Occurrences

Mahābhārata
Rāmāyaṇa
Saṅghabhedavastu
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Harṣacarita
Kumārasaṃbhava
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Hitopadeśa
Mṛgendraṭīkā
Rājanighaṇṭu
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 4, 43, 2.2 aham āvārayiṣyāmi veleva makarālayam //
MBh, 5, 56, 50.2 etāṃścāpi nirotsyāmi veleva makarālayam //
MBh, 6, 15, 28.2 veleva makarāvāsaṃ ke vīrāḥ paryavārayan //
MBh, 6, 59, 5.2 senāsāgaram akṣobhyaṃ veleva samavārayat //
MBh, 6, 91, 43.2 dadhāra supratīko 'pi veleva makarālayam //
MBh, 6, 101, 17.2 paurṇamāsyām ambuvegaṃ yathā velā mahodadheḥ //
MBh, 6, 101, 27.1 taṃ vāraya mahābāho veleva makarālayam /
MBh, 6, 104, 57.3 aham āvārayiṣyāmi veleva makarālayam //
MBh, 6, 106, 27.1 yathā vārayate velā kṣubhitaṃ vai mahārṇavam /
MBh, 7, 15, 21.2 dadhāra droṇam āyāntaṃ veleva saritāṃ patim //
MBh, 7, 24, 15.2 veleva sāgaraṃ kṣubdhaṃ madrarāṭ samavārayat //
MBh, 7, 36, 13.2 abhimanyur dadhāraiko veleva makarālayam //
MBh, 7, 64, 11.2 aham āvārayiṣyāmi veleva makarālayam //
MBh, 7, 86, 47.2 vārayiṣyati vikramya veleva makarālayam //
MBh, 7, 90, 8.1 yathodvṛttaṃ dhārayate velā vai salilārṇavam /
MBh, 7, 91, 28.2 sātyakir vārayāmāsa velevodvṛttam arṇavam //
MBh, 7, 96, 16.2 paurṇamāsyām ivoddhūtaṃ veleva salilāśayam //
MBh, 7, 102, 77.2 tam avārayad ācāryo velevodvṛttam arṇavam //
MBh, 7, 140, 23.2 vārayāmāsa saṃkruddho velevodvṛttam arṇavam //
MBh, 8, 29, 8.2 mahānagaṃ yaḥ kurute samudraṃ velaiva taṃ vārayaty aprameyam //
MBh, 8, 29, 10.2 śaraughiṇaṃ pārthivān majjayantaṃ veleva pārtham iṣubhiḥ saṃsahiṣye //
MBh, 8, 45, 2.2 dadhāra sahasā pārtho veleva makarālayam //
MBh, 8, 55, 47.2 vārayāmāsa taṃ vīro veleva makarālayam /
MBh, 9, 9, 5.2 dadhāraiko raṇe śalyo velevoddhṛtam arṇavam //
MBh, 9, 18, 53.2 nābhyavartanta te putraṃ veleva makarālayam //
MBh, 14, 75, 12.2 nivārayāmāsa tadā veleva makarālayam //
Rāmāyaṇa
Rām, Ay, 20, 23.2 rājyaṃ ca tava rakṣeyam ahaṃ veleva sāgaram //
Saṅghabhedavastu
SBhedaV, 1, 189.0 sā saṃlakṣayati mahatī velā vartate śakṣyāmy ahaṃ tasyāpi cittagrāhaṃ kartum iti tayā punar apy asau dārikābhihitā gaccha mṛṇālasyārocaya āryā sajjā saṃvṛttā kathaya katarad udyānam āgacchatv iti tayā tasmai gatvārocitaṃ sa kathayati kṣaṇena tavāryā sajjā kṣaṇenāsajjeti sā dārikā tasyāḥ sāntarā tayā samākhyātam āryaputra nāsāvasajjā kiṃ tarhi tayā tvadīyena vastrālaṃkāreṇānyena puruṣeṇa sārdhaṃ paricāritam iti tasya yattat kāmarāgaparyavasthānaṃ tad vigataṃ vyāpādaparyavasthānaṃ samutpannaṃ sa saṃjātāmarṣaḥ kathayati dārike gatvā bhadrāyāḥ kathaya mṛṇālaḥ kathayaty amukam udyānaṃ nirgaccheti tayā gatvā bhadrāyā ārocitaṃ tataḥ sā tad udyānaṃ nirgatā mṛṇālena dhūrtapuruṣeṇoktā yuktaṃ nāma tava madīyena vastrālaṃkāreṇānyena puruṣeṇa sārdhaṃ paricārayitum iti sā kathayati āryaputrāsty eva mamāparādhaḥ kiṃtu nityāparādho mātṛgrāmaḥ kṣamasveti tatas tena saṃjātāmarṣeṇa niṣkośam asiṃ kṛtvā jīvitād vyaparopitā tatas tayā preṣyadārikayā mahān kolāhalaḥ śabdaḥ kṛtaḥ āryā praghātitā āryā praghātiteti śrutvā samantāj janakāyaḥ pradhāvitaḥ yāvat tasminn evāśramapade gautamariṣiḥ prativasati tato 'sau mṛṇālo dhūrtapuruṣaḥ saṃtrasto rudhiramrakṣitam asiṃ gautamasya riṣeḥ purastācchorayitvā tasyaiva mahājanakāyasya madhyaṃ praviṣṭaḥ mahājanakāyaś ca rudhiramrakṣitam asiṃ dṛṣṭvā kathayati anena pravrajitena bhadrā jīvitād vyaparopiteti //
Bodhicaryāvatāra
BoCA, 2, 59.2 avaśyameti sā velā na bhaviṣyāmyahaṃ yadā //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 21.1 iyam etāvatī velā khidyamānena yāpitā /
BKŚS, 15, 32.2 duṣkarā kṣiptavelāpi vadhūkābhūmikā kṛtā //
BKŚS, 17, 36.1 vīṇā saṃnihitā ceyaṃ velā ceyaṃ nirākulā /
BKŚS, 21, 147.2 na yāvad avimuktasya dhūpavelātivartate //
Harṣacarita
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Kumārasaṃbhava
KumSaṃ, 7, 26.1 kṣīrodaveleva saphenapuñjā paryāptacandreva śarattriyāmā /
Liṅgapurāṇa
LiPur, 2, 11, 6.1 samudro bhagavān rudro velā śailendrakanyakā /
Matsyapurāṇa
MPur, 11, 59.1 iyaṃ vihāravelā te hy atikrāmati sāmpratam /
MPur, 11, 60.1 iyaṃ sāyantanī velā vihārasyeha vartate /
MPur, 22, 82.2 rākṣasī nāma sā velā garhitā sarvakarmasu //
MPur, 154, 81.2 jaladhīnāṃ mahāvelā tvaṃ ca līlā vilāsinām //
Suśrutasaṃhitā
Su, Sū., 29, 3.2 ṛkṣaṃ velā tithiś caiva nimittaṃ śakuno 'nilaḥ //
Su, Cik., 35, 30.2 pavanāviddhatoyasya velā vegamivodadheḥ //
Tantrākhyāyikā
TAkhy, 1, 196.1 na mamātmavaśasyātikrāntā svāmin āhāravelā //
Viṣṇupurāṇa
ViPur, 1, 8, 25.1 jaladhir dvija govindas tadvelā śrīr mahāmate /
Bhāgavatapurāṇa
BhāgPur, 3, 14, 23.1 eṣā ghoratamā velā ghorāṇāṃ ghoradarśanā /
Bhāratamañjarī
BhāMañj, 13, 903.2 kiṃtu na kṣamate kālo velevābdherbalaṃ mama //
Hitopadeśa
Hitop, 1, 192.1 tad yathā lagnavelā na calati tathā kṛtvā satvaram āgamyatāṃ devena /
Hitop, 4, 66.15 kṣālayanty api vṛkṣāṅghriṃ nadīvelā nikṛntati //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 10.2, 1.1 ity anenoktena krameṇa īśvaranirākaraṇavacanāny eva nimnamārgānusaraṇād vārīṇi teṣāṃ velā samullāso jalavṛddhir iti yāvat tayā nunnaḥ prerito 'py eṣāṃ bharadvājādīnāṃ sambandhī matiparvataḥ sāravattvāt gurutvāc ca hetoḥ na cacāla na cakampe /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 10.2, 1.3 yathā kila velācalaḥ samudrajalataraṃgadṛḍhāhataḥ svāvaṣṭambhān na calati evaṃ munimatis tīkṣṇāgratvādisādharmyāt parvatena rūpakīkṛtā ca svasthairyān na vyacalat //
Rājanighaṇṭu
RājNigh, Sattvādivarga, 27.1 kālastu velā samayo'pyanehā diṣṭaścalaścāvasaro 'sthiraśca /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 142, 32.1 nirgatā dānavāḥ kruddhā velā iva mahodadheḥ /