Occurrences

Carakasaṃhitā
Amarakośa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kāmasūtra
Matsyapurāṇa
Nāradasmṛti
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Narmamālā
Nāṭyaśāstravivṛti
Rasamañjarī
Ānandakanda
Śukasaptati
Parāśaradharmasaṃhitā

Carakasaṃhitā
Ca, Sū., 8, 25.1 nātisamayaṃ jahyāt na niyamaṃ bhindyāt na naktaṃ nādeśe caret na sandhyāsvabhyavahārādhyayanastrīsvapnasevī syāt na bālavṛddhalubdhamūrkhakliṣṭaklībaiḥ saha sakhyaṃ kuryāt na madyadyūtaveśyāprasaṅgaruciḥ syāt na guhyaṃ vivṛṇuyāt na kaṃcid avajānīyāt nāhaṃmānī syānnādakṣo nādakṣiṇo nāsūyakaḥ na brāhmaṇān parivadet na gavāṃ daṇḍamudyacchet na vṛddhānna gurūnna gaṇānna nṛpān vādhikṣipet na cātibrūyāt na bāndhavānuraktakṛcchradvitīyaguhyajñān bahiṣkuryāt //
Amarakośa
AKośa, 2, 22.1 tacchākhānagaraṃ veśo veśyājanasamāśrayaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 282.1 sa hi veśyāhṛtāśeṣaguṇadraviṇasaṃcayaḥ /
BKŚS, 22, 237.2 veśyāvaśyaḥ svadārāṇāṃ yāty avaśyam avaśyatām //
Daśakumāracarita
DKCar, 2, 1, 61.1 stamberamarayāvadhūtapadātidattartmā ca praviśya veśyābhyantaramadabhrābhranirghoṣagambhīreṇa svareṇābhyadhāt kaḥ sa mahāpuruṣo yenaitan mānuṣamātraduṣkaraṃ mahatkarmānuṣṭhitam //
Kāmasūtra
KāSū, 1, 1, 13.77 veśyāviśeṣāśca /
KāSū, 1, 4, 8.1 veśyābhavane sabhāyām anyatamasyodavasite vā samānavidyābuddhiśīlavittavayasāṃ saha veśyābhir anurūpair ālāpair āsanabandho goṣṭhī /
KāSū, 2, 9, 4.2 veśyāvaccaritaṃ prakāśayet /
KāSū, 2, 9, 20.1 veśyākāmino 'yam adoṣaḥ /
KāSū, 6, 6, 24.1 kumbhadāsī paricārikā kulaṭā svairiṇī naṭī śilpakārikā prakāśavinaṣṭā rūpājīvā gaṇikā ceti veśyāviśeṣāḥ //
KāSū, 6, 6, 28.2 prāk tatra varṇito rāgo veśyāyogāśca vaiśike //
Matsyapurāṇa
MPur, 61, 31.1 bhajasveti yato veśyādharma eṣa tvayā kṛtaḥ /
MPur, 70, 18.2 kasmādīśena saṃyogaṃ prāpya veśyātvamāgatāḥ //
MPur, 70, 24.3 caurairapahṛtāḥ sarvā veśyātvaṃ samavāpsyatha //
MPur, 70, 25.2 veśyātvamāgatāḥ sarvā bhavantyaḥ kāmamohitāḥ /
MPur, 70, 28.2 veśyādharmeṇa vartadhvamadhunā nṛpamandire /
MPur, 92, 27.2 sā ca līlāvatī veśyākālena mahatāpi ca //
MPur, 133, 25.1 dhṛtarāṣṭrāśca ye nāgāste ca veśyātmakāḥ kṛtāḥ /
Nāradasmṛti
NāSmṛ, 2, 18, 11.2 veśyāstrīṇām alaṃkāraṃ vādyātodyāni tadvidām //
Viṣṇusmṛti
ViSmṛ, 53, 7.1 paśuveśyāgamane ca prājāpatyam //
Yājñavalkyasmṛti
YāSmṛ, 1, 141.1 pratigrahe sūnicakridhvajiveśyānarādhipāḥ /
Śatakatraya
ŚTr, 2, 62.1 kaś cumbati kulapuruṣo veśyādharapallavaṃ manojñam api /
Bhāratamañjarī
BhāMañj, 1, 365.2 eko niṣkāsyate svargātkāmī veśyāgṛhādiva //
BhāMañj, 13, 1461.2 veśyāyoṣāṃ nirīkṣante saspṛhaṃ kulayoṣitaḥ //
Garuḍapurāṇa
GarPur, 1, 53, 9.1 bhuktabhogo gāyanebhyo dadyādveśyādikāsu ca /
GarPur, 1, 115, 39.2 veśyārāgaḥ khale prītiḥ ṣaḍete budbudopamāḥ //
Kathāsaritsāgara
KSS, 2, 4, 93.1 kvānurāgaḥ kva veśyātvamiti te vismṛtaṃ katham /
Narmamālā
KṣNarm, 2, 112.2 veśyākāminiyogivañcanaguruḥ sadvṛttaśūnyo guruścitraṃ sarvaguruḥ śivoditamahāśikṣāsu nityaṃ laghuḥ //
KṣNarm, 2, 122.1 utthāya veśyāśayanātprabhāte madyaghūrṇitaḥ /
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 72.2, 50.0 kṛtakaṃ śṛṅgārāt veśyopadiṣṭānāṃ na kācitpuruṣārthasiddhiḥ //
Rasamañjarī
RMañj, 9, 42.2 garbhaṃ nivārayatyeva raṇḍāveśyādiyoṣitām //
Ānandakanda
ĀK, 1, 22, 56.2 jyeṣṭhāyām āmravandākaṃ hṛtvā veśyāgṛhe khanet //
Śukasaptati
Śusa, 1, 2.8 tasya dyūtamṛgayāveśyāmadyādiṣu atīva āsaktiḥ /
Śusa, 23, 21.6 sa ca tatrastho veśyājanodbhavānvikārān gṛhṇāti /
Śusa, 23, 25.1 ityevamādi samagraṃ veśyānugaṃ caritaṃ śikṣitam /
Śusa, 23, 25.10 mātāpi prāha niścitameṣa veśyāsutaḥ /
Śusa, 23, 41.19 jāgadeti cirāllabdho veśyāgṛhagato bhavān /
Śusa, 23, 42.9 tato veśyāmātāpi atiśayena bhītā mātaṅgīṃ pratijagāda imāṃ matsutāṃ rakṣa rakṣa /
Śusa, 25, 2.5 sa kṣapaṇako 'pi tasya pūjāṃ kriyamāṇāmasahamānaḥ svayaṃ tadīyopāśraye veśyāṃ preṣayitvā asau veśyālubdho na suśīla iti śvetāmbarasya lokapravādamakarot /
Parāśaradharmasaṃhitā
ParDhSmṛti, 10, 14.1 paśuveśyādigamane mahiṣyuṣṭrīkapīs tathā /