Occurrences

Maitrāyaṇīsaṃhitā
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Amarakośa
Daśakumāracarita
Harivaṃśa
Liṅgapurāṇa
Matsyapurāṇa
Varāhapurāṇa
Viṣṇupurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Nighaṇṭuśeṣa
Skandapurāṇa
Bhāvaprakāśa
Gūḍhārthadīpikā
Skandapurāṇa (Revākhaṇḍa)

Maitrāyaṇīsaṃhitā
MS, 2, 9, 1, 5.1 tat kumārāya vidmahe kārttikeyāya dhīmahi /
Carakasaṃhitā
Ca, Śār., 8, 39.6 kārttikeyadyutiṃ putraṃ kārtikeyābhirakṣitam /
Ca, Śār., 8, 39.6 kārttikeyadyutiṃ putraṃ kārtikeyābhirakṣitam /
Mahābhārata
MBh, 1, 56, 26.14 anekajanano yatra kārttikeyasya saṃbhavaḥ /
MBh, 1, 60, 23.2 kṛttikābhyupapatteśca kārttikeya iti smṛtaḥ //
MBh, 1, 180, 21.1 yau tau kumārāviva kārttikeyau dvāvaśvineyāviti me pratarkaḥ /
MBh, 2, 29, 4.2 kārttikeyasya dayitaṃ rohītakam upādravat //
MBh, 3, 81, 116.1 kārttikeyaśca bhagavāṃs trisaṃdhyaṃ kila bhārata /
MBh, 3, 81, 121.2 pṛthūdakam iti khyātaṃ kārttikeyasya vai nṛpa /
MBh, 3, 213, 1.3 śṛṇu janma tu kauravya kārttikeyasya dhīmataḥ //
MBh, 3, 216, 6.2 samīpam upasaṃprāptaḥ kārttikeyasya vāsavaḥ //
MBh, 3, 220, 19.2 patākā kārttikeyasya viśākhasya ca lohitā //
MBh, 5, 163, 21.2 kārttikeya ivājeyaḥ śarastambāt suto 'bhavat //
MBh, 6, 46, 33.2 kārttikeyo yathā nityaṃ devānām abhavat purā /
MBh, 6, 117, 3.2 janmaśayyāgataṃ devaṃ kārttikeyam iva prabhum //
MBh, 7, 5, 20.2 jigīṣanto 'surān saṃkhye kārttikeyam ivāmarāḥ //
MBh, 7, 69, 46.2 svasti te 'dya prayacchantu kārttikeyaśca ṣaṇmukhaḥ //
MBh, 7, 134, 30.3 kārttikeyena vidhvastām āsurīṃ pṛtanām iva //
MBh, 7, 155, 13.2 ya enam abhitastiṣṭhet kārttikeyam ivāhave //
MBh, 9, 42, 41.2 sākṣāccātra nyavasat kārttikeyaḥ sadā kumāro yatra sa plakṣarājaḥ //
MBh, 9, 43, 16.1 kumāraśca mahāvīryaḥ kārttikeya iti smṛtaḥ /
MBh, 9, 43, 43.2 idam ūcur vaco rājan kārttikeyapriyepsayā //
MBh, 9, 44, 28.2 tau sūryaḥ kārttikeyāya dadau prītaḥ pratāpavān //
MBh, 9, 44, 38.3 kārttikeyāya samprādād vidhātā lokaviśrutau //
MBh, 9, 44, 39.2 pūṣā ca pārṣadau prādāt kārttikeyāya bhārata //
MBh, 9, 44, 40.2 pradadau kārttikeyāya vāyur bharatasattama //
MBh, 9, 44, 41.2 pradadau kārttikeyāya varuṇaḥ satyasaṃgaraḥ //
MBh, 9, 44, 108.2 upatasthur mahātmānaṃ kārttikeyaṃ yaśasvinam //
MBh, 13, 84, 77.1 tataḥ sa kārttikeyatvam avāpa paramadyutiḥ /
MBh, 13, 86, 14.1 abhavat kārttikeyaḥ sa trailokye sacarācare /
MBh, 13, 86, 32.2 sahajaṃ kārttikeyasya vahnestejaḥ paraṃ matam //
Rāmāyaṇa
Rām, Bā, 35, 18.3 yatra jāto mahātejāḥ kārttikeyo 'gnisambhavaḥ //
Rām, Bā, 36, 25.1 tatas tu devatāḥ sarvāḥ kārttikeya iti bruvan /
Rām, Bā, 36, 27.2 kārttikeyaṃ mahābhāgaṃ kākutstha jvalanopamam //
Rām, Ki, 8, 21.2 kārttikeyavanodbhūtāḥ śarā hemavibhūṣitāḥ //
Agnipurāṇa
AgniPur, 18, 39.2 kṛttikātaḥ kārttikeyo yatiḥ sanatkumārakaḥ //
Amarakośa
AKośa, 1, 48.1 kārttikeyo mahāsenaḥ śarajanmā ṣaḍānanaḥ /
Daśakumāracarita
DKCar, 2, 5, 100.1 tīrthasthānātprācyāṃ diśi gorutāntaram atikramya vānīravalayamadhyavartini kārttikeyagṛhe karatalagatena śuklāmbarayugalena sthāsyasi //
Harivaṃśa
HV, 3, 36.3 apatyaṃ kṛttikānāṃ sa kārttikeya iti smṛtaḥ //
Liṅgapurāṇa
LiPur, 1, 101, 28.2 svāheyaḥ kārtikeyaś ca gāṅgeyaḥ śaradhāmajaḥ //
Matsyapurāṇa
MPur, 5, 27.1 apatyaṃ kṛttikānāṃ tu kārttikeyas tataḥ smṛtaḥ /
MPur, 13, 44.1 siṃhikā kṛtaśauce tu kārttikeye yaśaskarī /
MPur, 53, 61.1 nandāyā yatra māhātmyaṃ kārttikeyena varṇyate /
MPur, 159, 3.2 skando viśākhaḥ ṣaḍvaktraḥ kārtikeyaśca viśrutaḥ //
MPur, 160, 10.2 kareṇa tacca jagrāha kārtikeyo'marārihā //
Varāhapurāṇa
VarPur, 27, 29.2 brahmaṇā kārttikeyena indreṇa ca yamena ca /
Viṣṇupurāṇa
ViPur, 1, 15, 116.1 apatyaṃ kṛttikānāṃ tu kārttikeya iti smṛtaḥ //
ViPur, 5, 33, 21.2 yuyudhe śaṃkaraścaiva kārtikeyaśca śauriṇā //
Bhāratamañjarī
BhāMañj, 1, 687.1 analaḥ salilājjātaḥ kārtikeyo 'pi vahnitaḥ /
BhāMañj, 5, 529.1 astu naḥ śaktimānvīraḥ kārtikeya ivāparaḥ /
BhāMañj, 13, 1572.1 sa kārtikeyo bhagavāñjātaḥ śaravane śiśuḥ /
Garuḍapurāṇa
GarPur, 1, 6, 35.2 apatyaṃ kṛttikānāṃ tu kārtikeya iti smṛtaḥ //
GarPur, 1, 81, 16.2 puṇḍravardhanakaṃ tīrthaṃ kārtikeyaśca yatra ca //
GarPur, 1, 84, 23.2 sūryendukārtikeyeṣu kṛtaṃ śrāddhaṃ tathākṣayam //
GarPur, 1, 86, 21.2 kārtikeyaṃ pūjayitvā brahmalokamavāpnuyāt //
GarPur, 1, 116, 5.2 kārtikeyo raviḥ ṣaṣṭhyāṃ saptamyāṃ bhāskaro 'rthadaḥ //
GarPur, 1, 130, 1.2 evaṃ bhādrapade māsi kārtikeyaṃ prapūjayet /
GarPur, 1, 137, 17.2 nāgāḥ ṣaṣṭhyāṃ kārtikeyaḥ saptamyāṃ bhāskaro 'rthadaḥ //
Kathāsaritsāgara
KSS, 1, 6, 160.2 prasādamakarottasya kārtikeyo yathepsitam //
Nighaṇṭuśeṣa
NighŚeṣa, 1, 125.2 ṣaṇmukhastu kārtikeyaḥ pañcamukhastu śaṃkaraḥ //
Skandapurāṇa
SkPur, 1, 11.2 tattvā pṛcchāma vai janma kārttikeyasya dhīmataḥ //
SkPur, 1, 14.1 śṛṇudhvaṃ munayaḥ sarve kārttikeyasya sambhavam /
SkPur, 1, 24.1 kumārasya kathaṃ janma kārttikeyasya dhīmataḥ /
Bhāvaprakāśa
BhPr, 6, 8, 22.1 śukraṃ yatkārttikeyasya patitaṃ dharaṇītale /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 35.2, 1.2 ulbaṃ yatkārttikeyasya patitaṃ dharaṇītale /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 111, 23.1 ṣaṇmukhātṣaṇmukho nāma kārttikeyastu kṛttikāt /