Occurrences

Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Vasiṣṭhadharmasūtra
Ṛgveda
Mahābhārata
Rāmāyaṇa
Amarakośa
Matsyapurāṇa
Pañcārthabhāṣya
Bhāgavatapurāṇa

Atharvaveda (Śaunaka)
AVŚ, 2, 12, 6.2 tapūṃṣi tasmai vṛjināni santu brahmadviṣaṃ dyaur abhisaṃtapāti //
AVŚ, 11, 8, 20.1 steyaṃ duṣkṛtaṃ vṛjinaṃ satyaṃ yajño yaśo bṛhat /
Baudhāyanadharmasūtra
BaudhDhS, 4, 5, 23.1 yāvakaḥ saptarātreṇa vṛjinaṃ hanti dehinām /
BaudhDhS, 4, 7, 10.1 vipro bhavati pūtātmā nirdagdhavṛjinendhanaḥ /
Vasiṣṭhadharmasūtra
VasDhS, 6, 5.1 nainaṃ chandāṃsi vṛjināt tārayanti māyāvinaṃ māyayā vartamānam /
Ṛgveda
ṚV, 2, 27, 3.2 antaḥ paśyanti vṛjinota sādhu sarvaṃ rājabhyaḥ paramā cid anti //
ṚV, 4, 1, 17.2 ā sūryo bṛhatas tiṣṭhad ajrāṁ ṛju marteṣu vṛjinā ca paśyan //
ṚV, 4, 23, 8.1 ṛtasya hi śurudhaḥ santi pūrvīr ṛtasya dhītir vṛjināni hanti /
ṚV, 5, 12, 5.2 adhūrṣata svayam ete vacobhir ṛjūyate vṛjināni bruvantaḥ //
ṚV, 6, 51, 2.2 ṛju marteṣu vṛjinā ca paśyann abhi caṣṭe sūro arya evān //
ṚV, 6, 52, 2.2 tapūṃṣi tasmai vṛjināni santu brahmadviṣam abhi taṃ śocatu dyauḥ //
ṚV, 10, 89, 8.1 tvaṃ ha tyad ṛṇayā indra dhīro 'sir na parva vṛjinā śṛṇāsi /
ṚV, 10, 105, 8.1 ava no vṛjinā śiśīhy ṛcā vanemānṛcaḥ /
Mahābhārata
MBh, 1, 68, 27.2 yo veditā karmaṇaḥ pāpakasya tasyāntike tvaṃ vṛjinaṃ karoṣi /
MBh, 1, 73, 23.24 evam uktāha dhātrīṃ tāṃ śarmiṣṭhāvṛjinaṃ kṛtam /
MBh, 1, 78, 2.2 kim idaṃ vṛjinaṃ subhru kṛtaṃ te kāmalubdhayā //
MBh, 1, 78, 17.9 pūrvam eva mayā proktaṃ tvayā tu vṛjinaṃ kṛtam //
MBh, 1, 86, 4.1 svavīryajīvī vṛjinān nivṛtto dātā parebhyo na paropatāpī /
MBh, 1, 143, 12.2 vṛjine tārayiṣyāmi durgeṣu ca nararṣabhān //
MBh, 3, 35, 3.2 amāyinaṃ māyayā pratyadevīttato'paśyaṃ vṛjinaṃ bhīmasena //
MBh, 3, 276, 3.1 na hi te vṛjinaṃ kiṃcid dṛśyate param aṇvapi /
MBh, 5, 30, 1.3 kaccinna vācā vṛjinaṃ hi kiṃcid uccāritaṃ me manaso 'bhiṣaṅgāt //
MBh, 5, 35, 34.1 na chandāṃsi vṛjināt tārayanti māyāvinaṃ māyayā vartamānam /
MBh, 5, 43, 3.1 na chandāṃsi vṛjināt tārayanti māyāvinaṃ māyayā vartamānam /
MBh, 5, 48, 30.2 na hi me vṛjinaṃ kiṃcid dhārtarāṣṭrā viduḥ kvacit //
MBh, 5, 80, 33.1 ityuktvā mṛdusaṃhāraṃ vṛjināgraṃ sudarśanam /
MBh, 6, BhaGī 4, 36.2 sarvaṃ jñānaplavenaiva vṛjinaṃ saṃtariṣyasi //
MBh, 6, 48, 60.2 dharme sthitasya hi yathā na kaścid vṛjinaṃ kvacit //
MBh, 8, 24, 158.1 vṛjinaṃ hi bhavet kiṃcid yadi karṇasya pārthiva /
MBh, 12, 54, 35.1 janmaprabhṛti te kaścid vṛjinaṃ na dadarśa ha /
MBh, 12, 57, 14.2 vṛjinasya narendrāṇāṃ nānyat saṃvaraṇāt param //
MBh, 12, 107, 10.2 nāsmin paśyāmi vṛjinaṃ sarvato me parīkṣitaḥ //
MBh, 12, 138, 69.1 itīdam uktaṃ vṛjinābhisaṃhitaṃ na caitad evaṃ puruṣaḥ samācaret /
MBh, 13, 8, 15.1 na hi me vṛjinaṃ kiṃcid vidyate brāhmaṇeṣviha /
MBh, 13, 54, 35.2 na hi te vṛjinaṃ kiṃcit susūkṣmam api vidyate //
MBh, 13, 105, 55.2 kaccinna vācā vṛjinaṃ kadācid akārṣaṃ te manaso 'bhiṣaṅgāt //
MBh, 13, 153, 44.3 na te 'sti vṛjinaṃ kiṃcinmayā dṛṣṭaṃ mahādyute //
Rāmāyaṇa
Rām, Bā, 64, 6.1 na hy asya vṛjinaṃ kiṃcid dṛśyate sūkṣmam apy atha /
Amarakośa
AKośa, 1, 150.1 kaluṣaṃ vṛjinaino 'ghamaṃho duritaduṣkṛtam /
Matsyapurāṇa
MPur, 32, 2.2 kimarthaṃ vṛjinaṃ subhrūḥ kṛtaṃ te kāmalubdhayā //
MPur, 40, 4.1 svavīryajīvī vṛjinānnivṛtto dātā parebhyo na paropatāpī /
MPur, 54, 25.1 yathā na viṣṇubhaktānāṃ vṛjinaṃ jāyate kvacit /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 3, 8, 2.3 pāpaṃ pāpmānaṃ vṛjinaṃ steyam //
Bhāgavatapurāṇa
BhāgPur, 1, 7, 46.2 vṛjinaṃ nārhati prāptuṃ pūjyaṃ vandyam abhīkṣṇaśaḥ //
BhāgPur, 2, 4, 13.1 bhūyo namaḥ sadvṛjinacchide 'satām asambhavāyākhilasattvamūrtaye /
BhāgPur, 3, 4, 18.2 api kṣamaṃ no grahaṇāya bhartar vadāñjasā yad vṛjinaṃ tarema //
BhāgPur, 3, 15, 49.1 kāmaṃ bhavaḥ svavṛjinair nirayeṣu naḥ stāc ceto 'livad yadi nu te padayo rameta /
BhāgPur, 4, 5, 9.1 prasūtimiśrāḥ striya udvignacittā ūcur vipāko vṛjinasyaiva tasya /
BhāgPur, 4, 8, 17.1 dīrghaṃ śvasantī vṛjinasya pāram apaśyatī bālakam āha bālā /
BhāgPur, 4, 8, 81.3 vidhehi tan no vṛjinād vimokṣaṃ prāptā vayaṃ tvāṃ śaraṇaṃ śaraṇyam //
BhāgPur, 11, 6, 38.2 vṛjināni tariṣyāmo dānair naubhir ivārṇavam //
BhāgPur, 11, 7, 18.2 nirviṇṇadhīr aham u he vṛjinābhitapto nārāyaṇaṃ narasakhaṃ śaraṇaṃ prapadye //