Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Chāndogyopaniṣad
Jaiminīyabrāhmaṇa
Khādiragṛhyasūtra
Mānavagṛhyasūtra
Āpastambadharmasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Tantrākhyāyikā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gṛhastharatnākara
Hitopadeśa
Kathāsaritsāgara
Narmamālā
Parāśarasmṛtiṭīkā
Ratnadīpikā
Skandapurāṇa
Sūryaśatakaṭīkā
Tantrāloka
Ānandakanda
Śukasaptati
Caurapañcaśikā
Dhanurveda
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Kokilasaṃdeśa
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Aitareyabrāhmaṇa
AB, 8, 24, 6.0 agnir vā eṣa vaiśvānaraḥ pañcamenir yat purohitas tasya vācy evaikā menir bhavati pādayor ekā tvacy ekā hṛdaya ekopastha ekā tābhir jvalantībhir dīpyamānābhir upodeti rājānaṃ sa yad āha kva bhagavo 'vātsīs tṛṇāny asmā āharateti tenāsya tāṃ śamayati yāsya vāci menir bhavaty atha yad asmā udakam ānayanti pādyaṃ tenāsya tāṃ śamayati yāsya pādayor menir bhavaty atha yad enam alaṃkurvanti tenāsya tāṃ śamayati yāsya tvaci menir bhavaty atha yad enaṃ tarpayanti tenāsya tāṃ śamayati yāsya hṛdaye menir bhavaty atha yad asyānāruddho veśmasu vasati tenāsya tāṃ śamayati yāsyopasthe menir bhavati //
Atharvaveda (Paippalāda)
AVP, 10, 12, 2.1 yo me veśma yo me sabhāṃ śriyaṃ śreṣṭhāṃ jighāṃsati /
Atharvaveda (Śaunaka)
AVŚ, 5, 17, 13.1 na vikarṇaḥ pṛthuśirās tasmin veśmani jāyate /
AVŚ, 9, 6, 30.1 yo 'tithīnāṃ sa āhavanīyo yo veśmani sa gārhapatyo yasmin pacanti sa dakṣiṇāgniḥ //
Chāndogyopaniṣad
ChU, 8, 1, 1.1 atha yad idam asmin brahmapure daharaṃ puṇḍarīkaṃ veśma daharo 'sminn antarākāśaḥ /
ChU, 8, 1, 2.1 taṃ ced brūyur yad idam asmin brahmapure daharaṃ puṇḍarīkaṃ veśma daharo 'sminn antarākāśaḥ kiṃ tad atra vidyate yad anveṣṭavyaṃ yad vāva vijijñāsitavyam iti /
ChU, 8, 14, 1.3 prajāpateḥ sabhāṃ veśma prapadye yaśo 'haṃ bhavāmi brāhmaṇānāṃ yaśo rājñām yaśo viśām /
Jaiminīyabrāhmaṇa
JB, 1, 69, 6.0 tasmācchūdro 'nuṣṭupchandā veśmapatidevaḥ //
Khādiragṛhyasūtra
KhādGS, 1, 2, 1.0 pūrve bhāge veśmano gomayenopalipya tasya madhyadeśe lakṣaṇaṃ kuryāt //
KhādGS, 4, 2, 18.0 madhye veśmano vasāṃ pāyasaṃ cājyena miśramaṣṭagṛhītaṃ juhuyād vāstoṣpata iti //
Mānavagṛhyasūtra
MānGS, 2, 11, 7.1 idam ahaṃ viśam annādyāya tejase brahmavarcasāya parigṛhṇāmīti veśma parigṛhya garte hiraṇyaṃ nidhāyācyutāya dhruvāya bhaumāya svāheti juhoti //
MānGS, 2, 12, 11.0 viśvebhyo devebhya iti veśmani //
Āpastambadharmasūtra
ĀpDhS, 2, 25, 2.0 dakṣiṇādvāraṃ veśma puraṃ ca māpayet //
ĀpDhS, 2, 25, 3.0 antarasyāṃ puri veśma //
Śatapathabrāhmaṇa
ŚBM, 1, 3, 2, 14.2 bhūya ājyaṃ gṛhṇāty attāram evaitat parimitataraṃ kanīyāṃsaṃ kurvaṃs tasmin vīryam balaṃ dadhāty atha yad aṣṭau kṛtva upabhṛti gṛhṇankanīya ājyaṃ gṛhṇāty ādyam evaitad aparimitataram bhūyāṃsaṃ kurvaṃs tam avīryam abalīyāṃsaṃ karoti tasmāduta rājāpārāṃ viśam prāvasāyāpy ekaveśmanaiva jināti tvad yathā tvat kāmayate tathā sacata eteno ha tad vīryeṇa yaj juhvāṃ bhūya ājyaṃ gṛhṇāti sa yaj juhvāṃ gṛhṇāti juhvaiva taj juhoti yad upabhṛti gṛhṇāti juhvaiva taj juhoti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 12, 1.1 snātaṃ kṛtamaṅgalaṃ varam avidhavāḥ subhagā yuvatyaḥ kumāryai veśma prapādayanti //
Ṛgveda
ṚV, 10, 107, 10.2 bhojasyedam puṣkariṇīva veśma pariṣkṛtaṃ devamāneva citram //
ṚV, 10, 146, 3.1 uta gāva ivādanty uta veśmeva dṛśyate /
Arthaśāstra
ArthaŚ, 2, 9, 25.1 yo mahatyarthasamudaye sthitaḥ kadaryaḥ saṃnidhatte 'vanidhatte 'vasrāvayati vā saṃnidhatte svaveśmani avanidhatte paurajānapadeṣu avasrāvayati paraviṣaye tasya sattrī mantrimitrabhṛtyabandhupakṣam āgatiṃ gatiṃ ca dravyāṇām upalabheta //
ArthaŚ, 4, 5, 8.1 kṛtalakṣaṇadravyeṣu vā veśmasu karma kārayeyuḥ //
ArthaŚ, 4, 6, 2.1 kṣīṇadāyakuṭumbam alpanirveśaṃ viparītadeśajātigotranāmakarmāpadeśaṃ pracchannavṛttikarmāṇaṃ māṃsasurābhakṣyabhojanagandhamālyavastravibhūṣaṇeṣu prasaktam ativyayakartāraṃ puṃścalīdyūtaśauṇḍikeṣu prasaktam abhīkṣṇapravāsinam avijñātasthānagamanam ekāntāraṇyaniṣkuṭavikālacāriṇaṃ pracchanne sāmiṣe vā deśe bahumantrasaṃnipātaṃ sadyaḥkṣatavraṇānāṃ gūḍhapratīkārakārayitāram antargṛhanityam abhyadhigantāraṃ kāntāparaṃ paraparigrahāṇāṃ parastrīdravyaveśmanām abhīkṣṇapraṣṭāraṃ kutsitakarmaśāstropakaraṇasaṃsargaṃ virātre channakuḍyacchāyāsaṃcāriṇaṃ virūpadravyāṇām adeśakālavikretāraṃ jātavairāśayaṃ hīnakarmajātiṃ vigūhamānarūpaṃ liṅgenāliṅginaṃ liṅginaṃ vā bhinnācāraṃ pūrvakṛtāpadānaṃ svakarmabhir apadiṣṭaṃ nāgarikamahāmātradarśane gūhamānam apasarantam anucchvāsopaveśinam āvignaṃ śuṣkabhinnasvaramukhavarṇaṃ śastrahastamanuṣyasampātatrāsinaṃ hiṃsrastenanidhinikṣepāpahāraparaprayogagūḍhājīvinām anyatamaṃ śaṅketa //
ArthaŚ, 4, 6, 17.2 karmābhigrahastu muṣitaveśmanaḥ praveśaniṣkasanam advāreṇa dvārasya saṃdhinā bījena vā vedham uttamāgārasya jālavātāyananīpravedham ārohaṇāvataraṇe ca kuḍyasya vedham upakhananaṃ vā gūḍhadravyanikṣepaṇagrahaṇopāyam upadeśopalabhyam abhyantaracchedotkaraparimardopakaraṇam abhyantarakṛtaṃ vidyāt //
ArthaŚ, 4, 9, 9.1 bāhyeṣu tu pracchannam ahani kṣetrakhalaveśmāpaṇebhyaḥ kupyabhāṇḍam upaskaraṃ vā māṣamūlyād ūrdhvam ā pādamūlyād ityapaharatastripaṇo daṇḍaḥ gomayapradehena vā pralipyāvaghoṣaṇam ā dvipādamūlyād iti ṣaṭpaṇaḥ gomayabhasmanā vā pralipyāvaghoṣaṇam ā tripādamūlyād iti navapaṇaḥ gomayabhasmanā vā pralipyāvaghoṣaṇam śarāvamekhalayā vā ā paṇamūlyād iti dvādaśapaṇaḥ muṇḍanaṃ pravrājanaṃ vā ā dvipaṇamūlyād iti caturviṃśatipaṇaḥ muṇḍasyeṣṭakāśakalena pravrājanaṃ vā ā catuṣpaṇamūlyād iti ṣaṭtriṃśatpaṇa ā pañcapaṇamūlyād ityaṣṭacatvāriṃśatpaṇaḥ ā daśapaṇamūlyād iti pūrvaḥ sāhasadaṇḍa ā viṃśatipaṇamūlyād iti dviśata ā triṃśatpaṇamūlyād iti pañcaśata ā catvāriṃśatpaṇamūlyād iti sāhasra ā pañcāśatpaṇamūlyād iti vadhaḥ //
ArthaŚ, 4, 11, 7.1 prasabhastrīpuruṣaghātakābhisārakanigrāhakāvaghoṣakāvaskandakopavedhakān pathiveśmapratirodhakān rājahastyaśvarathānāṃ hiṃsakān stenān vā śūlān ārohayeyuḥ //
ArthaŚ, 4, 11, 20.1 vivītakṣetrakhalaveśmadravyahastivanādīpikam agninā dāhayet //
ArthaŚ, 4, 13, 6.1 svaveśmano virātrād ūrdhvaṃ parivāram ārohataḥ pūrvaḥ sāhasadaṇḍaḥ paraveśmano madhyamaḥ grāmārāmavāṭabhedinaśca //
ArthaŚ, 4, 13, 6.1 svaveśmano virātrād ūrdhvaṃ parivāram ārohataḥ pūrvaḥ sāhasadaṇḍaḥ paraveśmano madhyamaḥ grāmārāmavāṭabhedinaśca //
ArthaŚ, 4, 13, 13.1 durbalaṃ veśma śakaṭam anuttabdhamūrdhastaṃbhaṃ śastram anapāśrayam apraticchannaṃ śvabhraṃ kūpaṃ kūṭāvapātaṃ vā kṛtvā hiṃsāyāṃ daṇḍapāruṣyaṃ vidyāt //
Buddhacarita
BCar, 3, 48.1 tato nivṛttaḥ sa nivṛttaharṣaḥ pradhyānayuktaḥ praviveśa veśma /
BCar, 11, 37.2 vātātapāmbvāvaraṇāya veśma kaupīnaśītāvaraṇāya vāsaḥ //
Carakasaṃhitā
Ca, Sū., 21, 54.1 svāstīrṇaṃ śayanaṃ veśma sukhaṃ kālastathocitaḥ /
Ca, Nid., 1, 38.2 yathā prajvalitaṃ veśma pariṣiñcanti vāriṇā /
Ca, Śār., 8, 47.8 anuparatapradānamaṅgalāśīḥstutigītavāditram annapānaviśadam anuraktaprahṛṣṭajanasampūrṇaṃ ca tadveśma kāryam /
Ca, Indr., 12, 31.1 etāni pathi vaidyena paśyatāturaveśmani /
Ca, Indr., 12, 34.2 bhiṣaṅ mumūrṣatāṃ veśma praviśanneva paśyati //
Ca, Indr., 12, 80.1 pathi veśmapraveśe tu vidyādārogyalakṣaṇam /
Ca, Cik., 4, 91.1 abhyaṅgayogāḥ pariṣecanāni sekāvagāhāḥ śayanāni veśma /
Ca, Si., 12, 46.2 yathāmbujavanasyārkaḥ pradīpo veśmano yathā //
Lalitavistara
LalVis, 6, 22.2 vayaṃ hi bodhisattvasya veśma vai māpayāmahe //
LalVis, 11, 3.2 vayamiha marūṇāṃ pure cāpyasaktā gatā yakṣagandharvaveśmani cordhvaṃ nabhe niśritā ima puna vanakhaṇḍamāsādya sīdāma bhoḥ kasya lakṣmī nivarteti ṛddherbalam //
Mahābhārata
MBh, 1, 1, 105.3 yadāśrauṣaṃ jātuṣād veśmanas tān muktān pārthān pañca kuntyā sametān /
MBh, 1, 2, 78.2 śaṃtanor veśmani punasteṣāṃ cārohaṇaṃ divi //
MBh, 1, 2, 83.5 niṣādyāḥ pañcaputrāyāḥ suptāyā jatuveśmani /
MBh, 1, 2, 85.1 ajñātacaryā pāṇḍūnāṃ vāso brāhmaṇaveśmani /
MBh, 1, 2, 87.8 jagmatustaiḥ samāgantuṃ śālāṃ bhārgavaveśmani /
MBh, 1, 43, 3.2 jaratkārustadā veśma bhujagasya jagāma ha //
MBh, 1, 46, 18.10 brūhi kāmam ahaṃ te 'dya dadmi svaṃ veśma gamyatām //
MBh, 1, 55, 21.13 ādīpya jātuṣaṃ veśma dagdhvā caiva purocanam /
MBh, 1, 68, 13.29 tasmin nagaramadhye tu rājaveśmapratiṣṭhitam /
MBh, 1, 68, 13.102 veśmadvāraṃ samāsādya vihvalantī nṛpātmajā /
MBh, 1, 73, 13.2 anavekṣya yayau veśma krodhavegaparāyaṇā /
MBh, 1, 78, 8.3 jagāma bhārgavī veśma tathyam ityeva jajñuṣī //
MBh, 1, 81, 3.5 svargataśca punar brahman nivasan devaveśmani /
MBh, 1, 105, 7.49 sthāpayāmāsa tāṃ bhāryāṃ śubhe veśmani bhāvinīm /
MBh, 1, 113, 32.1 pitṛveśmanyahaṃ bālā niyuktātithipūjane /
MBh, 1, 113, 36.1 ityuktāhaṃ tadā tena pitṛveśmani bhārata /
MBh, 1, 119, 13.2 avardhanta ca bhogāṃste bhuñjānāḥ pitṛveśmani //
MBh, 1, 119, 14.1 dhārtarāṣṭraiśca sahitāḥ krīḍantaḥ pitṛveśmani /
MBh, 1, 119, 29.2 celakambalaveśmāni vicitrāṇi mahānti ca /
MBh, 1, 119, 43.16 celakambalaveśmāni citrāṇi ca śubhāni ca /
MBh, 1, 122, 38.20 viśaśrāma mahātejāḥ pūjitaḥ kuruveśmani /
MBh, 1, 132, 11.2 tasmin veśmani sarvāṇi nikṣipethāḥ samantataḥ //
MBh, 1, 132, 13.1 veśmanyevaṃ kṛte tatra kṛtvā tān paramārcitān /
MBh, 1, 132, 16.2 agnistatastvayā deyo dvāratastasya veśmanaḥ //
MBh, 1, 134, 14.1 kṛtaṃ hi vyaktam āgneyam idaṃ veśma paraṃtapa /
MBh, 1, 134, 14.2 mṛd eṣā vyaktam āgneyair dravyair miśrasya veśmanaḥ /
MBh, 1, 134, 14.6 āgneyānyatra kṣiptāni parito veśmanastathā //
MBh, 1, 134, 15.1 śilpibhiḥ sukṛtaṃ hyāptair vinītair veśmakarmaṇi /
MBh, 1, 134, 16.3 āgneyaṃ ruciraṃ veśma kāritaṃ dṛśyate śubham /
MBh, 1, 135, 17.1 cakre ca veśmanastasya madhye nātimahan mukham /
MBh, 1, 136, 11.6 tataste jātuṣaṃ veśma dadṛśū romaharṣaṇam /
MBh, 1, 137, 8.1 khanakena tu tenaiva veśma śodhayatā bilam /
MBh, 1, 152, 7.1 tataḥ sa bhīmastaṃ hatvā gatvā brāhmaṇaveśma tat /
MBh, 1, 153, 3.2 pratiśrayārthaṃ tad veśma brāhmaṇasyājagāma ha //
MBh, 1, 169, 17.2 khanatādhigataṃ vittaṃ kenacid bhṛguveśmani /
MBh, 1, 170, 17.1 nikhātaṃ taddhi vai vittaṃ kenacid bhṛguveśmani /
MBh, 1, 180, 21.2 muktā hi tasmājjatuveśmadāhān mayā śrutāḥ pāṇḍusutāḥ pṛthā ca //
MBh, 1, 188, 20.3 kare gṛhītvā rājānaṃ rājaveśma samāviśat //
MBh, 1, 190, 8.1 tat tasya veśmārthijanopaśobhitaṃ vikīrṇapadmotpalabhūṣitājiram /
MBh, 1, 191, 1.4 evaṃ vivāhaṃ kṛtvā te vīrā drupadaveśmani /
MBh, 1, 192, 12.5 vimuktāḥ katham etena jatuveśmahavirbhujā /
MBh, 1, 192, 12.10 teṣāṃ nāsti bhayaṃ mṛtyor muktānāṃ jatuveśmanaḥ //
MBh, 1, 195, 14.2 adāhayo yadā pārthān sa tvagnau jatuveśmani /
MBh, 1, 197, 29.17 bhaktānuvatsalo bhaktasvāntaveśmagṛhī tathā /
MBh, 1, 199, 9.7 pṛthāyāstu tathā veśma praviveśa mahādyutiḥ /
MBh, 1, 199, 22.2 samāviśanta veśmāni dhṛtarāṣṭrasya śāsanāt /
MBh, 1, 199, 46.2 veśmamadhye śivaṃ divyam indravāsagṛhopamam /
MBh, 1, 206, 13.3 gṛhītvā svapitur veśma nīto 'yaṃ pāṇḍunandanaḥ //
MBh, 1, 212, 1.345 jagāma nṛpater veśma sakhībhistvaritā saha /
MBh, 1, 214, 21.1 vane kāścij jale kāścit kāścid veśmasu cāṅganāḥ /
MBh, 2, 7, 3.2 veśmāsanavatī ramyā divyapādapaśobhitā //
MBh, 2, 9, 5.2 veśmāsanavatī ramyā sitā varuṇapālitā //
MBh, 2, 17, 1.3 tava veśmani rājendra pūjitā nyavasaṃ sukham /
MBh, 2, 19, 1.3 nirāmayaḥ suveśmāḍhyo niveśo māgadhaḥ śubhaḥ //
MBh, 2, 19, 6.1 gautamaḥ kṣayaṇād asmād athāsau tatra veśmani /
MBh, 2, 30, 38.2 ratnavanti viśālāni veśmānīva divaukasām //
MBh, 2, 45, 10.2 guṇavanti ca veśmāni vihārāśca yathāsukham //
MBh, 2, 59, 1.3 saṃmārjatāṃ veśma paraitu śīghram ānando naḥ saha dāsībhir astu //
MBh, 2, 60, 4.3 sā prapadya tvaṃ dhṛtarāṣṭrasya veśma nayāmi tvāṃ karmaṇe yājñaseni //
MBh, 2, 60, 19.2 praviśya tad veśma mahārathānām ityabravīd draupadīṃ rājaputrīm //
MBh, 2, 63, 2.1 praviśya sā naḥ paricārair bhajasva tat te kāryaṃ śiṣṭam āveśya veśma /
MBh, 2, 69, 6.1 iha vatsyati kalyāṇī satkṛtā mama veśmani /
MBh, 3, 29, 21.2 tasmād udvijate lokaḥ sarpād veśmagatād iva //
MBh, 3, 52, 9.3 surakṣitāni veśmāni praveṣṭuṃ katham utsahe //
MBh, 3, 52, 20.2 surakṣitaṃ hi me veśma rājā caivograśāsanaḥ //
MBh, 3, 57, 7.2 damayantī punar veśma vrīḍitā praviveśa ha //
MBh, 3, 62, 21.1 sā taiḥ parivṛtāgacchat samīpaṃ rājaveśmanaḥ /
MBh, 3, 65, 6.2 vicinvāno 'tha vaidarbhīm apaśyad rājaveśmani /
MBh, 3, 66, 26.1 sā vyuṣṭā rajanīṃ tatra pitur veśmani bhāminī /
MBh, 3, 71, 16.3 āruroha mahad veśma puṇyaślokadidṛkṣayā //
MBh, 3, 71, 27.2 rājapreṣyair anugato diṣṭaṃ veśma samāviśat //
MBh, 3, 144, 10.1 kathaṃ veśmasu gupteṣu svāstīrṇaśayanocitā /
MBh, 3, 157, 35.2 kāñcanaiḥ sphāṭikākārair veśmabhiḥ samalaṃkṛtam //
MBh, 3, 159, 27.1 sveṣu veśmasu ramyeṣu vasatāmitratāpanāḥ /
MBh, 3, 159, 35.1 pāṇḍavās tu mahātmānas teṣu veśmasu tāṃ kṣapām /
MBh, 3, 164, 45.2 nityatuṣṭāśca hṛṣṭāśca prāṇinaḥ suraveśmani //
MBh, 3, 169, 25.1 vitrastā daityanāryas tāḥ svāni veśmānyathāviśan /
MBh, 3, 173, 3.1 veśmāni tānyapratimāni paśyan krīḍāśca nānādrumasaṃnikarṣāḥ /
MBh, 3, 173, 18.1 āmantrya veśmāni nadīḥ sarāṃsi sarvāṇi rakṣāṃsi ca dharmarājaḥ /
MBh, 3, 222, 11.2 udvijeta tadaivāsyāḥ sarpād veśmagatād iva //
MBh, 3, 243, 6.2 praviveśa puraṃ hṛṣṭaḥ svaveśma ca narādhipaḥ //
MBh, 3, 243, 17.3 te 'pi sarve maheṣvāsā jagmur veśmāni bhārata //
MBh, 3, 266, 4.2 sītāṃ saṃsmṛtya dharmātmā ruddhāṃ rākṣasaveśmani //
MBh, 3, 266, 40.1 mayasya kila daityasya tadāsīd veśma rāghava /
MBh, 3, 275, 11.1 mām āsādya patiṃ bhadre na tvaṃ rākṣasaveśmani /
MBh, 3, 278, 2.2 ājagāma pitur veśma sāvitrī saha mantribhiḥ //
MBh, 4, 2, 17.1 uṣitvā pañca varṣāṇi sahasrākṣasya veśmani /
MBh, 4, 2, 20.30 uṣitvā pañca varṣāṇi sahasrākṣasya veśmani /
MBh, 4, 3, 17.5 nāhaṃ tatra bhaviṣyāmi durbharā rājaveśmani /
MBh, 4, 4, 8.1 durvasaṃ tveva kauravyā jānatā rājaveśmani /
MBh, 4, 8, 21.1 striyo rājakule paśya yāścemā mama veśmani /
MBh, 4, 8, 22.1 vṛkṣāṃścāvasthitān paśya ya ime mama veśmani /
MBh, 4, 14, 12.1 na cāham anavadyāṅgi tava veśmani bhāmini /
MBh, 4, 14, 13.2 praviśantyā mayā pūrvaṃ tava veśmani bhāmini //
MBh, 4, 17, 8.1 sa māṃ sairandhriveṣeṇa vasantīṃ rājaveśmani /
MBh, 4, 19, 1.2 ahaṃ sairandhriveṣeṇa carantī rājaveśmani /
MBh, 4, 21, 40.2 praviśya ca sa tad veśma tamasā saṃvṛtaṃ mahat //
MBh, 4, 21, 66.1 tato gatvātha tad veśma kīcakaṃ vinipātitam /
MBh, 4, 23, 24.2 tataḥ sahaiva kanyābhir draupadī rājaveśma tat /
MBh, 4, 33, 8.1 sa praviśya puraṃ rājño nṛpaveśmābhyayāt tataḥ /
MBh, 4, 63, 6.1 ācakhyustasya saṃhṛṣṭāḥ striyaḥ kanyāśca veśmani /
MBh, 4, 67, 25.2 pārthaiḥ saṃyujyamānasya nedur matsyasya veśmani //
MBh, 5, 12, 11.1 jānīmaḥ śaraṇaṃ prāptām indrāṇīṃ tava veśmani /
MBh, 5, 29, 36.2 na te gatir vidyate yājñaseni prapadyedānīṃ dhārtarāṣṭrasya veśma /
MBh, 5, 32, 6.2 tataḥ praviśyānumate nṛpasya mahad veśma prājñaśūrāryaguptam /
MBh, 5, 33, 81.1 navadvāram idaṃ veśma tristhūṇaṃ pañcasākṣikam /
MBh, 5, 38, 37.1 na sa rātrau sukhaṃ śete sasarpa iva veśmani /
MBh, 5, 39, 33.1 paricchadena kṣetreṇa veśmanā paricaryayā /
MBh, 5, 70, 60.2 anirvṛtena manasā sasarpa iva veśmani //
MBh, 5, 82, 27.2 nyavedayanta veśmāni ratnavanti mahātmane //
MBh, 5, 82, 28.2 abhyetya teṣāṃ veśmāni punar āyāt sahaiva taiḥ //
MBh, 5, 87, 12.1 tisraḥ kakṣyā vyatikramya keśavo rājaveśmanaḥ /
MBh, 5, 89, 34.2 niveśāya yayau veśma vidurasya mahātmanaḥ //
MBh, 5, 98, 9.1 paśya veśmāni raukmāṇi mātale rājatāni ca /
MBh, 5, 133, 33.2 tadaivāsmād udvijate sarpād veśmagatād iva //
MBh, 5, 142, 19.2 āhvānaṃ devasaṃyuktaṃ vasantyāḥ pitṛveśmani //
MBh, 5, 174, 2.1 kecid āhuḥ pitur veśma nīyatām iti tāpasāḥ /
MBh, 5, 174, 12.1 uṣitā hyanyathā bālye pitur veśmani tāpasāḥ /
MBh, 5, 193, 31.2 sthūṇasya yakṣasya niśāmya veśma svalaṃkṛtaṃ mālyaguṇair vicitram //
MBh, 5, 193, 34.1 svalaṃkṛtam idaṃ veśma sthūṇasyāmitavikramāḥ /
MBh, 6, 3, 8.1 pṛthagjanasya kuḍakāḥ stanapāḥ stenaveśmani /
MBh, 6, 94, 16.1 pūrvaṃ hi strī samutpannā śikhaṇḍī rājaveśmani /
MBh, 7, 61, 16.2 śrūyate so 'dya na tathā kekayānāṃ ca veśmasu //
MBh, 7, 66, 18.2 tulyarūpā gajāḥ petur giryagrāmbudaveśmanām //
MBh, 7, 74, 57.2 śaraveśmākarot pārthastvaṣṭevādbhutakarmakṛt //
MBh, 7, 74, 58.2 śaraveśmani pārthena kṛte tasminmahāraṇe //
MBh, 7, 75, 1.3 nivārite dviṣatsainye kṛte ca śaraveśmani //
MBh, 8, 1, 3.2 rātryāgame mahīpālāḥ svāni veśmāni bhejire //
MBh, 8, 1, 5.1 te veśmasv api kauravya pṛthvīśā nāpnuvan sukham /
MBh, 8, 12, 34.1 vadhaprāptau manyate nau praveśya śaraveśmani /
MBh, 8, 14, 11.2 dhaninām iva veśmāni hatāny agnyanilāmbubhiḥ //
MBh, 8, 14, 12.2 petur giryagraveśmāni vajravātāgnibhir yathā //
MBh, 8, 17, 79.1 śaraveśmapraviṣṭau tau dadṛśāte na kaiścana /
MBh, 8, 61, 12.2 daśanaṃ cāhibhiḥ kaṣṭaṃ dāhaṃ ca jatuveśmani //
MBh, 8, 61, 13.2 iṣvastrāṇi ca saṃgrāmeṣv asukhāni ca veśmani //
MBh, 9, 28, 71.1 adṛṣṭapūrvā yā nāryo bhāskareṇāpi veśmasu /
MBh, 9, 55, 20.2 pramāṇakoṭyāṃ pātasya dāhasya jatuveśmani //
MBh, 10, 8, 12.1 atha praviśya tad veśma dhṛṣṭadyumnasya bhārata /
MBh, 10, 8, 22.1 tasya vīrasya śabdena māryamāṇasya veśmani /
MBh, 11, 9, 8.1 tataḥ praṇādaḥ saṃjajñe sarveṣu kuruveśmasu /
MBh, 12, 31, 5.2 sarvakāmaiḥ suvihitau nivasāvo 'sya veśmani //
MBh, 12, 38, 47.2 mālyadāmabhir āsaktai rājaveśmābhisaṃvṛtam //
MBh, 12, 39, 8.2 alaṃkṛtaṃ śobhamānam upāyād rājaveśma ha //
MBh, 12, 44, 12.1 durmukhasya ca veśmāgryaṃ śrīmat kanakabhūṣitam /
MBh, 12, 53, 5.2 prahāsa iva vistīrṇaḥ śuśruve tasya veśmanaḥ //
MBh, 12, 66, 19.1 āśramasthāni sarvāṇi yastu veśmani bhārata /
MBh, 12, 69, 45.1 tṛṇacchannāni veśmāni paṅkenāpi pralepayet /
MBh, 12, 88, 21.2 rāṣṭraṃ ca kośabhūtaṃ syāt kośo veśmagatastathā //
MBh, 12, 101, 25.3 bahiścarān upanyāsān kṛtvā veśmānusāriṇaḥ //
MBh, 12, 112, 45.2 apanīya svayaṃ taddhi tair nyastaṃ tasya veśmani //
MBh, 12, 123, 16.2 tasmād udvijate lokaḥ sarpād veśmagatād iva //
MBh, 12, 138, 15.2 nityaśaścodvijet tasmāt sarpād veśmagatād iva //
MBh, 12, 138, 21.1 kokilasya varāhasya meroḥ śūnyasya veśmanaḥ /
MBh, 12, 159, 8.1 āhared veśmataḥ kiṃcit kāmaṃ śūdrasya dravyataḥ /
MBh, 12, 159, 8.2 na hi veśmani śūdrasya kaścid asti parigrahaḥ //
MBh, 12, 164, 26.1 tair eva sahito rājño veśma tūrṇam upādravat /
MBh, 12, 165, 19.3 tānyevādāya gacchadhvaṃ svaveśmānīti bhārata //
MBh, 12, 217, 46.1 māsārdhamāsaveśmānam ahorātrābhisaṃvṛtam /
MBh, 12, 221, 85.1 tato 'nalasakho vāyuḥ pravavau devaveśmasu /
MBh, 12, 226, 32.1 sarvakāmaiśca sampūrṇaṃ dattvā veśma hiraṇmayam /
MBh, 12, 234, 18.1 jaghanyaśāyī pūrvaṃ syād utthāyī guruveśmani /
MBh, 12, 242, 6.1 gocarebhyo nivṛttāni yadā sthāsyanti veśmani /
MBh, 12, 254, 31.1 yasmād udvijate lokaḥ sarpād veśmagatād iva /
MBh, 12, 287, 33.2 prakṛtisthā viṣīdanti jale saikataveśmavat //
MBh, 12, 312, 30.2 prāveśayat tataḥ kakṣyāṃ dvitīyāṃ rājaveśmanaḥ //
MBh, 12, 312, 32.2 prāveśayat tataḥ kakṣyāṃ tṛtīyāṃ rājaveśmanaḥ //
MBh, 12, 313, 40.1 tamaḥparigataṃ veśma yathā dīpena dṛśyate /
MBh, 12, 347, 1.3 dattābhyanujñaḥ svaṃ veśma kṛtakarmā vivasvataḥ //
MBh, 13, 11, 11.2 parasya veśmābhiratām alajjām evaṃvidhāṃ strīṃ parivarjayāmi //
MBh, 13, 53, 24.1 nityaṃ saṃskṛtam annaṃ tu vividhaṃ rājaveśmani /
MBh, 13, 60, 13.2 aśvavanti ca yānāni veśmāni śayanāni ca //
MBh, 13, 70, 21.1 apaśyaṃ tatra veśmāni taijasāni kṛtātmanām /
MBh, 13, 87, 14.2 brahmavarcasvinaḥ putrā jāyante tasya veśmani //
MBh, 13, 101, 63.1 jvalatyaharaho veśma yāścāsya gṛhadevatāḥ /
MBh, 13, 131, 42.1 svaveśmani yathānyāyam upāste bhaikṣam eva ca /
MBh, 13, 145, 36.1 viprakārān prayuṅkte sma subahūnmama veśmani /
MBh, 14, 57, 48.1 na prakāśanta veśmāni dhūmaruddhāni bhārata /
MBh, 14, 58, 13.3 sa nago veśmasaṃkīrṇo devaloka ivābabhau //
MBh, 14, 67, 3.1 tataḥ sa prāviśat tūrṇaṃ janmaveśma pitustava /
MBh, 14, 67, 7.1 tathāyuktaṃ ca tad dṛṣṭvā janmaveśma pitustava /
MBh, 14, 69, 1.3 tadā tad veśma te pitrā tejasābhividīpitam //
MBh, 14, 69, 14.2 veśmāni samalaṃcakruḥ paurāścāpi janādhipa //
MBh, 14, 82, 28.1 uṣitveha viśalyastvaṃ sukhaṃ sve veśmani prabho /
MBh, 14, 86, 16.1 brāhmaṇānāṃ ca veśmāni nānādeśasameyuṣām /
MBh, 14, 88, 6.2 viviśuste ca veśmāni ratnavanti nararṣabhāḥ //
MBh, 15, 13, 9.3 sarvaprakṛtisāṃnidhyaṃ kārayitvā svaveśmani //
MBh, 15, 18, 10.1 yanmamāsti dhanaṃ kiṃcid arjunasya ca veśmani /
MBh, 15, 29, 24.2 kriyantāṃ pathi cāpyadya veśmāni vividhāni ca //
MBh, 16, 3, 4.2 cīcīkūcīti vāśyantyaḥ sārikā vṛṣṇiveśmasu /
MBh, 16, 6, 8.2 vāditrarathaghoṣaughāṃ veśmatīrthamahāgrahām //
MBh, 16, 8, 16.1 tataḥ śabdo mahān āsīd vasudevasya veśmani /
Manusmṛti
ManuS, 3, 141.2 ihaivāste tu sā loke gaur andhevaikaveśmani //
ManuS, 4, 73.1 advāreṇa ca nātīyād grāmaṃ vā veśma vāvṛtam /
ManuS, 4, 230.2 gṛhado 'gryāṇi veśmāni rūpyado rūpam uttamam //
ManuS, 5, 122.2 mārjanopāñjanair veśma punaḥpākena mṛnmayam //
ManuS, 9, 84.2 tāsāṃ varṇakrameṇa syāj jyaiṣṭhyaṃ pūjā ca veśma ca //
ManuS, 9, 149.1 kīnāśo govṛṣo yānam alaṃkāraś ca veśma ca /
ManuS, 9, 170.1 pitṛveśmani kanyā tu yaṃ putraṃ janayed rahaḥ /
ManuS, 11, 13.1 āharet trīṇi vā dve vā kāmaṃ śūdrasya veśmanaḥ /
ManuS, 11, 165.1 dravyāṇām alpasārāṇāṃ steyaṃ kṛtvānyaveśmataḥ /
ManuS, 11, 177.1 vipraduṣṭāṃ striyaṃ bhartā nirundhyād ekaveśmani /
Rāmāyaṇa
Rām, Bā, 4, 22.1 svaveśma cānīya tato bhrātarau sakuśīlavau /
Rām, Bā, 5, 19.2 suniveśitaveśmāntāṃ narottamasamāvṛtām //
Rām, Bā, 11, 21.2 visarjayitvā svaṃ veśma praviveśa mahādyutiḥ //
Rām, Bā, 17, 25.1 tac chrutvā vacanaṃ tasya rājaveśma pradudruvuḥ /
Rām, Bā, 67, 2.1 te rājavacanād dūtā rājaveśmapraveśitāḥ /
Rām, Ay, 3, 31.2 yayau svaṃ dyutimad veśma janaughaiḥ pratipūjitaḥ //
Rām, Ay, 4, 29.1 praviśya cātmano veśma rājñoddiṣṭe 'bhiṣecane /
Rām, Ay, 5, 13.1 hṛṣṭanārīnarayutaṃ rāmaveśma tadā babhau /
Rām, Ay, 5, 24.1 tad agryaveṣapramadājanākulaṃ mahendraveśmapratimaṃ niveśanam /
Rām, Ay, 6, 5.2 alaṃkāravidhiṃ kṛtsnaṃ kārayāmāsa veśmanaḥ //
Rām, Ay, 13, 24.2 rāmaveśma sumantras tu śakraveśmasamaprabham //
Rām, Ay, 13, 24.2 rāmaveśma sumantras tu śakraveśmasamaprabham //
Rām, Ay, 13, 28.1 tad adrikūṭācalameghasaṃnibhaṃ mahāvimānottamaveśmasaṃghavat /
Rām, Ay, 15, 12.2 rājaputraḥ pitur veśma praviveśa śriyā jvalan //
Rām, Ay, 16, 60.2 praviveśātmavān veśma mātur apriyaśaṃsivān //
Rām, Ay, 16, 61.1 praviśya veśmātibhṛśaṃ mudānvitaṃ samīkṣya tāṃ cārthavipattim āgatām /
Rām, Ay, 22, 17.2 paśyāmi tvāṃ sukhaṃ vatsa susthitaṃ rājaveśmani //
Rām, Ay, 23, 5.1 praviveśātha rāmas tu svaveśma suvibhūṣitam /
Rām, Ay, 27, 15.1 na mātur na pitus tatra smariṣyāmi na veśmanaḥ /
Rām, Ay, 29, 2.2 sakhe 'bhyāgaccha paśya tvaṃ veśma duṣkarakāriṇaḥ //
Rām, Ay, 29, 19.1 lakṣmaṇasya ca yad veśma gṛhaṃ ca yad idaṃ mama /
Rām, Ay, 30, 18.2 asmattyaktāni veśmāni kaikeyī pratipadyatām //
Rām, Ay, 31, 16.1 strīsahasraninādaś ca saṃjajñe rājaveśmani /
Rām, Ay, 34, 18.1 vyarājayata vaidehī veśma tat suvibhūṣitā /
Rām, Ay, 34, 36.1 murajapaṇavameghaghoṣavad daśarathaveśma babhūva yat purā /
Rām, Ay, 37, 20.1 śūnyacatvaraveśmāntāṃ saṃvṛtāpaṇadevatām /
Rām, Ay, 37, 22.2 rāmeṇa rahitaṃ veśma vaidehyā lakṣmaṇena ca //
Rām, Ay, 38, 3.2 trāsayiṣyati māṃ bhūyo duṣṭāhir iva veśmani //
Rām, Ay, 51, 15.1 so 'vatīrya rathāc chīghraṃ rājaveśma praviśya ca /
Rām, Ay, 60, 17.2 śūnyacatvaraveśmāntā na babhrāja yathāpuram //
Rām, Ay, 65, 26.3 tāṃ śūnyaśṛṅgāṭakaveśmarathyāṃ rajo'ruṇadvārakapāṭayantrām /
Rām, Ay, 65, 27.2 avākśirā dīnamanā na hṛṣṭaḥ pitur mahātmā praviveśa veśma //
Rām, Ay, 66, 5.1 adya te katicid rātryaś cyutasyāryakaveśmanaḥ /
Rām, Ay, 66, 8.1 adya me saptamī rātriś cyutasyāryakaveśmanaḥ /
Rām, Ay, 71, 3.1 dāsīdāsaṃ ca yānaṃ ca veśmāni sumahānti ca /
Rām, Ay, 85, 30.1 sitameghanibhaṃ cāpi rājaveśma sutoraṇam /
Rām, Ay, 85, 33.2 veśma tad ratnasampūrṇaṃ bharataḥ kaikayīsutaḥ //
Rām, Ay, 85, 34.2 babhūvuś ca mudā yuktās taṃ dṛṣṭvā veśmasaṃvidhim //
Rām, Ār, 53, 3.1 sa praviśya tu tadveśma rāvaṇo rākṣasādhipaḥ /
Rām, Ki, 28, 32.2 iti vyavasthāṃ haripuṃgaveśvaro vidhāya veśma praviveśa vīryavān //
Rām, Su, 5, 13.1 mahātmano mahad veśma mahāratnaparicchadam /
Rām, Su, 5, 16.2 tato 'nyat pupluve veśma mahāpārśvasya vīryavān //
Rām, Su, 5, 19.2 tathā cendrajito veśma jagāma hariyūthapaḥ //
Rām, Su, 5, 38.2 virarājātha tad veśma raśmimān iva raśmibhiḥ //
Rām, Su, 6, 1.1 sa veśmajālaṃ balavān dadarśa vyāsaktavaidūryasuvarṇajālam /
Rām, Su, 6, 2.2 manoharāścāpi punar viśālā dadarśa veśmādriṣu candraśālāḥ //
Rām, Su, 6, 10.1 kṛtāni veśmāni ca pāṇḍurāṇi tathā supuṣpā api puṣkariṇyaḥ /
Rām, Su, 6, 11.2 veśmottamānām api coccamānaṃ mahākapistatra mahāvimānam //
Rām, Su, 7, 9.1 tasya harmyasya madhyasthaṃ veśma cānyat sunirmitam /
Rām, Su, 12, 1.2 avapluto mahātejāḥ prākāraṃ tasya veśmanaḥ //
Rām, Su, 20, 41.2 vihāya sītāṃ madanena mohitaḥ svam eva veśma praviveśa bhāsvaram //
Rām, Su, 26, 16.2 viṣasya dātā na tu me 'sti kaścic chastrasya vā veśmani rākṣasasya //
Rām, Su, 52, 9.1 pradīptam agniṃ pavanasteṣu veśmasu cārayat //
Rām, Yu, 26, 29.1 cīcīkūcīti vāśantyaḥ śārikā veśmasu sthitāḥ /
Rām, Yu, 62, 14.2 nāditānyacalābhāni veśmānyagnir dadāha saḥ //
Rām, Yu, 114, 25.1 tāṃ suvarṇaparikrānte śubhe mahati veśmani /
Rām, Yu, 115, 7.2 śobhayantu ca veśmāni sūryasyodayanaṃ prati //
Rām, Utt, 6, 24.2 sveṣu veśmasu saṃsthātuṃ bhayāt teṣāṃ durātmanām //
Rām, Utt, 25, 49.2 prāptapūjo daśagrīvo madhuveśmani vīryavān /
Rām, Utt, 42, 16.2 amarṣaṃ pṛṣṭhataḥ kṛtvā svaveśma punar ānayat //
Rām, Utt, 45, 6.1 evam uktaḥ sumantreṇa rājaveśma sa lakṣmaṇaḥ /
Saundarānanda
SaundĀ, 4, 24.2 tathāgataścāgatabhaikṣakālo bhaikṣāya tasya praviveśa veśma //
SaundĀ, 5, 41.1 yaḥ sarvato veśmani dahyamāne śayīta mohānna tato vyapeyāt /
SaundĀ, 11, 60.1 kṛtvā kālavilakṣaṇaṃ pratibhuvā mukto yathā bandhanād bhuktvā veśmasukhānyatītya samayaṃ bhūyo viśed bandhanaṃ /
SaundĀ, 14, 15.2 upastambhaḥ pipatiṣor durbalasyeva veśmanaḥ //
SaundĀ, 14, 30.2 kaḥ śayīta nirudvegaḥ pradīpta iva veśmani //
Amarakośa
AKośa, 2, 24.2 gṛhaṃ gehodavasitaṃ veśma sadma niketanam //
AKośa, 2, 40.1 samau saṃvasathagrāmau veśmabhūrvāsturastriyām /
AKośa, 2, 282.1 sairandhrī paraveśmasthā svavaśā śilpakārikā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 6, 28.2 vaidyo mariṣyatāṃ veśma praviśann eva paśyati //
AHS, Śār., 6, 39.2 pathi veśmapraveśe ca vidyād ārogyalakṣaṇam //
AHS, Cikitsitasthāna, 1, 86.1 tasya saṃśamanaṃ sarpir dīptasyevāmbu veśmanaḥ /
Bodhicaryāvatāra
BoCA, 4, 35.2 mativeśmani lobhapañjare yadi tiṣṭhati kutaḥ sukhaṃ mama //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 13.2 anubhūtasukhā cāsi bhrātur bhartuś ca veśmani //
BKŚS, 5, 26.1 avatārya tu māṃ dvāre guhyakeśvaraveśmanaḥ /
BKŚS, 9, 43.2 mādhavīgahanaṃ veśma kāminām anivāritam //
BKŚS, 10, 37.2 saṃcaran mandiraṃ ahaṃ nirgato rājaveśmanaḥ //
BKŚS, 13, 17.2 ghrātvā hariśikho veśma saṃbhrāntamatir uktavān //
BKŚS, 16, 54.1 atha prāyaṃ ciraṃ dvāraṃ vīṇādattakaveśmanaḥ /
BKŚS, 17, 51.2 apaśyaṃ veśmanāṃ mālās tasyaiva sirasām iva //
BKŚS, 20, 312.1 yuvarājo 'pi campāyāṃ vīṇādattakaveśmani /
BKŚS, 20, 327.1 prāpya cāticirāc campām ahaṃ dattakaveśmani /
BKŚS, 24, 74.2 namaskṛtārhadvratacārisaṃghaḥ punarvasor veśma gatas tato 'ham //
Daśakumāracarita
DKCar, 2, 6, 56.1 ahaṃ cānaṅgavihvalaḥ svaveśma gatvā kośadāsena yatnavad atyudāraṃ snānabhojanādikam anubhāvito 'smi //
Kirātārjunīya
Kir, 7, 12.1 krāntānāṃ grahacaritāt patho rathānām akṣāgrakṣatasuraveśmavedikānām /
Kir, 9, 29.2 nyastaśuklabalicitratalābhis tulyatā vasativeśmamahībhiḥ //
Kir, 9, 37.1 kāntaveśma bahu saṃdiśatībhir yātam eva rataye ramaṇībhiḥ /
Kumārasaṃbhava
KumSaṃ, 2, 43.2 ākrīḍaparvatās tena kalpitāḥ sveṣu veśmasu //
KumSaṃ, 6, 40.1 śikharāsaktameghānāṃ vyajante yatra veśmanām /
Kāmasūtra
KāSū, 4, 1, 3.1 veśma ca śuci susaṃmṛṣṭasthānaṃ viracitavividhakusumaṃ ślakṣṇabhūmitalaṃ hṛdyadarśanaṃ triṣavaṇācaritabalikarma pūjitadevāyatanaṃ kuryāt //
KāSū, 5, 6, 6.3 sukhapraveśitām apasārabhūmiṃ viśālatāṃ veśmanaḥ pramādaṃ rakṣiṇām anityatāṃ parijanasya varṇayeyuḥ /
KāSū, 5, 6, 12.1 vyatyāse veśmanāṃ caiva rakṣiṇāṃ ca viparyaye /
Kātyāyanasmṛti
KātySmṛ, 1, 309.2 channam anyena cārūḍhaṃ saṃyataṃ cānyaveśmani //
KātySmṛ, 1, 753.2 dṛṣṭipātaṃ praṇālīṃ ca na kuryāt paraveśmasu //
Kūrmapurāṇa
KūPur, 2, 26, 45.2 gṛhado 'gryāṇi veśmāni rūpyado rūpamuttamam //
KūPur, 2, 33, 2.1 dravyāṇāmalpasārāṇāṃ steyaṃ kṛtvānyaveśmataḥ /
Liṅgapurāṇa
LiPur, 1, 89, 65.2 mārjanonmārjanair veśma punaḥpākena mṛnmayam //
LiPur, 2, 18, 36.1 veśmabhūto 'sya viśvasya kamalastho hṛdi svayam /
Matsyapurāṇa
MPur, 32, 8.3 jagāma bhārgavī veśma tathyamityabhijānatī //
MPur, 138, 27.1 tuṅgāni veśmāni sagopurāṇi svarṇāni kailāsaśaśiprabhāṇi /
MPur, 154, 43.2 surāgam upadhā nityaṃ gīyate tasya veśmasu //
MPur, 154, 425.2 tvaramāṇā yayau veśma piturdivyārthaśobhitam //
MPur, 154, 467.1 parijvalatkanakasahasratoraṇaṃ kvacinmilanmarakataveśmavedikam /
MPur, 154, 479.1 tato himagirerveśma viśvakarmaniveditam /
MPur, 154, 539.1 siddhakṣetreṣu rathyāsu jīrṇodyāneṣu veśmasu /
MPur, 161, 40.2 veśmaharmyavatīṃ ramyāṃ jvalantīmiva tejasā //
MPur, 163, 51.1 tadā hiraṇyakaśipordaityasyopari veśmanaḥ /
Meghadūta
Megh, Pūrvameghaḥ, 27.2 yaḥ puṇyastrīratiparimalodgāribhir nāgarāṇām uddāmāni prathayati śilāveśmabhir yauvanāni //
Nāṭyaśāstra
NāṭŚ, 1, 79.2 kuru lakṣaṇasampannaṃ nāṭyaveśma mahāmate //
NāṭŚ, 1, 87.2 sarvaveśmasu yakṣiṇyo mahīpṛṣṭhe mahodadhiḥ //
NāṭŚ, 2, 2.2 bhaviṣyadbhirnaraiḥ kāryaṃ kathaṃ tannāṭyaveśmani //
NāṭŚ, 2, 4.2 lakṣaṇaṃ pūjanaṃ caiva śrūyatāṃ nāṭyaveśmanaḥ //
NāṭŚ, 2, 10.2 kanīyastu tathā veśma hastā dvātriṃśadiṣyate //
NāṭŚ, 2, 23.2 sa veśmanaḥ prakṛṣṭatvād vrajedavyaktatāṃ parām //
NāṭŚ, 2, 89.2 evaṃ vikṛṣṭaṃ kartavyaṃ nāṭyaveśma prayoktṛbhiḥ //
NāṭŚ, 2, 106.1 tryaśraṃ trikoṇaṃ kartavyaṃ nāṭyaveśma prayoktṛbhiḥ /
NāṭŚ, 2, 107.1 dvāraṃ tenaiva koṇena kartavyaṃ tasya veśmanaḥ /
NāṭŚ, 3, 2.1 tato 'dhivāsayedveśma raṅgapīṭhaṃ tathaiva ca /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 283.2 parasya vacanaṃ śrutvā duṣṭaveśma vivarjayet //
PABh zu PāśupSūtra, 5, 9.1, 4.0 āgāram iti gṛhaparyāyaḥ āgāraṃ gṛhaṃ veśma sadanamiti paryāyaḥ //
Suśrutasaṃhitā
Su, Sū., 19, 25.2 tasmāt satatamatandrito janaparivṛto nityaṃ dīpodakaśastrasragdāmapuṣpalājādyalaṃkṛte veśmani saṃpanmaṅgalamano'nukūlāḥ kathāḥ śṛṇvannāsīta //
Su, Sū., 29, 32.2 āśritā vā nabhoveśmadhvajatoraṇavedikāḥ //
Su, Cik., 1, 15.1 yathā prajvalite veśmanyambhasā pariṣecanam /
Su, Cik., 38, 3.1 athānuvāsitamāsthāpayet svabhyaktasvinnaśarīram utsṛṣṭabahirvegamavāte śucau veśmani madhyāhne pratatāyāṃ śayyāyām adhaḥsuparigrahāyāṃ śroṇipradeśaprativyūḍhāyām anupadhānāyāṃ vāmapārśvaśāyinam ākuñcitadakṣiṇasakthim itaraprasāritasakthiṃ sumanasaṃ jīrṇānnaṃ vāgyataṃ suniṣaṇṇadehaṃ viditvā tato vāmapādasyopari netraṃ kṛtvetarapādāṅguṣṭhāṅgulibhyāṃ karṇikām upari niṣpīḍya savyapāṇikaniṣṭhikānāmikābhyāṃ bastermukhārdhaṃ saṃkocya madhyamāpradeśinyaṅguṣṭhair ardhaṃ tu vivṛtāsyaṃ kṛtvā bastāvauṣadhaṃ prakṣipya dakṣiṇahastāṅguṣṭhena pradeśinīmadhyamābhyāṃ cānusiktam anāyatam abudbudam asaṃkucitam avātam auṣadhāsannam upasaṃgṛhya punarupari taditareṇa gṛhītvā dakṣiṇenāvasiñcet tataḥ sūtreṇaivauṣadhānte dvistrirvāveṣṭya badhnīyāt atha dakṣiṇenottānena pāṇinā bastiṃ gṛhītvā vāmahastamadhyamāṅgulipradeśinībhyāṃ netram upasaṃgṛhyāṅguṣṭhena netradvāraṃ pidhāya ghṛtābhyaktāgranetraṃ ghṛtāktamupādāya prayacchedanupṛṣṭhavaṃśaṃ samam unmukham ākarṇikaṃ netraṃ praṇidhatsveti brūyāt //
Su, Cik., 40, 25.1 atha puruṣāya śirovirecanīyāya tyaktamūtrapurīṣāya bhuktavate vyabhre kāle dantakāṣṭhadhūmapānābhyāṃ viśuddhavaktrasrotase pāṇitāpaparisvinnamṛditagalakapolalalāṭapradeśāya vātātaparajohīne veśmanyuttānaśāyine prasāritakaracaraṇāya kiṃcit pravilambitaśirase vastrācchāditanetrāya vāmahastapradeśinyagronnāmitanāsāgrāya viśuddhasrotasi dakṣiṇahastena snehamuṣṇāmbunā prataptaṃ rajatasuvarṇatāmramaṇimṛtpātraśuktīnāmanyatamasthaṃ śuktyā picunā vā sukhoṣṇaṃ sneham adrutam āsiñced avyavacchinnadhāraṃ yathā netre na prāpnoti //
Su, Ka., 1, 34.1 veśmano 'tha vibhūṣārthaṃ rakṣārthaṃ cātmanaḥ sadā /
Su, Utt., 18, 6.1 vātātaparajohīne veśmanyuttānaśāyinaḥ /
Su, Utt., 60, 34.2 hṛdye veśmani yakṣasya kulmāṣāsṛksurādibhiḥ //
Su, Utt., 62, 19.4 veśmano 'ntaḥ praviśyainaṃ rakṣaṃstadveśma dīpayet //
Su, Utt., 62, 19.4 veśmano 'ntaḥ praviśyainaṃ rakṣaṃstadveśma dīpayet //
Su, Utt., 65, 7.1 yathāmbujavanasyārkaḥ pradīpo veśmano yathā /
Tantrākhyāyikā
TAkhy, 2, 80.1 tathā cānuṣṭhite yasmin veśmany ahaṃ bhikṣārtham upāgataḥ tasminn eva kāmandakir api tilavikrayārtham anupraviṣṭo 'kathayat //
Vaikhānasadharmasūtra
VaikhDhS, 3, 7.0 godohanakālamātraṃ tadardhaṃ vā sthitvā vrajed alābhe 'py avamāne 'pyaviṣādī labdhe sammāne 'py asaṃtoṣī syāt drutaṃ vilambitaṃ vā na gacchet bhikṣākālād anyatra paraveśma na gantavyaṃ bhikṣituṃ krośād ūrdhvaṃ na gacchet bhikṣāṃ caritvā toyapārśve prakṣālitapāṇipāda ācamyod u tyam ityādityāyāto devā iti viṣṇave brahma jajñām iti brahmaṇe ca bhikṣāgraṃ dattvā sarvabhūtebhya iti baliṃ prakṣipet pāṇināgnihotravidhānenātmayajñaṃ saṃkalpya prāṇayātrāmātram aṣṭau grāsān vāśnīyāt kāmaṃ nāśnāti vastrapūtaṃ jalaṃ pītvācamyācāmati nindākrośau na kurvīta bandhūñ jñātīṃs tyajed vaṃśacāritraṃ tapaḥ śrutaṃ na vadet saṅgaṃ tyaktvā niyamayamī priyaṃ satyaṃ vadan sarvabhūtasyāvirodhī samaḥ sadādhyātmarato dhyānayogī nārāyaṇaṃ paraṃ brahma paśyan dhāraṇāṃ dhārayed akṣaraṃ brahmāpnoti nārāyaṇaḥ paraṃ brahmeti śrutiḥ //
Viṣṇupurāṇa
ViPur, 2, 15, 9.2 sthitastena gṛhītārgho nijaveśmapraveśitaḥ //
ViPur, 3, 10, 12.1 tato 'nantarasaṃskārasaṃskṛto guruveśmani /
ViPur, 3, 12, 8.2 pradīptaṃ veśma na viśennārohecchikharaṃ taroḥ //
ViPur, 3, 13, 5.1 kanyāputravivāheṣu praveśe navaveśmanaḥ /
ViPur, 3, 18, 43.1 devarṣipitṛbhūtāni yasya niḥśvasya veśmani /
ViPur, 3, 18, 44.1 devādiniḥśvāsahataṃ śarīraṃ yasya veśma ca /
Viṣṇusmṛti
ViSmṛ, 22, 46.1 asapiṇḍe svaveśmani mṛte ca //
ViSmṛ, 23, 56.1 mārjanopāñjanair veśma prokṣaṇenaiva pustakam /
ViSmṛ, 24, 41.1 pitṛveśmani yā kanyā rajaḥ paśyatyasaṃskṛtā /
Yājñavalkyasmṛti
YāSmṛ, 2, 154.1 ārāmāyatanagrāmanipānodyānaveśmasu /
YāSmṛ, 2, 282.1 kṣetraveśmavanagrāmavivītakhaladāhakāḥ /
YāSmṛ, 3, 12.2 vidaśya nimbapatrāṇi niyatā dvāri veśmanaḥ //
Śatakatraya
ŚTr, 3, 21.1 tuṅgaṃ veśma sutāḥ satām abhimatāḥ saṅkhyātigāḥ sampadaḥ kalyāṇī dayitā vayaś ca navam ityajñānamūḍho janaḥ /
Ṛtusaṃhāra
ṚtuS, Tṛtīyaḥ sargaḥ, 23.2 racitakusumagandhi prāyaśo yānti veśma prabalamadanahetostyaktasaṃgītarāgāḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 23, 26.1 sāntaḥ sarasi veśmasthāḥ śatāni daśa kanyakāḥ /
BhāgPur, 11, 9, 15.2 sarpaḥ parakṛtaṃ veśma praviśya sukham edhate //
Bhāratamañjarī
BhāMañj, 1, 742.2 pāṇḍavā viviśurveśma racitaṃ jatusarpiṣā //
BhāMañj, 5, 647.2 tasminvane mahadveśma dadarśa maṇiveṣṭitam //
BhāMañj, 10, 102.1 tataḥ kṛṣṇamunau prāpte kuruveśma harirnṛpam /
BhāMañj, 13, 252.1 uṣitvā rajanīṃ śauriḥ pārthāśca nijaveśmani /
BhāMañj, 13, 400.2 gūḍhastu veśmanīvāgnirnāntaḥ kopo gaṇodbhavaḥ //
BhāMañj, 13, 1319.2 lolakalloladolāṅkaṃ keliveśma himatviṣaḥ //
BhāMañj, 13, 1383.2 uvāsa vatsaraṃ sāgraṃ vilāsamaṇiveśmasu //
BhāMañj, 13, 1387.1 so 'tha dvārāgramabhyetya tasya vaiḍūryaveśmanaḥ /
BhāMañj, 14, 130.2 viveśa sūtikāveśma śauriḥ kalaśabhūṣitam //
Garuḍapurāṇa
GarPur, 1, 46, 2.2 āvāsavāsaveśmādau pure grāme vaṇikpathe //
GarPur, 1, 47, 27.2 uttambhaṃ śibikā veśma navaite puṣpakodbhavāḥ //
GarPur, 1, 51, 23.2 gṛhado 'gryāṇi veśmāni rūpyado rūpamuttamam //
GarPur, 1, 106, 8.2 vidaśya nimbapatrāṇi niyatā dvāri veśmanaḥ //
GarPur, 1, 108, 13.2 paraveśmani vāsaṃ ca na kurvīta kadācana //
GarPur, 1, 108, 23.1 yasya bhāryā śritānyaṃ ca paraveśmābhikāṅkṣiṇī /
GarPur, 1, 108, 29.1 bhujaṅgame veśmani dṛṣṭidṛṣṭe vyādhau cikitsāvinivartite ca /
GarPur, 1, 115, 5.2 paraveśmani vāsaśca śakrādapi harecchriyam //
Gṛhastharatnākara
GṛRĀ, Āsuralakṣaṇa, 30.0 gamanāgamane bahuśandeśādikam ādāya kanyāprārthanārthaṃ kanyā pitṛveśmani yātāyāte //
Hitopadeśa
Hitop, 1, 62.3 na hi saṃharate jyotsnāṃ candraś cāṇḍālaveśmanaḥ //
Kathāsaritsāgara
KSS, 1, 2, 83.2 varṣasya veśma vasubhiḥ sa kilādareṇa tatkālameva samapūrayadunnataśrīḥ //
KSS, 1, 3, 11.1 atha teṣāṃ nivasatāṃ tatra śvaśuraveśmani /
KSS, 1, 3, 68.2 āyayau paścime bhāge tadvṛddhāveśma putrakaḥ //
KSS, 1, 3, 72.2 so 'bhijñānācca taiḥ prāptaḥ putrako jīrṇaveśmani //
KSS, 1, 5, 78.1 ityuktaḥ śakaṭālena channo 'haṃ tasya veśmani /
KSS, 1, 6, 30.2 tasthau kumāradattasya pitṛmitrasya veśmani //
KSS, 1, 6, 133.2 prātar āvāmagacchāva vāsaveśma mahīpateḥ //
KSS, 2, 2, 35.1 sāpyasambhāṣamāṇaiva tamantarvāsaveśmani /
KSS, 2, 2, 110.1 tato 'tra dīpoddeśena dattvāgniṃ vāsaveśmani /
KSS, 2, 4, 88.2 vāsaveśmāntaraṃ hṛṣṭā kaṇṭhe lagnā nināya tam //
KSS, 2, 5, 196.1 ityākarṇya vasantakasya vadanādetāmudārāṃ kathāṃ mārge vāsavadattayā navaparityakte piturveśmani /
KSS, 2, 6, 32.2 vadhūvarau viviśatuḥ paścātsve vāsaveśmani //
KSS, 3, 1, 73.1 bhartṛveśmani harmyasthā sātha jātu tamāgatam /
KSS, 3, 2, 36.1 babhūva kuntibhojākhyo rājā tasyāpi veśmani /
KSS, 3, 3, 62.1 dūte pratigate tasminsmarantī pitṛveśmanaḥ /
KSS, 3, 4, 261.1 kālena yauvanārūḍhāmānītāya svaveśmani /
KSS, 3, 4, 279.1 vāsaveśmani tatrāsīj jāgrad eva vidūṣakaḥ /
KSS, 3, 5, 22.1 īdṛśaḥ praviśāmīha kathaṃ śvaśuraveśmani /
KSS, 3, 5, 43.1 tato gṛhasthitiṃ kṛtvā yuktyā śvaśuraveśmanaḥ /
KSS, 3, 6, 54.1 purāhaṃ pitṛveśmasthā kanyā madhumahotsave /
KSS, 3, 6, 146.2 visṛjyānucarīs tāś ca śayyāveśma viveśa sā //
KSS, 4, 2, 104.1 ratestad vāsaveśmeva viśrāntyai girikānanam /
KSS, 5, 1, 133.2 bhāṇḍaṃ ca sthāpayāmāsa tadīye koṣaveśmani //
KSS, 5, 1, 167.2 nītvā sa sthāpayāmāsa tannije koṣaveśmani //
KSS, 5, 3, 170.2 vīṇāsu tantrīsteneha jātāhaṃ dāśaveśmani //
Narmamālā
KṣNarm, 1, 63.2 udareṇa dareṇeva vyāptaḥ piśitaveśmanā //
KṣNarm, 3, 44.1 liṅgārcanāpadeśena dattvā veśmani tālakam /
KṣNarm, 3, 101.2 babhrāma laulyanilayaḥ piṇḍārthī bandhuveśmasu //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 365.2 jaghanyaśāyī pūrvaṃ syādutthāyī guruveśmani /
Ratnadīpikā
Ratnadīpikā, 3, 24.1 aṅkadinaṃ ca yadratnaṃ yasya veśmani tiṣṭhati /
Skandapurāṇa
SkPur, 6, 4.1 abhyagātsaṃkrameṇaiva veśma viṣṇormahātmanaḥ /
SkPur, 21, 9.2 uktvā jagāma svaṃ veśma devyā saha mahādyutiḥ //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 3.2, 9.0 tribhuvanaṃ bhavanaprāṅgaṇamiva tribhuvanabhavanaprāṅgaṇaṃ tasmiṃstrailokyaveśmājire niṣparyāyamavidyamānakramaṃ pravṛttāḥ prasṛtāḥ //
Tantrāloka
TĀ, 19, 35.1 yathā ca vācayañśāstraṃ samayī śūnyaveśmani /
Ānandakanda
ĀK, 1, 12, 151.1 tanmadhye vidyate veśma caityaṃ tatpūrvataḥ sthitam /
ĀK, 1, 16, 126.1 kṣiptvā paṭalikāyāṃ ca svaveśmani śucisthale /
Śukasaptati
Śusa, 13, 2.6 taṃ ta dṛṣṭvā gṛhe 'dya dhṛtaṃ nāsti ityuktvā dravyaṃ tatsakāśādādāya ghṛtānayanadambhena veśmato nirgatya ca sā bahirjāreṇa saha ciraṃ sthitā /
Śusa, 18, 1.2 gaccha devi na te deṣo gacchantyāḥ paraveśmani /
Caurapañcaśikā
CauP, 1, 18.1 adyāpi tāṃ dhavalaveśmani ratnadīpamālāmayūkhapaṭalair dalitāndhakāre /
Dhanurveda
DhanV, 1, 40.1 dagdhena dahyate veśma chidraṃ buddhivināśanam /
Gokarṇapurāṇasāraḥ
GokPurS, 8, 70.1 sā 'sahantī bhartṛtejaḥ pitṛveśma jagāma ha /
Haribhaktivilāsa
HBhVil, 1, 10.2 māhātmyaṃ cātha kṛṣṇasya dvāraveśmāntarārcanam //
HBhVil, 4, 15.2 gomayaṃ gṛhya vai bhūmiṃ mama veśmopalepayet /
HBhVil, 4, 51.2 patākāṃ ca śubhāṃ dattvā tathā keśavaveśmani /
HBhVil, 4, 53.2 bhūpa vandanamālāṃ tu kurute kṛṣṇaveśmani /
HBhVil, 4, 83.2 mārjanopāñjanair veśma punaḥpākena mṛnmayam //
HBhVil, 4, 283.2 śaṅkhāṅkitatanur vipro bhuṅkte yasya ca veśmani /
HBhVil, 5, 11.13 aspṛṣṭvā praviśed veśma nyasyan prāg dakṣiṇaṃ padam //
HBhVil, 5, 12.5 veśma śrībhagavanmandiraṃ harer gehaṃ pravekṣyann iti pūrvalikhanāt /
HBhVil, 5, 313.2 nivasāmi sadā brahman śālagrāmākhyaveśmani /
Kokilasaṃdeśa
KokSam, 1, 27.2 bilvakṣetraṃ viśa paśupaterveśma nīvāsamīrair dhūtālindadhvajapaṭaśikhair nūnam āhūyamānaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 6, 34.1 avijñātas tu caṇḍālo yatra veśmani tiṣṭhati /
ParDhSmṛti, 6, 40.2 dvāre kṛtvā tu dhānyāni dadyād veśmani pāvakam //
ParDhSmṛti, 9, 41.1 veśmadvāre nivāseṣu yo naraḥ khātam icchati /
ParDhSmṛti, 9, 43.1 grāmaghāte śaraugheṇa veśmabhaṅgān nipātane /
ParDhSmṛti, 11, 19.1 śuṣkānnaṃ gorasaṃ snehaṃ śūdraveśmana āgatam /
ParDhSmṛti, 12, 72.2 punaḥ pratyāgate veśma vāsārtham upasarpati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 57.2 kācicca bahuduḥkhārtā vyalapatstrī svaveśmani //
SkPur (Rkh), Revākhaṇḍa, 131, 16.3 sahasraṃ vatsarāndāsī bhaveyaṃ tava veśmani //
SkPur (Rkh), Revākhaṇḍa, 194, 48.2 veśmāni suvicitrāṇi sarvaratnamayāni ca //
SkPur (Rkh), Revākhaṇḍa, 194, 68.1 ṣaṭtriṃśacca sahasrāṇi veśmanāmatra saṃsthitiḥ /
SkPur (Rkh), Revākhaṇḍa, 194, 80.1 brāhmaṇāśca tataḥ sarve svaveśmānyeva bhejire /
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 111.1 pītāmbaraḥ pītanidraḥ pītaveśmamahātapāḥ /