Occurrences

Gautamadharmasūtra
Gobhilagṛhyasūtra
Kauśikasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Vaitānasūtra
Śāṅkhāyanagṛhyasūtra
Aṣṭādhyāyī
Mahābhārata
Divyāvadāna
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāratamañjarī
Garuḍapurāṇa
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Gautamadharmasūtra
GautDhS, 2, 7, 37.1 kārtikī phālgunyāṣāḍhī paurṇamāsī //
Gobhilagṛhyasūtra
GobhGS, 3, 3, 22.0 tisṛṣu kārttikyāṃ phālgunyām āṣāḍhyāṃ ca //
Kauśikasūtra
KauśS, 10, 1, 2.0 ūrdhvaṃ kārttikyā ā vaiśākhyāḥ //
Kātyāyanaśrautasūtra
KātyŚS, 5, 6, 1.0 kārttikyāṃ sākamedhā dvyaham //
Kāṭhakagṛhyasūtra
KāṭhGS, 59, 2.0 kārttikyāṃ paurṇamāsyāṃ revatyāṃ vāśvayujyasya gavāṃ madhye suṣamiddham agniṃ kṛtvā pauṣṇaṃ caruṃ payasi śrapayitvā pūṣā gā anvetu na iti pauṣṇasya juhoti //
Mānavagṛhyasūtra
MānGS, 2, 7, 9.1 trīṇi nābhyāni phālgunyāmāṣāḍhyāṃ kārttikyām //
Pāraskaragṛhyasūtra
PārGS, 3, 9, 3.0 kārtikyāṃ paurṇamāsyāṃ revatyāṃ vāśvayujasya //
Vaitānasūtra
VaitS, 2, 5, 1.1 kārttikyāṃ sākamedhāḥ //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 3, 11, 2.0 kārttikyāṃ paurṇamāsyāṃ revatyāṃ vāśvayujyasya //
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 2, 23.0 vibhāṣā phālgunīśravaṇākārtikīcaitrībhyaḥ //
Mahābhārata
MBh, 3, 80, 52.1 kārttikyāṃ tu viśeṣeṇa yo 'bhigaccheta puṣkaram /
MBh, 3, 80, 57.2 kārttikīṃ vā vased ekāṃ puṣkare samam eva tat //
MBh, 3, 80, 121.2 snāyante bharataśreṣṭha vṛttāṃ vai kārttikīṃ sadā //
MBh, 3, 179, 16.2 tatraiva vasatām āsīt kārttikī janamejaya //
MBh, 6, 2, 23.1 alakṣyaḥ prabhayā hīnaḥ paurṇamāsīṃ ca kārttikīm /
MBh, 12, 165, 9.1 kārttikyām adya bhoktāraḥ sahasraṃ me dvijottamāḥ /
MBh, 12, 165, 16.1 viśeṣatastu kārttikyāṃ dvijebhyaḥ samprayacchati /
MBh, 15, 17, 3.2 gamiṣyati vanaṃ rājan kārttikīm āgatām imām //
MBh, 15, 19, 15.2 manaścakre mahādāne kārttikyāṃ janamejaya //
MBh, 15, 21, 2.2 kārttikyāṃ kārayitveṣṭiṃ brāhmaṇair vedapāragaiḥ //
Divyāvadāna
Divyāv, 1, 420.0 yaccāṣāḍhyāṃ varṣopanāyikāyām yacca kārtikyāṃ pūrṇamāsyām //
Divyāv, 1, 422.0 ye kārtikyāṃ paurṇamāsyāṃ saṃnipatanti te yathādhigatamārocayanti uttare ca paripṛcchanti sūtrasya vinayasya mātṛkāyāḥ //
Liṅgapurāṇa
LiPur, 1, 81, 21.2 pravālenaiva kārtikyāṃ tathā vai mārgaśīrṣake //
LiPur, 1, 84, 18.2 kārtikyāṃ vā tu yā nārī ekabhaktena vartate //
LiPur, 1, 84, 66.1 kārtikyāmapi yā nārī kṛtvā devīmumāṃ śubhām /
LiPur, 1, 92, 124.2 śaśibhānūparāge ca kārtikyāṃ ca viśeṣataḥ //
Matsyapurāṇa
MPur, 17, 8.2 kārttikī phālgunī caitrī jyeṣṭhapañcadaśī sitā /
MPur, 53, 27.2 kārttikyāṃ puṇḍarīkasya yajñasya phalabhāgbhavet //
MPur, 101, 12.1 kārttikyāṃ tatpunarhaimaṃ brāhmaṇāya nivedayet /
MPur, 101, 37.2 vipreṣu bhojanaṃ dadyātkārttikyāṃ goprado bhavet /
MPur, 101, 42.1 kārttikyāditṛtīyāyāṃ prāśya gomūtrayāvakam /
MPur, 101, 65.1 kārttikyāṃ ca vṛṣotsargaṃ kṛtvā naktaṃ samācaret /
Suśrutasaṃhitā
Su, Cik., 30, 36.2 kārttikyāṃ paurṇamāsyāṃ ca bhakṣayet tāmupoṣitaḥ //
Vaikhānasadharmasūtra
VaikhDhS, 1, 7.6 vālakhilyo jaṭādharaś cīravalkalavasano 'rkāgniḥ kārttikyāṃ paurṇamāsyāṃ puṣkalaṃ bhuktam utsṛjyānyathā śeṣān māsān upajīvya tapaḥ kuryāt /
Viṣṇupurāṇa
ViPur, 1, 22, 87.1 kārttikyāṃ puṣkarasnāne dvādaśābde tu yat phalam /
ViPur, 3, 18, 57.2 bhāgīrathyāḥ samuttīrṇau kārttikyāṃ samupoṣitau /
Viṣṇusmṛti
ViSmṛ, 86, 2.1 kārttikyām āśvayujyāṃ vā //
ViSmṛ, 90, 16.1 kārttikī kṛttikāyutā cet syāt tasyāṃ sitam ukṣāṇam anyavarṇaṃ vā śaśāṅkodaye sarvasasyaratnagandhopetaṃ dīpamadhye brāhmaṇāya dattvā kāntārabhayaṃ na paśyati //
Bhāratamañjarī
BhāMañj, 1, 410.1 dadarśa kārtikīcandravadanāṃ divyayoṣitām /
BhāMañj, 13, 688.1 kārtikyāṃ sa hi dātṝṇāṃ dhuryo dāsyati te dhanam /
Garuḍapurāṇa
GarPur, 1, 137, 3.1 trirātropoṣito dadyātkārtikyāṃ bhavanaṃ śubham /
Gokarṇapurāṇasāraḥ
GokPurS, 11, 27.1 kārtikyāṃ somavāre tu tīrthe snātvā samāhitaḥ /
Haribhaktivilāsa
HBhVil, 2, 237.2 vārāhayāgaṃ kārttikyāṃ kadā drakṣyāmahe dhare //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 51, 6.2 kārttikī phālgunī caitrī jyaiṣṭhī pañcadaśī tathā //
SkPur (Rkh), Revākhaṇḍa, 51, 8.1 kārttikī ca tathā māghī vaiśākhasya tṛtīyikā /
SkPur (Rkh), Revākhaṇḍa, 90, 112.2 pūrṇimāyāṃ tu māghasya kārttikyām atha bhārata //
SkPur (Rkh), Revākhaṇḍa, 97, 182.2 kārttikyāṃ ca viśeṣeṇa veśākhyāṃ vā tathaiva ca //
SkPur (Rkh), Revākhaṇḍa, 156, 5.1 kārttikyāṃ tu viśeṣeṇa vaiśākhyāṃ ca narottama /
SkPur (Rkh), Revākhaṇḍa, 179, 12.1 aṣṭamyāṃ ca caturdaśyāṃ kārttikyāṃ tu viśeṣataḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 110.2 sa dṛṣṭvā kārttikīṃ prāptāmekadā nṛpasattamaḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 111.2 na gṛhe kārttikīṃ kuryād etan me bahuśaḥ śrutam //
SkPur (Rkh), Revākhaṇḍa, 209, 112.2 yo gṛhe kārttikīṃ kuryāt snānadānādivarjitaḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 144.1 śivarātristithiḥ puṇyā kārttikī ca viśeṣataḥ /
SkPur (Rkh), Revākhaṇḍa, 211, 22.3 kārttikyāṃ tu viśeṣeṇa gayātīrthena tatsamam //
SkPur (Rkh), Revākhaṇḍa, 220, 19.1 kārttikyāṃ tu viśeṣeṇa kathitaṃ śaṅkareṇa tu /
SkPur (Rkh), Revākhaṇḍa, 220, 20.1 samprāptāṃ kārttikīṃ dṛṣṭvā gatvā tatra nṛpottama /
SkPur (Rkh), Revākhaṇḍa, 220, 53.2 kārttikyāṃ kṛttikāyoge tatpuṇyaṃ loṭaṇeśvare //