Occurrences

Jaiminīyabrāhmaṇa
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Kirātārjunīya
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Kathāsaritsāgara
Sūryaśatakaṭīkā
Haribhaktivilāsa
Parāśaradharmasaṃhitā

Jaiminīyabrāhmaṇa
JB, 1, 69, 6.0 tasmācchūdro 'nuṣṭupchandā veśmapatidevaḥ //
Arthaśāstra
ArthaŚ, 4, 9, 9.1 bāhyeṣu tu pracchannam ahani kṣetrakhalaveśmāpaṇebhyaḥ kupyabhāṇḍam upaskaraṃ vā māṣamūlyād ūrdhvam ā pādamūlyād ityapaharatastripaṇo daṇḍaḥ gomayapradehena vā pralipyāvaghoṣaṇam ā dvipādamūlyād iti ṣaṭpaṇaḥ gomayabhasmanā vā pralipyāvaghoṣaṇam ā tripādamūlyād iti navapaṇaḥ gomayabhasmanā vā pralipyāvaghoṣaṇam śarāvamekhalayā vā ā paṇamūlyād iti dvādaśapaṇaḥ muṇḍanaṃ pravrājanaṃ vā ā dvipaṇamūlyād iti caturviṃśatipaṇaḥ muṇḍasyeṣṭakāśakalena pravrājanaṃ vā ā catuṣpaṇamūlyād iti ṣaṭtriṃśatpaṇa ā pañcapaṇamūlyād ityaṣṭacatvāriṃśatpaṇaḥ ā daśapaṇamūlyād iti pūrvaḥ sāhasadaṇḍa ā viṃśatipaṇamūlyād iti dviśata ā triṃśatpaṇamūlyād iti pañcaśata ā catvāriṃśatpaṇamūlyād iti sāhasra ā pañcāśatpaṇamūlyād iti vadhaḥ //
ArthaŚ, 4, 11, 7.1 prasabhastrīpuruṣaghātakābhisārakanigrāhakāvaghoṣakāvaskandakopavedhakān pathiveśmapratirodhakān rājahastyaśvarathānāṃ hiṃsakān stenān vā śūlān ārohayeyuḥ //
ArthaŚ, 4, 11, 20.1 vivītakṣetrakhalaveśmadravyahastivanādīpikam agninā dāhayet //
Carakasaṃhitā
Ca, Indr., 12, 80.1 pathi veśmapraveśe tu vidyādārogyalakṣaṇam /
Mahābhārata
MBh, 1, 68, 13.102 veśmadvāraṃ samāsādya vihvalantī nṛpātmajā /
MBh, 1, 134, 15.1 śilpibhiḥ sukṛtaṃ hyāptair vinītair veśmakarmaṇi /
MBh, 1, 180, 21.2 muktā hi tasmājjatuveśmadāhān mayā śrutāḥ pāṇḍusutāḥ pṛthā ca //
MBh, 1, 192, 12.5 vimuktāḥ katham etena jatuveśmahavirbhujā /
MBh, 1, 197, 29.17 bhaktānuvatsalo bhaktasvāntaveśmagṛhī tathā /
MBh, 1, 199, 46.2 veśmamadhye śivaṃ divyam indravāsagṛhopamam /
MBh, 2, 7, 3.2 veśmāsanavatī ramyā divyapādapaśobhitā //
MBh, 2, 9, 5.2 veśmāsanavatī ramyā sitā varuṇapālitā //
MBh, 2, 19, 1.3 nirāmayaḥ suveśmāḍhyo niveśo māgadhaḥ śubhaḥ //
MBh, 3, 29, 21.2 tasmād udvijate lokaḥ sarpād veśmagatād iva //
MBh, 3, 222, 11.2 udvijeta tadaivāsyāḥ sarpād veśmagatād iva //
MBh, 5, 133, 33.2 tadaivāsmād udvijate sarpād veśmagatād iva //
MBh, 8, 17, 79.1 śaraveśmapraviṣṭau tau dadṛśāte na kaiścana /
MBh, 12, 88, 21.2 rāṣṭraṃ ca kośabhūtaṃ syāt kośo veśmagatastathā //
MBh, 12, 101, 25.3 bahiścarān upanyāsān kṛtvā veśmānusāriṇaḥ //
MBh, 12, 123, 16.2 tasmād udvijate lokaḥ sarpād veśmagatād iva //
MBh, 12, 138, 15.2 nityaśaścodvijet tasmāt sarpād veśmagatād iva //
MBh, 12, 254, 31.1 yasmād udvijate lokaḥ sarpād veśmagatād iva /
MBh, 12, 287, 33.2 prakṛtisthā viṣīdanti jale saikataveśmavat //
MBh, 13, 11, 11.2 parasya veśmābhiratām alajjām evaṃvidhāṃ strīṃ parivarjayāmi //
MBh, 14, 58, 13.3 sa nago veśmasaṃkīrṇo devaloka ivābabhau //
MBh, 16, 6, 8.2 vāditrarathaghoṣaughāṃ veśmatīrthamahāgrahām //
Rāmāyaṇa
Rām, Bā, 67, 2.1 te rājavacanād dūtā rājaveśmapraveśitāḥ /
Rām, Ay, 5, 24.1 tad agryaveṣapramadājanākulaṃ mahendraveśmapratimaṃ niveśanam /
Rām, Ay, 13, 24.2 rāmaveśma sumantras tu śakraveśmasamaprabham //
Rām, Ay, 13, 28.1 tad adrikūṭācalameghasaṃnibhaṃ mahāvimānottamaveśmasaṃghavat /
Rām, Ay, 37, 20.1 śūnyacatvaraveśmāntāṃ saṃvṛtāpaṇadevatām /
Rām, Ay, 60, 17.2 śūnyacatvaraveśmāntā na babhrāja yathāpuram //
Rām, Ay, 65, 26.3 tāṃ śūnyaśṛṅgāṭakaveśmarathyāṃ rajo'ruṇadvārakapāṭayantrām /
Rām, Ay, 85, 34.2 babhūvuś ca mudā yuktās taṃ dṛṣṭvā veśmasaṃvidhim //
Rām, Su, 6, 1.1 sa veśmajālaṃ balavān dadarśa vyāsaktavaidūryasuvarṇajālam /
Rām, Su, 6, 2.2 manoharāścāpi punar viśālā dadarśa veśmādriṣu candraśālāḥ //
Rām, Su, 6, 11.2 veśmottamānām api coccamānaṃ mahākapistatra mahāvimānam //
Saundarānanda
SaundĀ, 11, 60.1 kṛtvā kālavilakṣaṇaṃ pratibhuvā mukto yathā bandhanād bhuktvā veśmasukhānyatītya samayaṃ bhūyo viśed bandhanaṃ /
Amarakośa
AKośa, 2, 40.1 samau saṃvasathagrāmau veśmabhūrvāsturastriyām /
AKośa, 2, 282.1 sairandhrī paraveśmasthā svavaśā śilpakārikā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 6, 39.2 pathi veśmapraveśe ca vidyād ārogyalakṣaṇam //
Kirātārjunīya
Kir, 7, 12.1 krāntānāṃ grahacaritāt patho rathānām akṣāgrakṣatasuraveśmavedikānām /
Kir, 9, 29.2 nyastaśuklabalicitratalābhis tulyatā vasativeśmamahībhiḥ //
Liṅgapurāṇa
LiPur, 2, 18, 36.1 veśmabhūto 'sya viśvasya kamalastho hṛdi svayam /
Matsyapurāṇa
MPur, 154, 467.1 parijvalatkanakasahasratoraṇaṃ kvacinmilanmarakataveśmavedikam /
MPur, 161, 40.2 veśmaharmyavatīṃ ramyāṃ jvalantīmiva tejasā //
Suśrutasaṃhitā
Su, Sū., 29, 32.2 āśritā vā nabhoveśmadhvajatoraṇavedikāḥ //
Viṣṇupurāṇa
ViPur, 2, 15, 9.2 sthitastena gṛhītārgho nijaveśmapraveśitaḥ //
Yājñavalkyasmṛti
YāSmṛ, 2, 282.1 kṣetraveśmavanagrāmavivītakhaladāhakāḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 23, 26.1 sāntaḥ sarasi veśmasthāḥ śatāni daśa kanyakāḥ /
Garuḍapurāṇa
GarPur, 1, 46, 2.2 āvāsavāsaveśmādau pure grāme vaṇikpathe //
GarPur, 1, 108, 23.1 yasya bhāryā śritānyaṃ ca paraveśmābhikāṅkṣiṇī /
Kathāsaritsāgara
KSS, 2, 4, 88.2 vāsaveśmāntaraṃ hṛṣṭā kaṇṭhe lagnā nināya tam //
KSS, 3, 6, 54.1 purāhaṃ pitṛveśmasthā kanyā madhumahotsave /
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 3.2, 9.0 tribhuvanaṃ bhavanaprāṅgaṇamiva tribhuvanabhavanaprāṅgaṇaṃ tasmiṃstrailokyaveśmājire niṣparyāyamavidyamānakramaṃ pravṛttāḥ prasṛtāḥ //
Haribhaktivilāsa
HBhVil, 1, 10.2 māhātmyaṃ cātha kṛṣṇasya dvāraveśmāntarārcanam //
Parāśaradharmasaṃhitā
ParDhSmṛti, 9, 41.1 veśmadvāre nivāseṣu yo naraḥ khātam icchati /
ParDhSmṛti, 9, 43.1 grāmaghāte śaraugheṇa veśmabhaṅgān nipātane /