ pradoṣavelāyām ālapiṣyasi karṇe kṛtanarmasmitā vikaṭavarmāṇam dhūrto 'si tvamakṛtajñaśca //
DKCar, 2, 3, 162.1 acintyo hi maṇimantrauṣadhīnāṃ prabhāvaḥ iti prasṛteṣu lokapravādeṣu prāpte parvadivase pragāḍhāyāṃ prauḍhatamasi pradoṣavelāyām antaḥpurodyānādudairayaddhūrjaṭikaṇṭhadhūmro dhūmodgamaḥ //
Divyāvadāna
Divyāv, 2, 184.0 anyatamaśca puruṣaḥ samudravelāpreritānāṃ kāṣṭhānāṃ bhāramādāya śītenābhidruto vepamāna āgacchati //
Divyāv, 2, 521.0 athānyatamopāsakastasyāṃ velāyāṃ gāthāṃ bhāṣate //
Divyāv, 3, 8.0 athānyatamopāsakastasyāṃ velāyāṃ gāthāṃ bhāṣate //
Divyāv, 8, 70.1 apyevātikramedvelāṃ sāgaro makarālayaḥ /
Divyāv, 8, 70.2 na tu vaineyavatsānāṃ buddho velāmatikramet //
Divyāv, 9, 19.1 apyevātikramedvelāṃ sāgaro makarālayaḥ /
Divyāv, 9, 19.2 na tu vaineyavatsānāṃ buddho velāmatikramet //
Divyāv, 12, 352.1 niṣadya bhagavāṃstasyāṃ velāyāṃ gāthāṃ bhāṣate /
Divyāv, 12, 372.1 atha bhagavāṃstasyāṃ velāyāṃ gāthāṃ bhāṣate /
Divyāv, 13, 76.1 tataḥ svāgato bhojanavelāṃ jñātvā lekhaśālāyāḥ svagṛhamāgato bhoktumiti yāvat paśyati śūnyam //
Divyāv, 13, 305.1 so 'rhattvaṃ prāpto vimuktisukhapratisaṃvedī tasyāṃ velāyāṃ gāthāṃ bhāṣate /
Divyāv, 14, 29.1 atha śakro devānāmindra āttamanāstasyāṃ velāyāmimāṃ gāthāṃ bhāṣate /
Divyāv, 17, 44.1 atha bhagavāṃstasmāt samādhervyutthāya tasyāṃ velāyāṃ gāthāṃ bhāṣate //
Divyāv, 17, 122.1 athānyataro bhikṣustasyāṃ velāyāṃ gāthāṃ bhāṣate //
Divyāv, 18, 42.1 sa yasyāṃ velāyāṃ mukhamāvṛṇoti tasyāṃ velāyāṃ mahāsamudrāt pānīyaṃ mahatā vegenākṣiptaṃ mukhadvāram yato dhāvati //
Divyāv, 18, 42.1 sa yasyāṃ velāyāṃ mukhamāvṛṇoti tasyāṃ velāyāṃ mahāsamudrāt pānīyaṃ mahatā vegenākṣiptaṃ mukhadvāram yato dhāvati //
Divyāv, 18, 104.1 yato 'nantaraṃ samudravelayotsārya sthale prakṣiptam //
Divyāv, 18, 133.1 sa dārakastāṃ parikathāṃ śrutvā tasyāṃ velāyāṃ na roditi avahitaśrotrastūṣṇībhūtvā tāṃ dharmaśravaṇakathāṃ śṛṇoti //
Divyāv, 19, 61.2 apyevātikramedvelāṃ sāgaro makarālayaḥ /
Divyāv, 19, 61.3 na tu vaineyavatsānāṃ buddho velāmatikramet //
Divyāv, 20, 56.1 atha bhagavān pratyekabuddho yathāprāptānavalokya tasyāṃ velāyāṃ gāthāṃ bhāṣate //
Harivaṃśa
HV, 10, 47.2 velāsamīpe 'pahṛto bhūmiṃ caiva praveśitaḥ /
Harṣacarita
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Kirātārjunīya
Kir, 3, 60.2 priyam iva kathayiṣyann āliliṅga sphurantīṃ bhuvam anibhṛtavelāvīcibāhuḥ payodhiḥ //
Kumārasaṃbhava
KumSaṃ, 7, 26.1 kṣīrodaveleva saphenapuñjā paryāptacandreva śarattriyāmā /
KumSaṃ, 7, 73.2 velāsamīpaṃ sphuṭaphenarājir navair udanvān iva candrapādaiḥ //
Kāmasūtra
KāSū, 5, 6, 10.2 rakṣipuruṣarūpo vā tadanujñātavelāyāṃ praviśet /
Kātyāyanasmṛti
KātySmṛ, 1, 124.2 velāṃ pradeśaṃ viṣayaṃ sthānaṃ jātyākṛtī vayaḥ //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 99.1 caranti caturambhodhivelodyāneṣu dantinaḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 183.1 abhinnavelau gambhīrāv amburāśir bhavān api /
Kūrmapurāṇa
KūPur, 2, 26, 60.1 yastu durbhikṣavelāyāmannādyaṃ na prayacchati /
KūPur, 2, 43, 43.2 atyantasalilaughaiśca velā iva mahodadhiḥ //
KūPur, 2, 43, 45.1 tataḥ samudrāḥ svāṃ velāmatikrāntāstu kṛtsnaśaḥ /
Laṅkāvatārasūtra
LAS, 1, 44.25 atha bhagavāṃstasyāṃ velāyāṃ laṅkādhipater anutpattikadharmakṣāntyadhigataṃ viditvā tayaiva śobhayā daśagrīvasyānukampayā punarapyātmānaṃ śikhare subahuratnakhacite ratnajālavitate darśayati sma /
LAS, 1, 44.29 atha bhagavān punarapi tasyāṃ velāyāṃ parṣadamavalokya buddhyā na māṃsacakṣuṣā siṃharājavadvijṛmbhya mahāhāsamahasat /
LAS, 2, 101.54 atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata /
LAS, 2, 127.16 atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata /
LAS, 2, 132.82 atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata /
LAS, 2, 136.21 atha khalu bhagavāṃstasyāṃ velāyāmimāṃ gāthāmabhāṣata /
LAS, 2, 138.25 atha khalu bhagavāṃstasyāṃ velāyāmimāṃ gāthāmabhāṣata /
LAS, 2, 139.46 atha khalu bhagavāṃstasyāṃ velāyāmime gāthe abhāṣata /
LAS, 2, 142.1 atha khalu bhagavāṃstasyāṃ velāyāmimāṃ gāthāmabhāṣata /
Liṅgapurāṇa
LiPur, 1, 53, 22.2 sthito velāsamīpe tu navacandra ivoditaḥ //
LiPur, 1, 83, 12.1 sarvavelāmatikramya naktabhojanamuttamam /
LiPur, 2, 6, 6.2 amṛtodbhavavelāyāṃ viṣānantaramulbaṇāt //
LiPur, 2, 11, 6.1 samudro bhagavān rudro velā śailendrakanyakā /
Matsyapurāṇa
MPur, 11, 59.1 iyaṃ vihāravelā te hy atikrāmati sāmpratam /
MPur, 11, 60.1 iyaṃ sāyantanī velā vihārasyeha vartate /
MPur, 22, 82.2 rākṣasī nāma sā velā garhitā sarvakarmasu //
MPur, 67, 20.2 tato'tivāhayedvelāmuparāgānugāminīm //
MPur, 123, 16.2 sthito velāsamīpe tu pūrvacandra ivoditaḥ //
MPur, 154, 81.2 jaladhīnāṃ mahāvelā tvaṃ ca līlā vilāsinām //
MPur, 174, 15.2 yuddhavelāmabhilaṣanbhinnavela ivārṇavaḥ //
MPur, 174, 15.2 yuddhavelāmabhilaṣanbhinnavela ivārṇavaḥ //
Suśrutasaṃhitā
Su, Sū., 29, 3.2 ṛkṣaṃ velā tithiś caiva nimittaṃ śakuno 'nilaḥ //
Su, Cik., 35, 30.2 pavanāviddhatoyasya velā vegamivodadheḥ //
Su, Utt., 39, 72.1 velāṃ tām eva kurvanti jvaravege muhurmuhuḥ /
Su, Utt., 39, 73.2 yathā vegāgame velāṃ chādayitvā mahodadheḥ //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 39.2, 1.18 tat sūkṣmaśarīraṃ parityajehaiva prāṇatyāgavelāyāṃ mātāpitṛjā nivartante /
Tantrākhyāyikā
TAkhy, 1, 3.1 tatra ye karmakārāḥ sthapatyādayaḥ madhyāhnavelāyām āhāranimittaṃ bhojanamaṇḍapam anupraviṣṭāḥ //
TAkhy, 1, 190.1 iti tasyāhāravelāṃ kṣapayitvā gataḥ //
TAkhy, 1, 194.1 ko 'yaṃ tava velātyayaḥ //
TAkhy, 1, 196.1 na mamātmavaśasyātikrāntā svāmin āhāravelā //
TAkhy, 1, 366.1 avaśyam eva samudrajalavelāplavanān mamāpatyavināśo bhavati //
TAkhy, 2, 4.1 sa bhikṣāvelāyāṃ tasmān nagarāt tīrthabhūta iti brāhmaṇagṛhebhyaḥ sakhaṇḍaguḍadāḍimagarbhāṇāṃ snigdhadravapeśalānām annaviśeṣāṇāṃ bhikṣābhājanaṃ paripūrṇaṃ kṛtvā tam āvasatham avagamya yathāvidhi vratakālaṃ kṛtvā tatra śeṣam āpotake suguptaṃ kṛtvā nāgadantake sthāpayati //
TAkhy, 2, 38.1 atha yugapad asāvapi brāhmaṇas tasyāṃ velāyāṃ pratibuddho jālakāntaritāṃ bhāryām apṛcchat //
Viṣṇupurāṇa
ViPur, 1, 8, 25.1 jaladhir dvija govindas tadvelā śrīr mahāmate /
ViPur, 1, 19, 63.2 tuṣṭāvāhnikavelāyām ekāgramatir acyutam //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 18.1, 4.1 ete guṇāḥ parasparoparaktapravibhāgāḥ pariṇāminaḥ saṃyogavibhāgadharmāṇa itaretaropāśrayeṇopārjitamūrtayaḥ parasparāṅgāṅgitve 'pyasaṃbhinnaśaktipravibhāgās tulyajātīyātulyajātīyaśaktibhedānupātinaḥ pradhānavelāyām upadarśitasaṃnidhānā guṇatve 'pi ca vyāpāramātreṇa pradhānāntarṇītānumitāstitāḥ puruṣārthakartavyatayā prayuktasāmarthyāḥ saṃnidhimātropakāriṇo 'yaskāntamaṇikalpāḥ pratyayam antareṇaikatamasya vṛttim anuvartamānāḥ pradhānaśabdavācyā bhavanti //
Yājñavalkyasmṛti
YāSmṛ, 2, 168.2 hīnād raho hīnamūlye velāhīne ca taskaraḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 14, 23.1 eṣā ghoratamā velā ghorāṇāṃ ghoradarśanā /
BhāgPur, 3, 18, 25.1 na yāvad eṣa vardheta svāṃ velāṃ prāpya dāruṇaḥ /
BhāgPur, 4, 21, 40.1 pumānlabhetānativelamātmanaḥ prasīdato 'tyantaśamaṃ svataḥ svayam /
BhāgPur, 11, 1, 22.2 uhyamānāni velāyāṃ lagnāny āsan kilairakāḥ //
BhāgPur, 11, 6, 29.2 lokaṃ jighṛkṣad ruddhaṃ me velayeva mahārṇavaḥ //
Bhāratamañjarī
BhāMañj, 7, 172.1 velācala ivoddhūtānvārivegānmahodadheḥ /
BhāMañj, 7, 248.2 saindhavārthinamāyāntaṃ velāśaila ivodadhim //
BhāMañj, 7, 450.1 yatra velāmatikrānto bhavānvīryamahodadhiḥ /
BhāMañj, 13, 903.2 kiṃtu na kṣamate kālo velevābdherbalaṃ mama //
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 10.1, 6.0 paścād eva ca śaṅkhasāraṇavidhau kāryaṃ mahāsāraṇaṃ sammūrchā vitatākṛtiḥ pratidinaṃ velātrayaṃ dīyatām //
Garuḍapurāṇa
GarPur, 1, 19, 9.1 yāmārdhasandhisaṃsthāṃ ca velāṃ kālavatīṃ caret /
GarPur, 1, 51, 34.1 yastu durbhikṣavelāyām annādyaṃ na prayacchati /
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 8.1 icchāmātrāj jagad aparathā saṃvidhātuṃ kṣamāṇām ikṣvākūṇāṃ prakṛtimahatām īdṛśīṃ prekṣya velām /
Hitopadeśa
Hitop, 1, 192.1 tad yathā lagnavelā na calati tathā kṛtvā satvaram āgamyatāṃ devena /
Hitop, 2, 150.6 sā brūte samudravelayā vyāpyate sthānam etam /
Hitop, 4, 66.15 kṣālayanty api vṛkṣāṅghriṃ nadīvelā nikṛntati //
Kathāsaritsāgara
KSS, 1, 1, 7.2 velālambakasaṃjñaśca bhavedekādaśastataḥ //
KSS, 3, 5, 91.1 tasya velātaṭānte ca jayastambhaṃ cakāra saḥ /
KSS, 3, 5, 109.2 tadgajendraghaṭā velāvaneṣu dalaśo yayuḥ //
KSS, 4, 2, 177.2 velāvanāni jaladher avalokayituṃ yayau //
KSS, 4, 2, 217.2 matvā garuḍavelāṃ ca sa kṣaṇāntaragāminīm //
KSS, 4, 2, 248.2 kṛtsne velātaṭe 'pyatra vavarṣāmṛtam ambarāt //
KSS, 4, 2, 250.1 velāvanaṃ vinirmuktavainateyabhayaṃ tataḥ /
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 10.1 ity anīśavacovārivelānunno 'bdhineva saḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 10.2, 1.1 ity anenoktena krameṇa īśvaranirākaraṇavacanāny eva nimnamārgānusaraṇād vārīṇi teṣāṃ velā samullāso jalavṛddhir iti yāvat tayā nunnaḥ prerito 'py eṣāṃ bharadvājādīnāṃ sambandhī matiparvataḥ sāravattvāt gurutvāc ca hetoḥ na cacāla na cakampe /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 10.2, 1.3 yathā kila velācalaḥ samudrajalataraṃgadṛḍhāhataḥ svāvaṣṭambhān na calati evaṃ munimatis tīkṣṇāgratvādisādharmyāt parvatena rūpakīkṛtā ca svasthairyān na vyacalat //
Narmamālā
KṣNarm, 1, 66.2 arghavelāṃ yayau kartumasaṅkhyaiḥ parivāritaḥ //
KṣNarm, 3, 16.1 nagno velāvratī maunī stotrakṛjjānughaṇṭikaḥ /
Rasendracintāmaṇi
RCint, 7, 72.2 pratyekaṃ saptavelaṃ ca taptataptāni kṛtsnaśaḥ //
Rasādhyāya
RAdhy, 1, 69.1 saptavelam idaṃ kāryaṃ sūtotthāpanamucyate /
RAdhy, 1, 279.2 punaḥ punaḥ prakartavyo navavelamayaṃ vidhiḥ //
RAdhy, 1, 311.2 evamicchanmuhuḥ kāryaḥ saptavelam ayaṃ vidhiḥ //
RAdhy, 1, 379.2 luṇayuktyā tu nālena dvivelaṃ svedayettataḥ //
RAdhy, 1, 391.2 tataḥ saptamavelāyāṃ kṛṣṇatvaṃ yāti kaṇṭhake //
RAdhy, 1, 476.1 bhojanauṣadhatāṃbūlapānavelāṃ vinā tayā /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 42.2, 21.0 atra citrakakvātho dvivelaṃ vidyate 'to dvādaśabhir auṣadhair ekādaśaiva iti sūtaśodhanasaṃskāras tṛtīyaḥ //
RAdhyṬ zu RAdhy, 458.2, 6.0 evaṃ trivelaṃ dhmātaḥ sannasau hemavajrabhasmabhūnāgasattvajaḥ ṣoṭo bhavati //
RAdhyṬ zu RAdhy, 478.2, 23.0 tayā ca bhojanamauṣadhatāmbūlāsvādapānīyapānavelāṃ varjayitvaikaṃ māsaṃ nirantaraṃ mukhe dhāraṇīyā //
Rasārṇava
RArṇ, 15, 179.2 nātikrāmati maryādāṃ velāmiva mahodadhiḥ //
Rājanighaṇṭu
RājNigh, Sattvādivarga, 27.1 kālastu velā samayo'pyanehā diṣṭaścalaścāvasaro 'sthiraśca /
Tantrasāra
TantraS, Viṃśam āhnikam, 32.0 bhagrahayoge ca na velā pradhānam //
Tantrāloka
TĀ, 4, 264.2 ādiśabdāttapaścaryāvelātithyādi kathyate //
Ānandakanda
ĀK, 1, 17, 32.2 ajñātavele rātrau cetpibettoyaṃ punaḥ prage //
ĀK, 1, 24, 167.1 nātikrāmati maryādā velāmiva mahodadhiḥ /
Āryāsaptaśatī
Āsapt, 1, 48.2 kāvyam abhijñasabhāyāṃ mañjīraṃ kelivelāyām //
Śukasaptati
Śusa, 1, 14.4 tataḥ sa mohanaḥ kathitavelopari nāgataḥ kiṃcit kāryādivaiyagryeṇa /
Śusa, 4, 6.22 tato mantriṇā brāhmaṇau pṛthakpṛthakpṛṣṭau kimanayā kalye bhojanavelāyāṃ bhuktam /
Śusa, 21, 2.13 tasmindivase tu bhojanavelāyāṃ na labdhaḥ /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 16.2 evaṃ velātrayaṃ dadyātkalkaṃ hemamṛtirbhavet //
ŚdhSaṃh, 2, 11, 69.1 marditaṃ puṭitaṃ vahnau tritrivelaṃ vrajenmṛtim /
ŚdhSaṃh, 2, 11, 90.1 pratyekaṃ saptavelaṃ ca taptataptāni kṛtsnaśaḥ /
ŚdhSaṃh, 2, 12, 243.2 kṛṣṇasarpasya garalairdvivelaṃ bhāvayettathā //
ŚdhSaṃh, 2, 12, 246.1 pratyekamekavelaṃ ca tataḥ saṃśoṣya dhārayet /
ŚdhSaṃh, 2, 12, 250.1 balārasaiḥ saptavelamapāmārgarasaistridhā /
ŚdhSaṃh, 2, 12, 257.2 etadrasairbhāvayitvā velaikaikaṃ ca śoṣayet //
ŚdhSaṃh, 2, 12, 263.2 tritrivelaṃ rasairāsāṃ śatāvaryāśca bhāvayet //
ŚdhSaṃh, 2, 12, 279.2 rasaiḥ kuṭhāracchinnāyāstrivelaṃ paribhāvayet //
ŚdhSaṃh, 2, 12, 283.1 bhāvayet tritrivelaṃ ca tato nāgabalārasaiḥ /
ŚdhSaṃh, 2, 12, 284.1 tritrivelaṃ yathālābhaṃ bhāvayedebhirauṣadhaiḥ /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 4.2, 2.0 suvarṇādīnāṃ caturṇāṃ patrāṇi kṛtvā tāni cāgnau punaḥ saṃtaptāni kṛtvā vakṣyamāṇadravyeṣu tridhā trivelaṃ yathā syānniṣiñcayet pratyekamiti śeṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 16.2, 6.0 svarṇamānasamaḥ kalka evamityamunā prakāreṇa velātrayaṃ trivāramityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 27.1, 2.0 āraṃ pītalohaṃ tacca tāmrasaṃbhavaṃ vadantyeke tena gandhakakalkena samenārasamānena śuddhānyamladravairmuhuriti pūrvam ārapatrāṇi amladravairjambīraprabhṛtikaiḥ muhuriti velātrayaṃ viśuddhāni kṛtvā paścādgandhakakalkena lepayedityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 69.1, 10.0 evamiti gajapuṭavidhānādinā balāprabhṛtīnāṃ pañcadravyāṇāṃ dravaiḥ kṛtvā pratyekena trivelaṃ marditaṃ pañcād vahnau puṭitaṃ cābhrakaṃ mṛtiṃ vrajed ityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 200.2, 16.0 evaṃ tridinam ityanena trivelamiti vyākhyātam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 247.2, 18.0 bhāvanārthaṃ dravyāṇyāha kṛṣṇasarpasya garalaiḥ kṛtvā tatpūrvoktaṃ dravyaṃ dvivelaṃ yāvadbhāvayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 289.2, 14.0 trivelam ityanenāparadravyāṇāmapi saṃbandhaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 289.2, 15.0 tenaikaikarasena trivelaṃ bhāvayedityarthaḥ //
Bhāvaprakāśa
BhPr, 7, 3, 17.3 evaṃ velātrayaṃ dadyātkalkaṃ hemamṛtirbhavet //
Gokarṇapurāṇasāraḥ
GokPurS, 2, 62.1 mahāpradoṣavelāsu śivapūjā vimuktidā /
GokPurS, 6, 2.2 tadā santoṣavelāyāṃ vāg uvācāśarīriṇī //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 252.2, 5.0 balā prasiddhā tadrasaiḥ saptavelaṃ saptavāraṃ bhāvayet //
Haribhaktivilāsa
HBhVil, 3, 136.1 aruṇodayavelāyāṃ nirmālyaṃ śalyatāṃ vrajet /
HBhVil, 3, 137.2 aruṇodayavelāyāṃ śalyaṃ tat kṣamate hariḥ //
Kokilasaṃdeśa
KokSam, 1, 14.2 tvatsaṃlāpaśravaṇataralāḥ paścimāmbhodhivelāparyantaṃ te varuṇanagarīmañjuvācaḥ sahāyāḥ //
KokSam, 1, 58.1 velāvātāścaramajaladher vīcim āndolayantaḥ stokonnidraiḥ kumudamukulaiḥ pītamuktāḥ sarassu /
KokSam, 1, 61.2 kolānelāvanasurabhilān yāhi yatra prathante velātītaprathitavacasaḥ śaṅkarādyāḥ kavīndrāḥ //
Mugdhāvabodhinī
MuA zu RHT, 4, 16.2, 2.0 ghanasyābhrasya satvaṃ tathā kāntaṃ lohaviśeṣaṃ tālakayuktaṃ tālakena haritālena yuktaṃ surundhitaṃ dhmātaṃ sat trayamapi satvarūpaṃ bhavati yadaikavāradhamanena satvaṃ na milati tathā punardvistrivelābhir dhamanaṃ kāryam //
Rasasaṃketakalikā
RSK, 4, 18.1 jvarāgamanavelāyāṃ śītavāricaturghaṭaiḥ /
RSK, 4, 57.1 trivelaṃ takrabhaktaṃ ca pūrve deyaṃ ca saptake /
Rasārṇavakalpa
RAK, 1, 180.2 dakṣiṇe cojjayinyāṃ ca velānte'pi ca dṛśyate //
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 15.1 atha khalu tasyāṃ velāyāṃ bhagavato bhrūvivarāntarād ūrṇākośād ekā raśmirniścaritā //
SDhPS, 1, 32.1 atha khalu maitreyo bodhisattvo mahāsattvastasminneva kṣaṇalavamuhūrte tāsāṃ catasṛṇāṃ parṣadāṃ cetasaiva cetaḥparivitarkamājñāya ātmanā ca dharmasaṃśayaprāptastasyāṃ velāyāṃ mañjuśriyaṃ kumārabhūtametadavocat /
SDhPS, 1, 120.1 atha khalu tasyāṃ velāyāṃ tasya bhagavataścandrasūryapradīpasya tathāgatasya bhrūvivarāntarādūrṇākośādekā raśmirniścaritā //
SDhPS, 1, 152.1 atha khalu mañjuśrīḥ kumārabhūta etamevārthaṃ bhūyasyā mātrayā pradarśayamānastasyāṃ velāyāmimā gāthā abhāṣata //
SDhPS, 2, 14.1 atha khalu bhagavānetamevārthaṃ bhūyasyā mātrayā saṃdarśayamānastasyāṃ velāyāmimā gāthā abhāṣata //
SDhPS, 2, 38.1 atha khalvāyuṣmān śāriputrastāsāṃ catasṛṇāṃ parṣadāṃ vicikitsākathaṃkathāṃ viditvā cetasaiva cetaḥparivitarkamājñāya ātmanā ca dharmasaṃśayaprāptastasyāṃ velāyāṃ bhagavantametadavocat /
SDhPS, 2, 43.1 atha khalvāyuṣmān śāriputrastasyāṃ velāyāmimā gāthā abhāṣata //
SDhPS, 2, 64.1 atha khalu bhagavāṃstasyāṃ velāyāmimāṃ gāthāmabhāṣata //
SDhPS, 2, 69.1 atha khalvāyuṣmān śāriputrastasyāṃ velāyāmimā gāthā abhāṣata //
SDhPS, 2, 123.1 atha khalu bhagavānetamevārthaṃ bhūyasyā mātrayā saṃdarśayamānastasyāṃ velāyāmimā gāthā abhāṣata //
SDhPS, 3, 1.1 atha khalvāyuṣmān śāriputrastasyāṃ velāyāṃ tuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajāto yena bhagavāṃstenāñjaliṃ praṇamya bhagavato 'bhimukho bhagavantameva vyavalokayamāno bhagavantametadavocat /
SDhPS, 3, 14.1 atha khalvāyuṣmān śāriputrastasyāṃ velāyāṃ bhagavantamābhirgāthābhiradhyabhāṣata //
SDhPS, 3, 65.1 atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata //
SDhPS, 3, 83.1 te ca devaputrāstasyāṃ velāyāmimā gāthā abhāṣanta //
SDhPS, 3, 209.1 atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata //
SDhPS, 4, 1.1 atha khalvāyuṣmān subhūtirāyuṣmāṃśca mahākātyāyanaḥ āyuṣmāṃśca mahākāśyapaḥ āyuṣmāṃśca mahāmaudgalyāyanaḥ imamevaṃrūpam aśrutapūrvaṃ dharmaṃ śrutvā bhagavato 'ntikāt saṃmukhamāyuṣmataśca śāriputrasya vyākaraṇaṃ śrutvā anuttarāyāṃ samyaksaṃbodhau āścaryaprāptā adbhutaprāptā audbilyaprāptāstasyāṃ velāyāmutthāyāsanebhyo yena bhagavāṃstenopasaṃkrāman //
SDhPS, 4, 2.1 upasaṃkramya ekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānuṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamabhimukham ullokayamānā avanatakāyā abhinatakāyāḥ praṇatakāyāstasyāṃ velāyāṃ bhagavantametadavocan /
SDhPS, 4, 51.1 atha khalu daridrapuruṣastasyāṃ velāyāṃ bhītastrastaḥ saṃvignaḥ saṃhṛṣṭaromakūpajātaḥ udvignamānaso dāruṇamārtasvaraṃ muñced āraved viravet //
SDhPS, 4, 146.1 atha khalvāyuṣmān mahākāśyapastasyāṃ velāyāmimā gāthā abhāṣat //
SDhPS, 5, 42.1 atha khalu bhagavāṃstasyāṃ velāyāmimamevārthaṃ bhūyasyā mātrayā saṃdarśayamāna imā gāthā abhāṣata //
SDhPS, 5, 174.1 atha khalu bhagavānimamevārthaṃ bhūyasyā mātrayā saṃdarśayamānaḥ tasyāṃ velāyāmimā gāthā abhāṣata //
SDhPS, 6, 13.1 atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata //
SDhPS, 6, 24.1 tasyāṃ ca velāyāṃ pṛthak pṛthaṅmanaḥsaṃgītyā imā gāthā abhāṣanta //
SDhPS, 6, 45.1 atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata //
SDhPS, 6, 65.1 atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata //
SDhPS, 6, 85.1 atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata //
SDhPS, 7, 15.0 atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata //
SDhPS, 7, 55.1 tasyāṃ ca velāyāmimā gāthā abhāṣanta //
SDhPS, 7, 78.1 atha khalu bhikṣavaste mahābrahmāṇastāni svāni svāni vimānāni tasya bhagavato niryātya tasyāṃ velāyāṃ taṃ bhagavantaṃ saṃmukhamābhir gāthābhiḥ sārūpyābhirabhiṣṭuvanti sma //
SDhPS, 7, 107.1 atha khalu bhikṣavaste mahābrahmāṇastāni svāni svāni vimānāni tasya bhagavato niryātya tasyāṃ velāyāṃ taṃ bhagavantaṃ saṃmukhamābhiḥ sārūpyābhirgāthābhirabhiṣṭuvanti sma //
SDhPS, 7, 135.1 atha khalu bhikṣavaste 'pi mahābrahmāṇastāni svāni svāni vimānāni tasya bhagavato niryātya tasyāṃ velāyāṃ taṃ bhagavantaṃ saṃmukhamābhiḥ sārūpyābhirgāthābhirabhiṣṭuvanti sma //
SDhPS, 7, 164.1 atha khalu bhikṣavaste 'pi mahābrahmāṇastāni svāni svāni vimānāni tasya bhagavato niryātya tasyāṃ velāyāṃ taṃ bhagavantaṃ saṃmukhamābhiḥ sārūpyābhirgāthābhirabhiṣṭuvanti sma //
SDhPS, 7, 186.1 atha khalu bhikṣavaḥ sa bhagavān mahābhijñājñānābhibhūstathāgato 'rhan samyaksaṃbuddhasteṣāṃ brahmakoṭīnayutaśatasahasrāṇāmadhyeṣaṇāṃ viditvā teṣāṃ ca ṣoḍaśānāṃ putrāṇāṃ rājakumārāṇāṃ tasyāṃ velāyāṃ dharmacakraṃ pravartayāmāsa triparivartaṃ dvādaśākāram apravartitaṃ śramaṇena vā brāhmaṇena vā devena vā māreṇa vā brahmaṇā vā anyena vā kenacit punarloke saha dharmeṇa //
SDhPS, 7, 284.1 atha khalu bhagavānimamevārthaṃ bhūyasyā mātrayopadarśayamānastasyāṃ velāyāmimā gāthā abhāṣata //
SDhPS, 8, 75.1 atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata //
SDhPS, 8, 117.1 atha khalu tāni pañca vaśībhūtaśatānyājñātakauṇḍinyapramukhāni tasyāṃ velāyāmimā gāthā abhāṣanta //
SDhPS, 9, 1.1 atha khalvāyuṣmānānandastasyāṃ velāyāmevaṃ cintayāmāsa /
SDhPS, 9, 19.1 atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata //
SDhPS, 9, 31.1 atha khalvāyuṣmānānandastasyāṃ velāyāmimā gāthā abhāṣata //
SDhPS, 9, 39.1 atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata //
SDhPS, 9, 45.1 atha khalu bhagavāṃstasyāṃ velāyām āyuṣmantamānandamāmantrayate sma /
SDhPS, 9, 53.1 atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata //
SDhPS, 10, 29.1 atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata //
SDhPS, 10, 88.1 atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata //
SDhPS, 11, 9.1 atha khalu tāścatasraḥ parṣadastaṃ mahāntaṃ ratnastūpaṃ dṛṣṭvā vaihāyasamantarīkṣe sthitaṃ saṃjātaharṣāḥ prītiprāmodyaprasādaprāptāḥ tasyāṃ velāyāmutthāya āsanebhyo 'ñjaliṃ pragṛhyāvasthitāḥ //
SDhPS, 11, 10.1 atha khalu tasyāṃ velāyāṃ mahāpratibhāno nāma bodhisattvo mahāsattvaḥ sadevamānuṣāsuraṃ lokaṃ kautūhalaprāptaṃ viditvā bhagavantametadavocat /
SDhPS, 11, 31.1 atha khalu bhagavāṃstasyāṃ velāyāmūrṇākośādraśmiṃ prāmuñcad yayā raśmyā samanantarapramuktayā pūrvasyāṃ diśi pañcāśatsu gaṅgānadīvālukāsameṣu lokadhātukoṭīnayutaśatasahasreṣu ye buddhā bhagavanto viharanti sma te sarve saṃdṛśyante sma //
SDhPS, 11, 79.1 atha khalu bhagavān śākyamunistathāgatastasyāṃ velāyāṃ svānnirmitānaśeṣataḥ samāgatān viditvā pṛthakpṛthak siṃhāsaneṣu niṣaṇṇāṃśca viditvā tāṃścopasthāyakāṃsteṣāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmāgatān viditvā chandaṃ ca taistathāgatairarhadbhiḥ samyaksaṃbuddhairārocitaṃ viditvā tasyāṃ velāyāṃ svakāddharmāsanādutthāya vaihāyasamantarīkṣe 'tiṣṭhat //
SDhPS, 11, 79.1 atha khalu bhagavān śākyamunistathāgatastasyāṃ velāyāṃ svānnirmitānaśeṣataḥ samāgatān viditvā pṛthakpṛthak siṃhāsaneṣu niṣaṇṇāṃśca viditvā tāṃścopasthāyakāṃsteṣāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmāgatān viditvā chandaṃ ca taistathāgatairarhadbhiḥ samyaksaṃbuddhairārocitaṃ viditvā tasyāṃ velāyāṃ svakāddharmāsanādutthāya vaihāyasamantarīkṣe 'tiṣṭhat //
SDhPS, 11, 90.1 tasyāṃ velāyāṃ taṃ bhagavantaṃ prabhūtaratnaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ taṃ ca bhagavantaṃ śākyamuniṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ divyamānuṣyakai ratnarāśibhirabhyavakiranti sma //
SDhPS, 11, 96.1 atha khalu bhagavān śākyamunistathāgatastāsāṃ catasṛṇāṃ parṣadāṃ cetasaiva cetaḥparivitarkamājñāya tasyāṃ velāyāmṛddhibalena tāścatasraḥ parṣado vaihāyasamuparyantarīkṣe pratiṣṭhāpayati sma //
SDhPS, 11, 97.1 atha khalu bhagavān śākyamunistathāgatastasyāṃ velāyāṃ tāścatasraḥ parṣada āmantrayate sma /
SDhPS, 11, 100.1 atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata //
SDhPS, 11, 160.1 atha khalu bhagavāṃstasyāṃ velāyāmetamevārthaṃ paridyotayannimā gāthā abhāṣata //
SDhPS, 11, 190.1 atha khalu tasyāṃ velāyāmadhastāddiśaḥ prabhūtaratnasya tathāgatasya buddhakṣetrādāgataḥ prajñākūṭo nāma bodhisattvaḥ //
SDhPS, 11, 193.1 atha khalu tasyāṃ velāyāṃ mañjuśrīḥ kumārabhūtaḥ sahasrapatre padme śakaṭacakrapramāṇamātre niṣaṇṇo 'nekabodhisattvaparivṛtaḥ puraskṛtaḥ samudramadhyāt sāgaranāgarājabhavanādabhyudgamya upari vaihāyasaṃ khagapathena gṛdhrakūṭe parvate bhagavato 'ntikamupasaṃkrāntaḥ //
SDhPS, 11, 199.1 samanantarabhāṣitā ceyaṃ mañjuśriyā kumārabhūtena vāk tasyāṃ velāyāmanekāni padmasahasrāṇi samudramadhyādabhyudgatāni upari vaihāyasam //
SDhPS, 11, 223.2 atha khalu tasyāṃ velāyāṃ sāgaranāgarājaduhitā agrataḥ sthitā saṃdṛśyate sma //
SDhPS, 11, 224.2 tasyāṃ velāyāmimā gāthā abhāṣata //
SDhPS, 11, 228.1 atha khalu tasyāṃ velāyāmāyuṣmān śāriputrastāṃ sāgaranāgarājaduhitaram etadavocat /
SDhPS, 11, 234.1 atha khalu tasyāṃ velāyāṃ sāgaranāgarājaduhitureko maṇirasti yaḥ kṛtsnāṃ mahāsāhasrāṃ lokadhātuṃ mūlyaṃ kṣamate //
SDhPS, 11, 240.1 atha tasyāṃ velāyāṃ sāgaranāgarājaduhitā sarvalokapratyakṣaṃ sthavirasya ca śāriputrasya pratyakṣaṃ tat strīndriyamantarhitaṃ puruṣendriyaṃ ca prādurbhūtaṃ bodhisattvabhūtaṃ cātmānaṃ saṃdarśayati //
SDhPS, 11, 241.1 tasyāṃ velāyāṃ dakṣiṇāṃ diśaṃ prakrāntaḥ //
SDhPS, 12, 11.1 atha khalu bhagavāṃstasyāṃ velāyāṃ mahāprajāpatīṃ gautamīmāmantrayāmāsa /
SDhPS, 12, 22.1 atha khalu mahāprajāpatī gautamī bhikṣuṇī ṣaḍbhikṣuṇīsahasraparivārā yaśodharā ca bhikṣuṇī caturbhikṣuṇīsahasraparivārā bhagavato 'ntikāt svakaṃ vyākaraṇaṃ śrutvā anuttarāyāṃ samyaksaṃbodhau āścaryaprāptā adbhutaprāptāśca tasyāṃ velāyāmimāṃ gāthāmabhāṣanta //
SDhPS, 13, 27.1 atha khalu bhagavānetamevārthaṃ bhūyasyā mātrayā saṃdarśayamānastasyāṃ velāyāmimā gāthā abhāṣata //
SDhPS, 13, 60.1 atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata //
SDhPS, 13, 131.1 atha khalu bhagavānetam evārthaṃ bhūyasyā mātrayā saṃdarśayamānastasyāṃ velāyāmimā gāthā abhāṣata //
SDhPS, 14, 33.1 atha khalu te bodhisattvā mahāsattvāstasyāṃ velāyāmime gāthe abhāṣanta //
SDhPS, 14, 40.1 atha khalu maitreyo bodhisattvo mahāsattva ātmanā vicikitsāṃ kathaṃkathāṃ viditvā teṣāṃ gaṅgānadīvālukopamānāṃ bodhisattvakoṭīnayutaśatasahasrāṇāṃ cetasaiva cetaḥparivitarkam ājñāya tasyāṃ velāyāmañjaliṃ pragṛhya bhagavantaṃ gāthābhigītenaitamevārthaṃ paripṛcchanti sma //
SDhPS, 14, 78.1 atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata //
SDhPS, 14, 83.1 atha khalu bhagavānimā gāthā bhāṣitvā tasyāṃ velāyāṃ maitreyaṃ bodhisattvaṃ mahāsattvamāmantrayate sma /
SDhPS, 14, 91.1 atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata //
SDhPS, 14, 115.1 atha khalu maitreyo bodhisattvo mahāsattvastasyāṃ velāyāṃ bhagavantam ābhir gāthābhir adhyabhāṣata //
SDhPS, 15, 92.1 atha khalu bhagavānimāmeva arthagatiṃ bhūyasyā mātrayā saṃdarśayamānastasyāṃ velāyāmimāṃ gāthā abhāṣata //
SDhPS, 16, 26.1 atha khalu maitreyo bodhisattvo mahāsattvastasyāṃ velāyāmimā gāthā abhāṣata //
SDhPS, 16, 48.1 atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata //
SDhPS, 16, 89.1 atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata //
SDhPS, 17, 2.1 atha khalu maitreyo bodhisattvo mahāsattvastasyāṃ velāyāmimāṃ gāthāmabhāṣata //
SDhPS, 17, 53.1 atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata //
SDhPS, 18, 5.1 atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata //
SDhPS, 18, 64.1 atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata //
SDhPS, 18, 120.1 atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata //
SDhPS, 18, 136.1 atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata //
SDhPS, 18, 153.1 atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 15, 25.2 nānātaraṅgāṃ sāvartāṃ suvelārṇavasaṃnibhām //
SkPur (Rkh), Revākhaṇḍa, 142, 32.1 nirgatā dānavāḥ kruddhā velā iva mahodadheḥ /
Uḍḍāmareśvaratantra
UḍḍT, 12, 40.6 pūrvavelāyām ādarśadīpasamīpe ṣaḍaṅgulena bhājane sūryamaṇḍale kumāraṃ vāme veśayati pūrvam ayutajapaḥ kartavyaḥ pañcopacāreṇa pūjā ca kartavyā pūrvābhiś ca svarājye /
Yogaratnākara
YRā, Dh., 318.2 pratyekaṃ saptavelaṃ ca taptataptāni kṛtsnaśaḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 14, 9.0 saṃdhivelayor vācamya vācaṃ yatvā punar ācamya mahāvyāhṛtibhir visargaḥ //
ŚāṅkhŚS, 16, 18, 16.0 prātaranuvākavelāyāṃ pratyavarohanti //