Occurrences

Kathāsaritsāgara

Kathāsaritsāgara
KSS, 1, 2, 83.2 varṣasya veśma vasubhiḥ sa kilādareṇa tatkālameva samapūrayadunnataśrīḥ //
KSS, 1, 3, 11.1 atha teṣāṃ nivasatāṃ tatra śvaśuraveśmani /
KSS, 1, 3, 68.2 āyayau paścime bhāge tadvṛddhāveśma putrakaḥ //
KSS, 1, 3, 72.2 so 'bhijñānācca taiḥ prāptaḥ putrako jīrṇaveśmani //
KSS, 1, 5, 78.1 ityuktaḥ śakaṭālena channo 'haṃ tasya veśmani /
KSS, 1, 6, 30.2 tasthau kumāradattasya pitṛmitrasya veśmani //
KSS, 1, 6, 133.2 prātar āvāmagacchāva vāsaveśma mahīpateḥ //
KSS, 2, 2, 35.1 sāpyasambhāṣamāṇaiva tamantarvāsaveśmani /
KSS, 2, 2, 110.1 tato 'tra dīpoddeśena dattvāgniṃ vāsaveśmani /
KSS, 2, 4, 88.2 vāsaveśmāntaraṃ hṛṣṭā kaṇṭhe lagnā nināya tam //
KSS, 2, 5, 196.1 ityākarṇya vasantakasya vadanādetāmudārāṃ kathāṃ mārge vāsavadattayā navaparityakte piturveśmani /
KSS, 2, 6, 32.2 vadhūvarau viviśatuḥ paścātsve vāsaveśmani //
KSS, 3, 1, 73.1 bhartṛveśmani harmyasthā sātha jātu tamāgatam /
KSS, 3, 2, 36.1 babhūva kuntibhojākhyo rājā tasyāpi veśmani /
KSS, 3, 3, 62.1 dūte pratigate tasminsmarantī pitṛveśmanaḥ /
KSS, 3, 4, 261.1 kālena yauvanārūḍhāmānītāya svaveśmani /
KSS, 3, 4, 279.1 vāsaveśmani tatrāsīj jāgrad eva vidūṣakaḥ /
KSS, 3, 5, 22.1 īdṛśaḥ praviśāmīha kathaṃ śvaśuraveśmani /
KSS, 3, 5, 43.1 tato gṛhasthitiṃ kṛtvā yuktyā śvaśuraveśmanaḥ /
KSS, 3, 6, 54.1 purāhaṃ pitṛveśmasthā kanyā madhumahotsave /
KSS, 3, 6, 146.2 visṛjyānucarīs tāś ca śayyāveśma viveśa sā //
KSS, 4, 2, 104.1 ratestad vāsaveśmeva viśrāntyai girikānanam /
KSS, 5, 1, 133.2 bhāṇḍaṃ ca sthāpayāmāsa tadīye koṣaveśmani //
KSS, 5, 1, 167.2 nītvā sa sthāpayāmāsa tannije koṣaveśmani //
KSS, 5, 3, 170.2 vīṇāsu tantrīsteneha jātāhaṃ dāśaveśmani //