Occurrences

Aitareyabrāhmaṇa
Baudhāyanaśrautasūtra
Jaiminīyabrāhmaṇa
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Vājasaneyisaṃhitā (Mādhyandina)
Ṛgveda

Aitareyabrāhmaṇa
AB, 1, 9, 4.0 svasty apsu vṛjane svarvati svasti naḥ putrakṛtheṣu yoniṣu svasti rāye maruto dadhātaneti //
Baudhāyanaśrautasūtra
BaudhŚS, 18, 5, 10.0 tad yajamānaṃ prāñcam upaveśya suvarṇarajatābhyāṃ rukmābhyāṃ paryupāsya parṇamaye pātre paya ānīyābhiṣiñcati aṣāḍhaṃ yutsu pṛtanāsu paprim suvarṣām apsvāṃ vṛjanasya gopāṃ bhareṣujāṃ sukṣitiṃ suśravasam jayantaṃ tvām anu madema soma //
Jaiminīyabrāhmaṇa
JB, 1, 127, 1.0 svāyudhaḥ pavate deva indur aśastihā vṛjanā rakṣamāṇaḥ pitā devānāṃ janitā sudakṣo viṣṭambho divo dharuṇaḥ pṛthivyā iti //
Maitrāyaṇīsaṃhitā
MS, 1, 3, 11, 1.2 pratīcīnaṃ vṛjanaṃ dohase girāśuṃ jayantam anu yāsu vardhase //
Pañcaviṃśabrāhmaṇa
PB, 4, 7, 5.0 mā no ajñātā vṛjanā durādhyo māśivāso 'vakramur iti ye vai stenā ripavas te durādhyas tān eva tad atikrāmati //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 7, 12.2 pratīcīnaṃ vṛjanaṃ dohase dhunim āśuṃ jayantam anu yāsu vardhase /
Ṛgveda
ṚV, 1, 48, 5.2 jarayantī vṛjanam padvad īyata ut pātayati pakṣiṇaḥ //
ṚV, 1, 51, 15.2 asminn indra vṛjane sarvavīrāḥ smat sūribhis tava śarman syāma //
ṚV, 1, 60, 3.2 yam ṛtvijo vṛjane mānuṣāsaḥ prayasvanta āyavo jījananta //
ṚV, 1, 63, 3.2 tvaṃ śuṣṇaṃ vṛjane pṛkṣa āṇau yūne kutsāya dyumate sacāhan //
ṚV, 1, 73, 2.1 devo na yaḥ savitā satyamanmā kratvā nipāti vṛjanāni viśvā /
ṚV, 1, 91, 21.1 aṣāḍhaṃ yutsu pṛtanāsu papriṃ svarṣām apsāṃ vṛjanasya gopām /
ṚV, 1, 101, 8.1 yad vā marutvaḥ parame sadhasthe yad vāvame vṛjane mādayāse /
ṚV, 1, 101, 11.1 marutstotrasya vṛjanasya gopā vayam indreṇa sanuyāma vājam /
ṚV, 1, 105, 19.1 enāṅgūṣeṇa vayam indravanto 'bhi ṣyāma vṛjane sarvavīrāḥ /
ṚV, 1, 128, 7.1 sa mānuṣe vṛjane śantamo hito 'gnir yajñeṣu jenyo na viśpatiḥ priyo yajñeṣu viśpatiḥ /
ṚV, 1, 165, 15.2 eṣā yāsīṣṭa tanve vayāṃ vidyāmeṣaṃ vṛjanaṃ jīradānum //
ṚV, 1, 166, 14.2 ā yat tatanan vṛjane janāsa ebhir yajñebhis tad abhīṣṭim aśyām //
ṚV, 1, 166, 15.2 eṣā yāsīṣṭa tanve vayāṃ vidyāmeṣaṃ vṛjanaṃ jīradānum //
ṚV, 1, 167, 11.2 eṣā yāsīṣṭa tanve vayāṃ vidyāmeṣaṃ vṛjanaṃ jīradānum //
ṚV, 1, 168, 10.2 eṣā yāsīṣṭa tanve vayāṃ vidyāmeṣaṃ vṛjanaṃ jīradānum //
ṚV, 1, 169, 8.2 stavānebhi stavase deva devair vidyāmeṣaṃ vṛjanaṃ jīradānum //
ṚV, 1, 171, 6.2 supraketebhiḥ sāsahir dadhāno vidyāmeṣaṃ vṛjanaṃ jīradānum //
ṚV, 1, 173, 6.2 saṃ vivya indro vṛjanaṃ na bhūmā bharti svadhāvāṁ opaśam iva dyām //
ṚV, 1, 173, 13.2 ā no vavṛtyāḥ suvitāya deva vidyāmeṣaṃ vṛjanaṃ jīradānum //
ṚV, 1, 174, 10.2 sa no viśvāsāṃ spṛdhāṃ sahodā vidyāmeṣaṃ vṛjanaṃ jīradānum //
ṚV, 1, 175, 6.2 tām anu tvā nividaṃ johavīmi vidyāmeṣaṃ vṛjanaṃ jīradānum //
ṚV, 1, 176, 6.2 tām anu tvā nividaṃ johavīmi vidyāmeṣaṃ vṛjanaṃ jīradānum //
ṚV, 1, 177, 5.2 vidyāma vastor avasā gṛṇanto vidyāmeṣaṃ vṛjanaṃ jīradānum //
ṚV, 1, 178, 5.2 tvaṃ trātā tvam u no vṛdhe bhūr vidyāmeṣaṃ vṛjanaṃ jīradānum //
ṚV, 1, 180, 10.2 ariṣṭanemim pari dyām iyānaṃ vidyāmeṣaṃ vṛjanaṃ jīradānum //
ṚV, 1, 181, 9.2 huve yad vāṃ varivasyā gṛṇāno vidyāmeṣaṃ vṛjanaṃ jīradānum //
ṚV, 1, 182, 8.2 asmād adya sadasaḥ somyād ā vidyāmeṣaṃ vṛjanaṃ jīradānum //
ṚV, 1, 183, 6.2 eha yātam pathibhir devayānair vidyāmeṣaṃ vṛjanaṃ jīradānum //
ṚV, 1, 184, 6.2 eha yātam pathibhir devayānair vidyāmeṣaṃ vṛjanaṃ jīradānum //
ṚV, 1, 185, 11.2 bhūtaṃ devānām avame avobhir vidyāmeṣaṃ vṛjanaṃ jīradānum //
ṚV, 1, 186, 11.2 ni yā deveṣu yatate vasūyur vidyāmeṣaṃ vṛjanaṃ jīradānum //
ṚV, 1, 189, 8.2 vayaṃ sahasram ṛṣibhiḥ sanema vidyāmeṣaṃ vṛjanaṃ jīradānum //
ṚV, 1, 190, 8.2 sa na stuto vīravad dhātu gomad vidyāmeṣaṃ vṛjanaṃ jīradānum //
ṚV, 2, 2, 1.2 samidhānaṃ suprayasaṃ svarṇaraṃ dyukṣaṃ hotāraṃ vṛjaneṣu dhūrṣadam //
ṚV, 2, 2, 9.2 duhānā dhenur vṛjaneṣu kārave tmanā śatinam pururūpam iṣaṇi //
ṚV, 2, 24, 11.1 yo 'vare vṛjane viśvathā vibhur mahāṁ u raṇvaḥ śavasā vavakṣitha /
ṚV, 2, 34, 7.2 iṣaṃ stotṛbhyo vṛjaneṣu kārave sanim medhām ariṣṭaṃ duṣṭaraṃ sahaḥ //
ṚV, 3, 34, 6.2 vṛjanena vṛjinān sam pipeṣa māyābhir dasyūṃr abhibhūtyojāḥ //
ṚV, 3, 36, 4.1 mahāṁ amatro vṛjane virapśy ugraṃ śavaḥ patyate dhṛṣṇv ojaḥ /
ṚV, 5, 44, 1.2 pratīcīnaṃ vṛjanaṃ dohase girāśuṃ jayantam anu yāsu vardhase //
ṚV, 5, 52, 7.2 vṛjane vā nadīnāṃ sadhasthe vā maho divaḥ //
ṚV, 5, 54, 12.2 sam acyanta vṛjanātitviṣanta yat svaranti ghoṣaṃ vitatam ṛtāyavaḥ //
ṚV, 6, 11, 6.2 rāyaḥ sūno sahaso vāvasānā ati srasema vṛjanaṃ nāṃhaḥ //
ṚV, 6, 35, 5.1 tam ā nūnaṃ vṛjanam anyathā cicchūro yacchakra vi duro gṛṇīṣe /
ṚV, 6, 68, 3.2 vajreṇānyaḥ śavasā hanti vṛtraṃ siṣakty anyo vṛjaneṣu vipraḥ //
ṚV, 7, 32, 27.1 mā no ajñātā vṛjanā durādhyo māśivāso ava kramuḥ /
ṚV, 7, 61, 4.2 ayan māsā ayajvanām avīrāḥ pra yajñamanmā vṛjanaṃ tirāte //
ṚV, 7, 99, 6.2 rare vāṃ stomaṃ vidatheṣu viṣṇo pinvatam iṣo vṛjaneṣv indra //
ṚV, 9, 77, 5.2 asāvi mitro vṛjaneṣu yajñiyo 'tyo na yūthe vṛṣayuḥ kanikradat //
ṚV, 9, 82, 4.2 antar vāṇīṣu pra carā su jīvase 'nindyo vṛjane soma jāgṛhi //
ṚV, 9, 87, 2.1 svāyudhaḥ pavate deva indur aśastihā vṛjanaṃ rakṣamāṇaḥ /
ṚV, 9, 96, 7.2 antaḥ paśyan vṛjanemāvarāṇy ā tiṣṭhati vṛṣabho goṣu jānan //
ṚV, 9, 97, 10.2 hanti rakṣo bādhate pary arātīr varivaḥ kṛṇvan vṛjanasya rājā //
ṚV, 10, 27, 4.1 yad ajñāteṣu vṛjaneṣv āsaṃ viśve sato maghavāno ma āsan /
ṚV, 10, 27, 5.1 na vā u māṃ vṛjane vārayante na parvatāso yad aham manasye /
ṚV, 10, 28, 2.2 viśveṣv enaṃ vṛjaneṣu pāmi yo me kukṣī sutasomaḥ pṛṇāti //
ṚV, 10, 42, 10.2 vayaṃ rājabhiḥ prathamā dhanāny asmākena vṛjanenā jayema //
ṚV, 10, 43, 10.2 vayaṃ rājabhiḥ prathamā dhanāny asmākena vṛjanenā jayema //
ṚV, 10, 44, 10.2 vayaṃ rājabhiḥ prathamā dhanāny asmākena vṛjanenā jayema //
ṚV, 10, 63, 15.1 svasti naḥ pathyāsu dhanvasu svasty apsu vṛjane svarvati /
ṚV, 10, 66, 2.2 marudgaṇe vṛjane manma dhīmahi māghone yajñaṃ janayanta sūrayaḥ //
ṚV, 10, 176, 1.1 pra sūnava ṛbhūṇām bṛhan navanta vṛjanā /