Occurrences

Gopathabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Vārāhaśrautasūtra
Āśvalāyanagṛhyasūtra
Ṛgveda
Ṛgvedakhilāni
Arthaśāstra
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Amaruśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Ṛtusaṃhāra
Bhāratamañjarī
Gītagovinda
Āyurvedadīpikā
Śyainikaśāstra
Haribhaktivilāsa
Haṃsadūta
Kokilasaṃdeśa
Rasataraṅgiṇī

Gopathabrāhmaṇa
GB, 1, 5, 24, 16.1 vedair abhiṣṭuto loko nānāveśāparājitaḥ //
Kāṭhakasaṃhitā
KS, 12, 5, 1.0 devā vā asurāṇām veśatvam upāyan //
Maitrāyaṇīsaṃhitā
MS, 1, 4, 3, 15.4 yā sarasvatī veśayamanī tasyai svāhā //
MS, 1, 4, 8, 34.0 yā sarasvatī veśayamanīti veśayamanaṃ //
MS, 1, 4, 8, 34.0 yā sarasvatī veśayamanīti veśayamanaṃ //
MS, 1, 4, 8, 35.0 veśān evāsmai tena yacchati //
MS, 2, 3, 7, 1.0 devā asurāṇāṃ veśatvam upāyan //
Vārāhaśrautasūtra
VārŚS, 1, 3, 7, 13.1 indropānasyakehamanaso veśān kṛdhi sumanasaḥ sajātān svāheti dvitīyāṃ grāmakāmasya //
VārŚS, 1, 3, 7, 15.1 yā sarasvatī veśayamanī /
VārŚS, 1, 4, 4, 41.9 yā sarasvatī veśayamanī yā sarasvatī veśabhagīneti caturhotrā ca manasā //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 17, 18.1 yathā kuladharmaṃ keśaveśān kārayet //
Ṛgveda
ṚV, 4, 3, 13.1 mā kasya yakṣaṃ sadam iddhuro gā mā veśasya praminato māpeḥ /
ṚV, 5, 85, 7.2 veśaṃ vā nityaṃ varuṇāraṇaṃ vā yat sīm āgaś cakṛmā śiśrathas tat //
ṚV, 7, 37, 7.2 upa tribandhur jaradaṣṭim ety asvaveśaṃ yaṃ kṛṇavanta martāḥ //
ṚV, 10, 49, 5.2 ahaṃ veśaṃ namram āyave 'karam ahaṃ savyāya paḍgṛbhim arandhayam //
Ṛgvedakhilāni
ṚVKh, 4, 5, 34.2 mā jñātīr anujāsvanvā mā veśaṃ prativeśinā //
Arthaśāstra
ArthaŚ, 4, 4, 3.1 samāhartā janapade siddhatāpasapravrajitacakracaracāraṇakuhakapracchandakakārtāntikanaimittikamauhūrtikacikitsakonmattamūkabadhirajaḍāndhavaidehakakāruśilpikuśīlavaveśaśauṇḍikāpūpikapākvamāṃsikaudanikavyañjanān praṇidadhyāt //
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 1, 42.0 jānapadakuṇḍagoṇasthalabhājanāgakālanīlakuśakāmukakabarād vṛttyamatrāvapanākṛtrimāśrāṇāsthaulyavarṇānācchādanāyovikāramaithunecchākeśaveśeṣu //
Buddhacarita
BCar, 4, 16.1 purā hi kāśisundaryā veśavadhvā mahānṛṣiḥ /
Carakasaṃhitā
Ca, Sū., 8, 18.1 taddhyanutiṣṭhan yugapat sampādayatyarthadvayam ārogyam indriyavijayaṃ ceti tat sadvṛttam akhilenopadekṣyāmo 'gniveśa tadyathā devagobrāhmaṇaguruvṛddhasiddhācāryānarcayet agnimupacaret oṣadhīḥ praśastā dhārayet dvau kālāvupaspṛśet malāyaneṣvabhīkṣṇaṃ pādayośca vaimalyamādadhyāt triḥ pakṣasya keśaśmaśrulomanakhān saṃhārayet nityam anupahatavāsāḥ sumanāḥ sugandhiḥ syāt sādhuveśaḥ prasiddhakeśaḥ mūrdhaśrotraghrāṇapādatailanityaḥ dhūmapaḥ pūrvābhibhāṣī sumukhaḥ durgeṣvabhyupapattā hotā yaṣṭā dātā catuṣpathānāṃ namaskartā balīnāmupahartā atithīnāṃ pūjakaḥ pitṛbhyaḥ piṇḍadaḥ kāle hitamitamadhurārthavādī vaśyātmā dharmātmā hetāvīrṣyuḥ phale nerṣyuḥ niścintaḥ nirbhīkaḥ hrīmān dhīmān mahotsāhaḥ dakṣaḥ kṣamāvān dhārmikaḥ āstikaḥ vinayabuddhividyābhijanavayovṛddhasiddhācāryāṇām upāsitā chattrī daṇḍī maulī sopānatko yugamātradṛgvicaret maṅgalācāraśīlaḥ kucelāsthikaṇṭakāmedhyakeśatuṣotkarabhasmakapālasnānabalibhūmīnāṃ parihartā prāk śramād vyāyāmavarjī syāt sarvaprāṇiṣu bandhubhūtaḥ syāt kruddhānām anunetā bhītānām āśvāsayitā dīnānām abhyupapattā satyasaṃdhaḥ sāmapradhānaḥ paraparuṣavacanasahiṣṇuḥ amarṣaghnaḥ praśamaguṇadarśī rāgadveṣahetūnāṃ hantā ca //
Ca, Vim., 8, 13.1 athainamagnisakāśe brāhmaṇasakāśe bhiṣaksakāśe cānuśiṣyād brahmacāriṇā śmaśrudhāriṇā satyavādināmāṃsādena medhyasevinā nirmatsareṇāśastradhāriṇā ca bhavitavyaṃ na ca te madvacanāt kiṃcid akāryaṃ syādanyatra rājadviṣṭāt prāṇaharād vipulād adharmyād anarthasamprayuktād vāpyarthāt madarpaṇena matpradhānena madadhīnena matpriyahitānuvartinā ca śaśvadbhavitavyaṃ putravad dāsavad arthivaccopacaratānuvastavyo 'ham anutsekenāvahitenānanyamanasā vinītenāvekṣyāvekṣyakāriṇānasūyakena cābhyanujñātena pravicaritavyam anujñātena pravicaratā pūrvaṃ gurvarthopāharaṇe yathāśakti prayatitavyaṃ karmasiddhimarthasiddhiṃ yaśolābhaṃ pretya ca svargamicchatā bhiṣajā tvayā gobrāhmaṇamādau kṛtvā sarvaprāṇabhṛtāṃ śarmāśāsitavyamaharaharuttiṣṭhatā copaviśatā ca sarvātmanā cāturāṇāmārohyāya prayatitavyaṃ jīvitahetorapi cāturebhyo nābhidrogdhavyaṃ manasāpi ca parastriyo nābhigamanīyāstathā sarvameva parasvaṃ nibhṛtaveśaparicchadena bhavitavyam aśauṇḍenāpāpenāpāpasahāyena ca ślakṣṇaśukladharmyaśarmyadhanyasatyahitamitavacasā deśakālavicāriṇā smṛtimatā jñānotthānopakaraṇasampatsu nityaṃ yatnavatā ca na ca kadācidrājadviṣṭānāṃ rājadveṣiṇāṃ vā mahājanadviṣṭānāṃ mahājanadveṣiṇāṃ vāpyauṣadham anuvidhātavyaṃ tathā sarveṣām atyarthanikṛtaduṣṭaduḥkhaśīlācāropacārāṇām anapavādapratikārāṇāṃ mumūrṣūṇāṃ ca tathaivāsannihiteśvarāṇāṃ strīṇāmanadhyakṣāṇāṃ vā na ca kadācit strīdattamāmiṣamādātavyamananujñātaṃ bhartrāthavādhyakṣeṇa āturakulaṃ cānupraviśatā viditenānumatapraveśinā sārdhaṃ puruṣeṇa susaṃvītenāvākśirasā smṛtimatā stimitenāvekṣyāvekṣya manasā sarvamācaratā samyaganupraveṣṭavyam anupraviśya ca vāṅmanobuddhīndriyāṇi na kvacit praṇidhātavyānyanyatrāturād āturopakārārthād āturagateṣvanyeṣu vā bhāveṣu na cāturakulapravṛttayo bahirniścārayitavyāḥ hrasitaṃ cāyuṣaḥ pramāṇamāturasya jānatāpi tvayā na varṇayitavyaṃ tatra yatrocyamānam āturasyānyasya vāpyupaghātāya sampadyate jñānavatāpi ca nātyarthamātmano jñāne vikatthitavyam āptādapi hi vikatthamānād atyartham udvijantyaneke //
Ca, Indr., 12, 67.2 amuṇḍam ajaṭaṃ dūtaṃ jātiveśakriyāsamam //
Mahābhārata
MBh, 3, 113, 6.2 tadā punar lobhayituṃ jagāma sā veśayoṣā munim ṛśyaśṛṅgam //
MBh, 5, 30, 36.2 laghu yāsāṃ darśanaṃ vāk ca laghvī veśastriyaḥ kuśalaṃ tāta pṛccheḥ //
MBh, 5, 149, 53.1 śakaṭāpaṇaveśāśca yānayugyaṃ ca sarvaśaḥ /
MBh, 9, 62, 41.1 ajñātavāsacaryā ca nānāveśasamāvṛtaiḥ /
MBh, 12, 69, 12.2 veśeṣu catvare caiva sabhāsvāvasatheṣu ca //
MBh, 12, 89, 13.1 pānāgārāṇi veśāśca veśaprāpaṇikāstathā /
MBh, 12, 89, 13.1 pānāgārāṇi veśāśca veśaprāpaṇikāstathā /
MBh, 12, 138, 41.2 pānāgāreṣu veśeṣu tīrtheṣu ca sabhāsu ca //
MBh, 13, 17, 33.2 unmattaveśapracchannaḥ sarvalokaprajāpatiḥ //
MBh, 15, 29, 21.1 śakaṭāpaṇaveśāśca kośaśilpina eva ca /
Manusmṛti
ManuS, 4, 84.2 sūnācakradhvajavatāṃ veśenaiva ca jīvatām //
ManuS, 4, 85.2 daśadhvajasamo veśo daśaveśasamo nṛpaḥ //
ManuS, 4, 85.2 daśadhvajasamo veśo daśaveśasamo nṛpaḥ //
Rāmāyaṇa
Rām, Bā, 7, 13.1 suvāsasaḥ suveśāś ca te ca sarve suśīlinaḥ /
Amarakośa
AKośa, 2, 22.1 tacchākhānagaraṃ veśo veśyājanasamāśrayaḥ /
AKośa, 2, 362.1 kabarī keśaveśo 'tha dhammillaḥ saṃyatāḥ kacāḥ /
Amaruśataka
AmaruŚ, 1, 41.1 kānte sāgasi śāyite priyasakhīveśaṃ vidhāyāgate bhrāntyāliṅgya mayā rahasyamuditaṃ tatsaṅgamākāṅkṣayā /
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 70.2 manye sārathinopāyair ahaṃ veśaṃ praveśitaḥ //
BKŚS, 10, 72.2 avandhyaṃ yauvanaṃ kartum eṣa veśaṃ vigāhate //
BKŚS, 10, 74.1 tenoktaṃ mā trasīr veśān nedaṃ mātaṅgapakṣaṇam /
BKŚS, 10, 234.2 sa kenacid upāyena veśam āśu praveśyatām //
BKŚS, 10, 237.2 dhūrtair asmatprayuktais tvaṃ veśam etaṃ praveśitaḥ //
BKŚS, 11, 30.1 tenoktam āvayos tāvad veśamadhyena gacchatoḥ /
BKŚS, 12, 58.1 athāhaṃ śibikārūḍhaḥ prasthito veśam asmṛtiḥ /
BKŚS, 18, 134.2 veśanārīgrahasthena svayaṃ khyāpayatā guṇān //
BKŚS, 21, 75.1 sa tu tenāṅgaṇe dṛṣṭas tamobhedakaveśamanaḥ /
BKŚS, 23, 46.2 na hi prayuñjate prājñāḥ veśād anyatra vaiśikam //
Daśakumāracarita
DKCar, 1, 4, 21.2 ahamapi maṇinūpuramekhalākaṅkaṇakaṭakatāṭaṅkahārakṣaumakajjalaṃ vanitāyogyaṃ maṇḍanajātaṃ nipuṇatayā tattatsthāneṣu nikṣipya samyagaṅgīkṛtamanojñaveśo vallabhayā tayā saha tadāgāradvāropāntamagaccham //
DKCar, 1, 4, 23.1 vivekaśūnyamatirasau rāgātirekeṇa ratnakhacitahemaparyaṅke haṃsatūlagarbhaśayanamānīya taruṇīṃ tasyai mahyaṃ tamisrāsamyaganavalokitapumbhāvāya manoramastrīveśāya ca cāmīkaramaṇimaṇḍanāni sūkṣmāṇi citravastrāṇi kastūrikāmilitaṃ haricandanaṃ karpūrasahitaṃ tāmbūlaṃ surabhīṇi kusumānītyādivastujātaṃ samarpya muhūrtadvayamātraṃ hāsavacanaiḥ saṃlapannatiṣṭhat //
DKCar, 1, 5, 23.1 tasminnavasare dharaṇīsura ekaḥ sūkṣmacitranivasanaṃ sphuranmaṇikuṇḍalamaṇḍito muṇḍitamastakamānavasametaś caturaveśamanoramo yadṛcchayā samāgataḥ samantato 'bhyullasattejomaṇḍalaṃ rājavāhanamāśīrvādapūrvakaṃ dadarśa /
DKCar, 2, 2, 85.1 kṛtaś cāham anayā malamallakaśeṣaḥ hṛtasarvasvatayā cāpavāhitaḥ prapadya lokopahāsalakṣyatāmakṣamaśca soḍhuṃ dhikkṛtāni pauravṛddhānāmiha jaināyatane muninaikenopadiṣṭamokṣavartmā sukara eṣa veṣo veśanirgatānām ityudīrṇavairāgyas tadapi kaupīnam ajahām //
DKCar, 2, 2, 233.1 bāḍhamasmi śaktaḥ iti nirgatya svagṛhe veśavāṭe dyūtasabhāyāmāpaṇe ca nipuṇamanviṣyannopalabdhavān //
DKCar, 2, 2, 261.1 rājñānuyukte ca naiṣa nyāyo veśakulasya yaddāturapadeśaḥ //
DKCar, 2, 2, 262.1 na hyarthairnyāyārjitaireva puruṣā veśam upatiṣṭhantīty asakṛd atipraṇudya karṇanāsāchedopakṣepabhīṣitābhyāṃ dagdhabandhakībhyāṃ sa eva tapasvī taskaratvenārthapatir agrāhyata //
DKCar, 2, 2, 301.1 yathā tvayādiśye tathā dhanamitram etyābravam ārya tavaivamāpannaḥ suhṛdityuvāca ahamadya veśasaṃsargasulabhātpānadoṣād baddhaḥ //
DKCar, 2, 2, 367.1 atha bhagavantaṃ marīciṃ veśakṛcchrād utthāya punaḥ pratitaptatapaḥprabhāvapratyāpannadivyacakṣuṣam upasaṃgamya tenāsmyevaṃbhūtatvaddarśanam avagamitaḥ //
DKCar, 2, 4, 27.0 veśeṣu vilasantaṃ māmasau vinayaruciravārayat //
DKCar, 2, 6, 23.1 yastvamuttamāt sārthavāhād arthadāsād utpadya kośadāsa iti gurubhirabhihitanāmadheyaḥ punar madatyāsaṅgād veśadāsa iti dviṣadbhiḥ prakhyāpito 'si tasmiṃstvayyuparate yadyahaṃ jīveyaṃ nṛśaṃso veśa iti samarthayeyaṃ lokavādam //
Divyāvadāna
Divyāv, 7, 63.0 śacī api devakanyā kuvindanaryā veśadhāriṇī tasarikāṃ kartumārabdhā //
Kāmasūtra
KāSū, 1, 4, 15.1 avibhavastu śarīramātro mallikāphenakakaṣāyamātraparicchadaḥ pūjyād deśād āgataḥ kalāsu vicakṣaṇastadupadeśena goṣṭhyāṃ veśocite ca vṛtte sādhayed ātmānam iti pīṭhamardaḥ //
KāSū, 1, 4, 16.1 bhuktavibhavastu guṇavān sakalatro veśe goṣṭhyāṃ ca bahumatas tadupajīvī ca viṭaḥ //
Kūrmapurāṇa
KūPur, 2, 37, 6.1 āsthāya vipulaṃ veśamūnaviṃśativatsaraḥ /
Liṅgapurāṇa
LiPur, 2, 48, 48.2 sthāpayeccaiva yatnena kṣetreśaṃ veśagocare //
Matsyapurāṇa
MPur, 139, 42.2 sucāruveśābharaṇair upetas tārāgaṇair jyotirivāsa candraḥ //
Nāradasmṛti
NāSmṛ, 2, 19, 7.1 sabhāprapāpūpaśālāveśamadyānnavikrayāḥ /
Suśrutasaṃhitā
Su, Sū., 10, 3.1 adhigatatantreṇopāsitatantrārthena dṛṣṭakarmaṇā kṛtayogyena śāstraṃ nigadatā rājānujñātena nīcanakharomṇā śucinā śuklavastraparihitena chattravatā daṇḍahastena sopānatkenānuddhataveśena sumanasā kalyāṇābhivyāhāreṇākuhakena bandhubhūtena bhūtānāṃ susahāyavatā vaidyena viśikhānupraveṣṭavyā //
Ṛtusaṃhāra
ṚtuS, Pañcamaḥ sargaḥ, 14.2 suratasamayaveṣaṃ naiśamāśu prahāya dadhati divasayogyaṃ veśamanyāstaruṇyaḥ //
Bhāratamañjarī
BhāMañj, 1, 586.2 veśaśriyaṃ samādhāya vivāhasadṛśī kṣaṇāt //
BhāMañj, 1, 809.2 brāhmaṇāvasathe tasthurdvijaveśā ivānalāḥ //
BhāMañj, 1, 1018.1 bhikṣābhujo vipraveśāḥ kumbhakāraniveśane /
BhāMañj, 1, 1136.2 tulyākṛtivayoveśāṃś caturo 'nyānpurandarān //
BhāMañj, 7, 179.2 tena tulyavayoveśe rājaputraśate hate //
BhāMañj, 13, 477.2 śakro 'pi tadgirā prāpya prayayau dvijaveśabhṛt //
BhāMañj, 13, 1458.1 suveśaṃ subhagaṃ kāntaṃ tyaktvā paricitaṃ ciram /
BhāMañj, 16, 3.2 sāmbaṃ kṛtvā vadhūveśaṃ papracchurvṛṣṇipuṃgavāḥ //
Gītagovinda
GītGov, 2, 4.2 pracurapurandaradhanuranurañjitameduramudirasuveśam //
GītGov, 5, 13.1 ratisukhasāre gatam abhisāre madanamanoharaveśam /
GītGov, 7, 21.1 smarasamarocitaviracitaveśā /
GītGov, 11, 1.1 suciram anunayena prīṇayitvā mṛgākṣīm gatavati kṛtaveśe keśave kuñjaśayyām /
GītGov, 12, 2.2 tava padapallavavairiparābhavam idam anubhavatu suveśam //
GītGov, 12, 24.2 manasijapāśavilāsadhare śubhaveśa niveśaya kuṇḍale //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 3.0 brahmadakṣāśvideveśabharadvājapunarvasuhutāśaveśacarakaprabhṛtibhyo namo namaḥ //
Śyainikaśāstra
Śyainikaśāstra, 6, 9.2 suveśāścāruvasanāḥ śikṣitā bahudhānvaham //
Haribhaktivilāsa
HBhVil, 1, 39.2 śuciḥ suveśas taruṇaḥ sarvabhūtahite rataḥ //
HBhVil, 1, 161.18 tad u hovāca hairaṇyaḥ gopaveśam abhrābhaṃ taruṇaṃ kalpadrumāśritam //
HBhVil, 1, 170.3 gopaveśo me puruṣaḥ purastād āvirbabhūva /
HBhVil, 2, 113.2 śuklavastraḥ suveśaḥ san viprān dravyeṇa toṣayet //
HBhVil, 5, 148.3 gopaveśadharaḥ kṛṣṇo devatā parikīrtitaḥ //
HBhVil, 5, 189.1 gopaiḥ samānaguṇaśīlavayovilāsaveśaiś ca mūrchitakalasvanaveṇuvīṇaiḥ /
Haṃsadūta
Haṃsadūta, 1, 13.1 galadbāṣpāsāraplutadhavalagaṇḍā mṛgadṛśo vidūyante yatra prabalamadanā veśavivaśāḥ /
Haṃsadūta, 1, 36.1 asavyaṃ bibhrāṇā padamadhṛtalākṣārasamasau prayātāhaṃ mugdhe virama mama veśaiḥ kimadhunā /
Haṃsadūta, 1, 61.1 jihīte sāmrājyaṃ jagati navalāvaṇyalaharī parīpākasyāntarmuditamadanāveśamadhuram /
Kokilasaṃdeśa
KokSam, 1, 37.2 nāsāmuktābharaṇakiraṇonmiśramandasmitānāṃ veśastrīṇāṃ bhavati vivaśo vibhramairdarpako 'pi //
Rasataraṅgiṇī
RTar, 3, 29.2 tanmadhye vartulaṃ chidraṃ nimnaveśe prakalpayet //