Occurrences

Baudhāyanadharmasūtra
Jaiminigṛhyasūtra
Buddhacarita
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Amaruśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kāmasūtra
Kāvyādarśa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Tantrākhyāyikā
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Mahācīnatantra
Tantrāloka
Śukasaptati
Gokarṇapurāṇasāraḥ
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 3, 9, 7.1 athāntarā vyāhared athāntarā viramet triḥ prāṇān āyamya vṛttāntād evārabheta //
Jaiminigṛhyasūtra
JaimGS, 2, 8, 10.0 trīn prāṇān āyamyātamyācamya vṛttāntād evārabheta //
Buddhacarita
BCar, 3, 14.2 vṛttāntavinyastavibhūṣaṇāśca kautūhalenānibhṛtāḥ parīyuḥ //
Lalitavistara
LalVis, 12, 35.1 tatastairguhyapuruṣai rājānaṃ śuddhodanamupasaṃkramyaiṣa vṛttānto nivedito 'bhūd deva daṇḍapāṇeḥ śākyasya duhitā gopā nāma śākyakanyā tasyāṃ kumārasya cakṣurniviṣṭaṃ muhūrtaṃ ca tayoḥ saṃlāpo 'bhūt //
LalVis, 12, 38.1 bodhisattvaścainaṃ vṛttāntamaśrauṣīt /
Mahābhārata
MBh, 1, 1, 63.2 anukramaṇim adhyāyaṃ vṛttāntānāṃ saparvaṇām /
MBh, 1, 2, 97.1 dvitīyaṃ tu sabhāparva bahuvṛttāntam ucyate /
MBh, 1, 2, 151.1 etat subahuvṛttāntaṃ pañcamaṃ parva bhārate /
MBh, 1, 2, 160.1 droṇaparva tataścitraṃ bahuvṛttāntam ucyate /
MBh, 1, 2, 177.1 saṃkhyātā bahuvṛttāntāḥ ślokāgraṃ cātra śasyate /
MBh, 1, 2, 204.1 etat subahuvṛttāntam uttamaṃ cānuśāsanam /
MBh, 1, 38, 11.4 āhūya yāhi rājānaṃ vṛttāntam idam ucyatām //
MBh, 1, 38, 14.1 saṃdiśya kuśalapraśnaṃ kāryavṛttāntam eva ca /
MBh, 1, 82, 5.21 kathayasva punar me 'dya lokavṛttāntam uttamam //
MBh, 1, 163, 23.8 tāpatyam akhilaṃ proktaṃ vṛttāntaṃ tava pūrvikam /
MBh, 1, 200, 9.17 ṛksāmayajuṣāṃ vettā nyāyavṛttāntakovidaḥ /
MBh, 3, 53, 13.2 dṛṣṭvā cainaṃ tato 'pṛcchan vṛttāntaṃ sarvam eva tat //
MBh, 3, 188, 9.2 bhaviṣyaṃ sarvalokasya vṛttāntaṃ bharatarṣabha /
MBh, 3, 198, 9.1 so 'paśyad bahuvṛttāntāṃ brāhmaṇaḥ samatikraman /
MBh, 3, 206, 14.2 lokavṛttāntavṛttajñā nityaṃ dharmaparāyaṇāḥ //
MBh, 5, 38, 30.2 lokaparyāyavṛttāntaṃ prājño jānāti netaraḥ //
MBh, 5, 187, 13.1 puruṣāṃścādiśaṃ prājñān kanyāvṛttāntakarmaṇi /
MBh, 7, 116, 27.1 na hi jānāmi vṛttāntaṃ dharmarājasya keśava /
MBh, 8, 69, 28.1 āgato bahuvṛttāntaṃ draṣṭum āyodhanaṃ tadā /
MBh, 11, 1, 3.2 vṛttāntam uttaraṃ brūhi yad abhāṣata saṃjayaḥ //
MBh, 12, 168, 21.2 lokaparyāyavṛttāntaṃ prājño jānāti netaraḥ //
MBh, 12, 234, 4.1 lokavṛttāntatattvajñaḥ pūto 'haṃ guruśāsanāt /
MBh, 15, 27, 4.1 sarvavṛttāntatattvajño bhavān divyena cakṣuṣā /
MBh, 15, 38, 14.1 tato 'ham antarbhavane pitur vṛttāntarakṣiṇī /
Manusmṛti
ManuS, 3, 14.2 kasmiṃścid api vṛttānte śūdrā bhāryopadiśyate //
Rāmāyaṇa
Rām, Ay, 6, 25.2 digbhyo 'pi śrutavṛttāntāḥ prāptā jānapadā janāḥ //
Rām, Ay, 52, 1.2 athājuhāva taṃ sūtaṃ rāmavṛttāntakāraṇāt //
Rām, Ār, 12, 15.1 vidito hy eṣa vṛttānto mama sarvas tavānagha /
Rām, Su, 56, 2.2 jāmbavān kāryavṛttāntam apṛcchad anilātmajam //
Rām, Su, 56, 87.2 hanūmanmama vṛttāntaṃ vaktum arhasi rāghave //
Rām, Su, 62, 13.1 śaṅke śruto 'yaṃ vṛttānto rāmeṇa hariyūthapāḥ /
Rām, Su, 63, 6.2 codayanti hanūmantaṃ sītāvṛttāntakovidam //
Rām, Yu, 1, 15.1 yadyapyeṣa tu vṛttānto vaidehyā gadito mama /
Rām, Yu, 40, 51.1 imaṃ śrutvā tu vṛttāntaṃ tvaramāṇo 'ham āgataḥ /
Rām, Yu, 113, 14.1 jñeyāḥ sarve ca vṛttāntā bharatasyeṅgitāni ca /
Amarakośa
AKośa, 1, 183.1 vārttā pravṛttirvṛttānta udantaḥ syādathāhvayaḥ /
Amaruśataka
AmaruŚ, 1, 79.1 loladbhrūlatayā vipakṣadigupanyāse'vadhūtaṃ śiras tadvṛttāntanirīkṣaṇe kṛtanamaskāro vilakṣaḥ sthitaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 40.1 bhartur īdṛśi vṛttānte mantrī tasyāvayoḥ pitā /
BKŚS, 3, 71.2 taṭaṃ śivataḍāgasya citravṛttāntam ānayat //
BKŚS, 3, 79.2 pālakaḥ śrāvyatāṃ sūnor vṛttāntam iti tau gatau //
BKŚS, 3, 81.2 svantaḥ khalv eṣa vṛttānta iti vākyāmṛtena tam //
BKŚS, 3, 85.2 vidyādharaḥ kathitavān vṛttāntaṃ munisaṃnidhau //
BKŚS, 5, 38.1 evaṃprāye ca vṛttānte kumāro nalakūbaraḥ /
BKŚS, 5, 81.1 evamādau tu vṛttānte vartamāne mahīpatiḥ /
BKŚS, 5, 165.2 ācakṣate sma vṛttāntam āśramānayanād iti //
BKŚS, 5, 245.1 āsīd ayaṃ ca vṛttānto rājñāhṛtaś ca pukvasaḥ /
BKŚS, 5, 274.1 etasminn eva vṛttānte kaścid āgantuko 'bravīt /
BKŚS, 7, 53.1 evaṃprāye ca vṛttānte kumāravaṭakaṃ gataḥ /
BKŚS, 8, 26.1 saṃtatānantavṛttāntāṃ nitāntahitakautukaḥ /
BKŚS, 10, 6.1 evaṃprāye ca vṛttānte cāmaraṃ calayan manāk /
BKŚS, 10, 161.2 vṛttānto 'yam atas teṣāṃ mā gamat karṇagocaram //
BKŚS, 10, 236.1 kaliṅgasenayā cāyaṃ vṛttāntaḥ kathitas tadā /
BKŚS, 11, 61.2 tenāpi bhūmipataye vṛttānto 'yaṃ niveditaḥ //
BKŚS, 11, 82.1 gomukhena tu vṛttānte kathite 'smin rumaṇvate /
BKŚS, 11, 90.2 vṛttāntam evam ākarṇya bhīṣaṇaṃ sabhiyo 'bhavan //
BKŚS, 12, 6.2 rājā ca śrutavṛttāntaḥ sāsthāno dhairyam atyajat //
BKŚS, 12, 26.2 kim etad iti pṛṣṭena vṛttānto 'yaṃ mayoditaḥ //
BKŚS, 12, 79.2 vṛttāntaḥ kathitaś cāyam athokto dhanadena saḥ //
BKŚS, 14, 72.1 etasminn eva vṛttānte vegavantam upāgatam /
BKŚS, 14, 104.1 sa madvṛttāntam ajñātvā daśāṃ yāsyati kāmapi /
BKŚS, 15, 27.1 iti pravṛttavṛttānte matte 'ntaḥpurasāgare /
BKŚS, 15, 59.2 sa kathaṃ paravṛttāntaiḥ kṣapāṃ kṣapitavān iti //
BKŚS, 15, 134.1 āṃ smṛtaṃ labdham ity uktvā vedavṛttāntapeśalaḥ /
BKŚS, 18, 196.1 tvadīyas tāta vṛttāntaḥ sarvaḥ saṃvidito mama /
BKŚS, 18, 335.1 evaṃprāye ca vṛttānte taraṃgāntaratāraṇī /
BKŚS, 18, 385.1 bahubhṛtyaṃ bahudhanaṃ bahuvṛttāntaniṣkuṭam /
BKŚS, 18, 410.2 tasmai tanmṛtyuvṛttāntaṃ kathaṃ śakṣyatha śaṃsitum //
BKŚS, 18, 466.1 evaṃprāye ca vṛttānte dūrād āśrūyatoccakaiḥ /
BKŚS, 18, 508.2 apūrvabahuvṛttāntaṃ dṛṣṭavān asmi tad vanam //
BKŚS, 18, 572.1 gandharvadattayā yas te madvṛttānto niveditaḥ /
BKŚS, 18, 629.1 vismṛtāparavṛttāntas tadāsaktamanastayā /
BKŚS, 18, 652.1 eṣa te gaṅgadattāyā vṛttāntaḥ kathito 'dhunā /
BKŚS, 18, 659.1 evaṃprāye ca vṛttānte dauvārikaniveditau /
BKŚS, 20, 68.1 evaṃ cānantavṛttāntaṃ campāṃ paśyan kutūhalī /
BKŚS, 20, 97.1 ityādibahuvṛttāntaṃ paśyatā pretaketakam /
BKŚS, 20, 309.2 bhrātuḥ kathaya vṛttāntam iti tenoditaṃ tataḥ //
BKŚS, 20, 344.2 pratīkāraśatāvadhyaṃ vṛttāntaṃ taṃ na bodhitaḥ //
BKŚS, 21, 12.1 sa mayokto bhavān eva sarvavṛttāntapeśalaḥ /
BKŚS, 21, 149.1 evaṃprāye ca vṛttānte ciraṃ dṛṣṭvā dṛḍhodyamam /
BKŚS, 22, 74.2 pitā śrāvitavān etaṃ vṛttāntaṃ pūrvamantritam //
BKŚS, 22, 89.2 utkāntikāntavṛttāntāṃ yakṣasenālakām iva //
BKŚS, 22, 154.1 asminn acintayat kaṣṭe vṛttānte kundamālikā /
BKŚS, 22, 181.1 śanaiś cākathayat tasyai vṛttaṃ vṛttāntam ātmanaḥ /
BKŚS, 22, 201.1 tayoktaṃ divyavṛttāntā nādivyasya nidarśanam /
BKŚS, 22, 307.1 vṛttāntaṃ caitad ākarṇya prahṛṣṭena mahībhṛtā /
BKŚS, 23, 115.1 pragalbhāḥ pratibhāvanto bahuvṛttāntapaṇḍitāḥ /
BKŚS, 25, 68.1 vyagreṇa cātra vṛttānte dattaṃ vaḥ kṛtakottaram /
BKŚS, 25, 94.1 yātāyām atha yāminyāṃ buddhvā vṛttāntam īdṛśam /
BKŚS, 26, 43.1 evaṃ ca mama vṛttāntaṃ vijānann api gomukhaḥ /
BKŚS, 27, 8.1 evaṃprāye ca vṛttānte dhavaloṣṇīṣakañcukau /
BKŚS, 27, 32.1 evaṃprāye ca vṛttānte dvāḥsthair vijñāpito nṛpaḥ /
BKŚS, 27, 72.2 yuṣmadvṛttāntam akhilaṃ tadā kathitavān aham //
BKŚS, 27, 74.1 śapathaiḥ pratiṣidhyaināṃ tvadvṛttāntaprakāśanāt /
BKŚS, 28, 2.1 tāṃś ca bhāṣitavān asmi sarvavṛttāntakovidaḥ /
BKŚS, 28, 91.1 ekaikato 'pi vṛttānta upapanne tayā kṛte /
Daśakumāracarita
DKCar, 1, 1, 79.1 tadanu tasyāḥ pāvakasaṃskāraṃ viracya śokākulacetāḥ bālamenamagatimādāya satyavarmavṛttāntavelāyāṃ tannivāsāgrahāranāmadheyasyāśrutatayā tadanveṣaṇamaśakyamityālocya bhavadamātyatanayasya bhavānevābhirakṣiteti bhavantam enam ānayam iti //
DKCar, 1, 2, 6.1 tejomayo 'yaṃ mānuṣamātrapauruṣo nūnaṃ na bhavati iti matvā sa puruṣas tadvayasyamukhānnāmajanane vijñāya tasmai nijavṛttāntam akathayad rājanandana kecidasyāmaṭavyāṃ vedādividyābhyāsam apahāya nijakulācāraṃ dūrīkṛtya satyaśaucādidharmavrātaṃ parihṛtya kilbiṣam anviṣyantaḥ pulindapurogamāstadannam upabhuñjānā bahavo brāhmaṇabruvā nivasanti teṣu kasyacitputro nindāpātracāritro mātaṅgo nāmāhaṃ sahakirātabalena janapadaṃ praviśya grāmeṣu dhaninaḥ strībālasahitānānīyāṭavyāṃ bandhane nidhāya teṣāṃ sakaladhanamapaharann uddhato vītadayo vyacaram /
DKCar, 1, 3, 7.1 tathāvidhaṃ māmavekṣya bhūsurānmayā śrutaṃ lāṭapativṛttāntaṃ vyākhyāya coravīrāḥ punaravocan mahābhāga vīraketumantriṇo mānapālasya kiṅkarā vayam /
DKCar, 1, 3, 8.3 mānapālo nijakiṅkarebhyo mama kulābhimānavṛttāntaṃ tatkālīnaṃ vikramaṃ ca niśamya māmārcayat //
DKCar, 1, 4, 27.1 evaṃ mitravṛttāntaṃ niśamyāmlānamānaso rājavāhanaḥ svasya ca somadattasya ca vṛttāntamasmai nivedya somadattaṃ mahākāleśvarārādhanānantaraṃ bhavadvallabhāṃ saparivārāṃ nijakaṭakaṃ prāpayyāgaccha iti niyujya puṣpodbhavena sevyamāno bhūsvargāyamānamavantikāpuraṃ viveśa /
DKCar, 1, 4, 27.1 evaṃ mitravṛttāntaṃ niśamyāmlānamānaso rājavāhanaḥ svasya ca somadattasya ca vṛttāntamasmai nivedya somadattaṃ mahākāleśvarārādhanānantaraṃ bhavadvallabhāṃ saparivārāṃ nijakaṭakaṃ prāpayyāgaccha iti niyujya puṣpodbhavena sevyamāno bhūsvargāyamānamavantikāpuraṃ viveśa /
DKCar, 1, 5, 14.3 sāpi bhartṛdārikā tadvacanākarṇanābhijñātasvapurātanajananavṛttāntā nūnamayaṃ matprāṇavallabhaḥ iti manasi jānatī rāgapallavitamānasā samandahāsamavocat saumya purā śāmbo yajñavatīsaṃdeśaparipālanāya tathāvidhaṃ haṃsabandhanam akārṣīt /
DKCar, 1, 5, 19.6 puṣpabāṇabāṇatūṇīrāyamānamānaso 'naṅgataptāvayavasaṃparkaparimlānapallavaśayanamadhiṣṭhito rājavāhanaḥ prāṇeśvarīmuddiśya saha puṣpodbhavena saṃlapannāgatāṃ priyavayasyāmālokya pādamūlamanveṣaṇīyā lateva bālacandrikāgateti saṃtuṣṭamanā niṭilataṭamaṇḍanībhavadambujakorakākṛtilasadañjalipuṭām ito niṣīda iti nirdiṣṭasamucitāsanāsīnām avantisundarīpreṣitaṃ sakarpūraṃ tāmbūlaṃ vinayena dadatīṃ tāṃ kāntāvṛttāntamapṛcchat /
DKCar, 1, 5, 23.9 ahamindrajālavidyayā mālavendraṃ mohayan paurajanasamakṣameva tattanayāpariṇayaṃ racayitvā kanyāntaḥpurapraveśaṃ kārayiṣyāmīti vṛttānta eṣa rājakanyakāyai sakhīmukhena pūrvameva kathayitavyaḥ iti /
DKCar, 1, 5, 24.2 paredyuḥ prabhāte vidyeśvaro rasabhāvarītigaticaturastādṛśena mahatā nijaparijanena saha rājabhavanadvārāntikamupetya dauvārikaniveditanijavṛttāntaḥ sahasopagamya sapraṇāmam aindrajālikaḥ samāgataḥ iti dvāḥsthair vijñāpitena taddarśanakutūhalāviṣṭena samutsukāvarodhasahitena mālavendreṇa samāhūyamāno vidyeśvaraḥ kakṣāntaraṃ praviśya savinayam āśiṣaṃ dattvā tadanujñātaḥ parijanatāḍyamāneṣu vādyeṣu nadatsu gāyakīṣu madanakalakokilāmañjuladhvaniṣu samadhikarāgarañjitasāmājikamanovṛttiṣu picchikābhramaṇeṣu saparivāraṃ parivṛttaṃ bhrāmayanmukulitanayanaḥ kṣaṇamatiṣṭhat /
DKCar, 1, 5, 25.9 evaṃ daivamānuṣabalena manorathasāphalyamupeto rājavāhanaḥ sarasamadhuraceṣṭābhiḥ śanaiḥśanairhariṇalocanāyā lajjāmapanayan suratarāgamupanayan raho viśrambhamupajanayan saṃlāpe tadanulāpapīyūṣapānalolaścitracitraṃ cittahāriṇaṃ caturdaśabhuvanavṛttāntaṃ śrāvayāmāsa //
DKCar, 2, 1, 1.1 śrutvā tu bhuvanavṛttāntamuttamāṅganā vismayavikasitākṣī sasmitamidamabhāṣata dayita tvatprasādādadya me caritārthā śrotravṛttiḥ //
DKCar, 2, 1, 81.1 tataḥ pravṛttāsu prītisaṃkathāsu priyavayamyagaṇānuyuktaḥ svasya ca somadattapuṣpodbhevayāścaritam anuvarṇya suhṛdāmapi vṛttāntaṃ krameṇa śrotuṃ kṛtaprastāvastāṃśca taduktāvanvayuṅkta //
DKCar, 2, 3, 18.1 saha tena bharturantikamupasṛtya putravṛttāntena śrotramasya devyāḥ priyaṃvadāyāścādahāva //
DKCar, 2, 3, 34.1 sā tu harṣanirbharanipīḍitā ciraṃ prarudya bahu vilapya śāntā punaḥ svamātrā rājāntaḥpuravṛttāntākhyāne nyayujyata //
DKCar, 2, 4, 61.0 aśrāvayacca tanayavārtāṃ tārāvalī kāntimatyai somadevīsulocanendrasenābhyaśca pūrvajātivṛttāntam //
DKCar, 2, 4, 124.0 janayitāpime narakādiva svargam tādṛśādavyasanāt tathābhūtam abhyudayam ārūḍhaḥ pūrṇabhadreṇa vistareṇa yathāvṛttāntamāvedito bhagavato maghavato 'pi bhāgyavantam ātmānam ajīgaṇat //
DKCar, 2, 4, 157.0 bibhemi ca kāntimatīvṛttāntādārabhya kanyakānāṃ prakāśāvasthāpanāt //
DKCar, 2, 5, 73.1 hṛṣṭayā tu tayā vistarataḥ pṛṣṭaḥ sarvameva vṛttāntamakathayam //
DKCar, 2, 6, 128.1 punar anuyukto gominīvṛttāntamākhyātavān asti draviḍeṣu kāñcī nāma nagarī //
DKCar, 2, 6, 219.1 ceṭī tu prasādakālopākhyātarahasyasya vṛttāntaikadeśamāttaroṣā nirbibheda //
DKCar, 2, 6, 226.1 balabhadrastu tathoktvā śreṇīprātibhāvyena tāvadavātiṣṭhata yāvattatpuravṛddhalekhyalabdhavṛttānto gṛhaguptaḥ kheṭakapuramāgatya saha jāmātrā duhitaramatiprītaḥ pratyanaiṣīt //
DKCar, 2, 6, 229.1 tadanantaramasau nitambavatīvṛttāntam aprākṣīt //
DKCar, 2, 8, 182.0 etasminkarmaṇi matsauṣṭhavenātihṛṣṭaṃ kirātamasmi pṛṣṭavān api jānāsi māhiṣmatīvṛttāntam iti //
DKCar, 2, 8, 269.0 evaṃ sarvamapi vṛttāntamavabudhyāśmakeśena vyacinti yadrājasūnormaulāḥ prajāstāḥ sarvā apyenameva prabhumabhilaṣanti //
DKCar, 2, 9, 5.0 etaṃ bhavadvṛttāntaṃ tatapratyāvṛttānāṃ sainikānāṃ mukhādākarṇyāsahyaduḥkhodanvati magnamanasāvubhāvahaṃ yuṣmajjananī ca vāmadevāśramaṃ gatvaitadvṛttāntaṃ tadviditaṃ vidhāya prāṇaparityāgaṃ kurvaḥ iti niścitya tadāśramamupagatau taṃ muniṃ praṇamya yāvatsthitau tāvadeva tena trikālavedinā muninā viditamevāsmanmanīṣitam //
DKCar, 2, 9, 5.0 etaṃ bhavadvṛttāntaṃ tatapratyāvṛttānāṃ sainikānāṃ mukhādākarṇyāsahyaduḥkhodanvati magnamanasāvubhāvahaṃ yuṣmajjananī ca vāmadevāśramaṃ gatvaitadvṛttāntaṃ tadviditaṃ vidhāya prāṇaparityāgaṃ kurvaḥ iti niścitya tadāśramamupagatau taṃ muniṃ praṇamya yāvatsthitau tāvadeva tena trikālavedinā muninā viditamevāsmanmanīṣitam //
Divyāvadāna
Divyāv, 8, 320.0 adrākṣīt supriyo mahāsārthavāho 'riṣṭādhyāyeṣu viditavṛttāntaḥ maghaḥ sārthavāhaḥ ṣaḍbhirmāsaiḥ kālaṃ kariṣyatīti viditvā supriyo mahāsārthavāho 'dhītya vaidyamatāni svayameva mūlagaṇḍapatrapuṣpaphalabhaiṣajyānyānulomikāni vyapadiśati sma vyādhivyupaśamārtham //
Divyāv, 18, 121.1 yato 'sau brāhmaṇa upalabdhavṛttāntaḥ svasthībhūtaḥ //
Harṣacarita
Harṣacarita, 1, 139.1 vayamapi śuśrūṣavo vṛttāntamāyuṣmatyoḥ //
Harṣacarita, 1, 230.1 itarā tu sakhīsnehena sāvitrīmapi viditavṛttāntāmakarot //
Kāmasūtra
KāSū, 5, 4, 1.2 saināṃ śīlato 'nupraviśyākhyānakapaṭaiḥ subhagaṃkaraṇayogair lokavṛttāntaiḥ kavikathābhiḥ pāradārikakathābhiśca tasyāśca rūpavijñānadākṣiṇyaśīlānupraśaṃsābhiśca tāṃ rañjayet /
Kāvyādarśa
KāvĀ, 1, 19.1 sarvatra bhinnavṛttāntair upetaṃ lokarañjanam /
Liṅgapurāṇa
LiPur, 1, 2, 1.2 īśānakalpavṛttāntamadhikṛtya mahātmanā /
LiPur, 1, 2, 16.1 meghavāhanakalpasya vṛttāntaṃ rudragauravam /
Matsyapurāṇa
MPur, 53, 14.2 tadvṛttāntāśrayaṃ tadvatpādmamityucyate budhaiḥ /
MPur, 53, 16.1 vārāhakalpavṛttāntamadhikṛtya parāśaraḥ /
MPur, 53, 21.2 tadvṛttāntodbhavaṃ loke tadbhāgavatamucyate //
MPur, 53, 28.1 yat tad īśānakaṃ kalpaṃ vṛttāntamadhikṛtya ca /
MPur, 53, 31.2 aghorakalpavṛttāntaprasaṅgena jagatsthitim /
MPur, 53, 34.1 rathaṃtarasya kalpasya vṛttāntamadhikṛtya ca /
MPur, 158, 8.1 mayā śapto'syavidite vṛttānte daityanirmite /
Nāṭyaśāstra
NāṭŚ, 1, 118.3 brahmarṣīṇāṃ ca vijñeyaṃ nāṭyaṃ vṛttāntadarśakam //
Tantrākhyāyikā
TAkhy, 2, 260.1 ko 'yaṃ vṛttāntaḥ kena vā kāraṇena mama kleśārjitavittam apaharatīti na vijānāmi //
Viṣṇupurāṇa
ViPur, 4, 13, 36.1 viditalokāpavādavṛttāntaś ca bhagavān sarvayadusainyaparivāraparivṛtaḥ prasenāśvapadavīm anusasāra //
ViPur, 5, 20, 17.1 akrūrāgamavṛttāntamupalabhya tathā dhanuḥ /
Abhidhānacintāmaṇi
AbhCint, 2, 174.1 vārtā pravṛttirvṛttānta udanto 'thāhvayo 'bhidhā /
Bhāratamañjarī
BhāMañj, 1, 23.2 parvāṇyaṣṭādaśa proktaṃ bahuvṛttāntabhūṣitam //
BhāMañj, 1, 53.1 nijavṛttāntamāvedya yācitā tena sā dadau /
BhāMañj, 1, 317.2 vṛṣaparvāṇamabhyetya sutā vṛttāntamabhyadhāt //
BhāMañj, 1, 362.2 uvāca janmavṛttāntaṃ pātanaṃ ca divo bhuvi //
BhāMañj, 1, 472.1 sarvajñaṃ jñātavṛttāntaṃ pūjitaṃ taṃ purodhasā /
BhāMañj, 1, 589.1 kurubhyaḥ pāṇḍuvṛttāntaṃ tatsutānāṃ ca saṃbhavam /
BhāMañj, 1, 670.2 mumoha kuntī gūḍhārthasutavṛttāntakovidā //
BhāMañj, 1, 746.2 nivedya chadmavṛttāntaṃ pārthebhyaḥ khanako niśi //
BhāMañj, 1, 786.1 tadvṛttāntamatha jñātvā hiḍimbāvacasā pṛthā /
BhāMañj, 1, 838.1 tato viditavṛttāntaṃ vidhāya pṛthuvikramam /
BhāMañj, 1, 869.1 tacchrutvā jñātavṛttānto yājastasya mahīpateḥ /
BhāMañj, 1, 1273.2 svavṛttāntaṃ mithaḥ pṛṣṭvā tasthatuḥ premanirbharau //
BhāMañj, 5, 77.2 uvāca jñānavṛttāntastāmasrululitekṣaṇām //
BhāMañj, 5, 159.1 tābhyāṃ nivedya vṛttāntaṃ dṛṣṭaḥ saṃspṛṣṭasaṃśayam /
BhāMañj, 5, 394.1 tato mātalivṛttānte nāradena nivedite /
BhāMañj, 5, 397.1 taṃ vṛttāntamatha jñātvā kupito bhujagāntakaḥ /
BhāMañj, 5, 599.2 munīnyayāce pravrajyāṃ svavṛttāntaṃ nivedya tam //
BhāMañj, 5, 607.1 tasyā vṛttāntamākarṇya so 'vadatsaralāśayaḥ /
BhāMañj, 5, 648.2 yakṣaśca vīkṣya tāṃ śrutvā tadvṛttāntamabhāṣata //
BhāMañj, 5, 651.2 pitre svapuramāsādya vṛttāntaṃ svaṃ nyavedayat //
BhāMañj, 5, 654.1 tato viditavṛttāntaḥ kuberastamabhāṣata /
BhāMañj, 7, 229.2 śrutvā tanayavṛttāntaṃ mohātsthāṇurivābhavat /
BhāMañj, 7, 421.1 tadgatvā vīra jānīhi vṛttāntaṃ savyasācinaḥ /
BhāMañj, 12, 89.1 śrāvitaḥ karṇavṛttāntaṃ sa mātrā gūḍhasaṃbhavam /
BhāMañj, 13, 1144.2 adhyāpayantamabhyetya svavṛttāntaṃ nyavedayat //
BhāMañj, 13, 1321.2 nivedya nijavṛttāntaṃ rājye putraśataṃ vyadhāt //
BhāMañj, 13, 1406.1 māmuttarāṃ diśaṃ viddhi strīvṛttāntaṃ pradarśitam /
BhāMañj, 13, 1408.1 tato vadanyamabhyetya strīvṛttāntaṃ nivedya tam /
BhāMañj, 13, 1496.2 vepamānāḥ svavṛttāntaṃ nahuṣāya nyavedayan //
BhāMañj, 13, 1542.1 tadvṛttāntamahaṃ śrutvā prārthanā bahuśastayoḥ /
BhāMañj, 14, 169.1 tato nivedya vṛttāntaṃ jagāda bhujagātmajā /
BhāMañj, 16, 6.2 sarvajño jñātavṛttānto vṛṣṇikṣayamupasthitam //
Garuḍapurāṇa
GarPur, 1, 88, 28.2 rucivṛttāntamakhilaṃ pitṛsaṃvādalakṣaṇam //
Hitopadeśa
Hitop, 1, 54.1 atha laghupatanakanāmā kākaḥ sarvavṛttāntadarśī sāścaryam idam āhāho hiraṇyaka ślāghyo 'si ato 'ham api tvayā saha maitrīṃ kartum icchāmi /
Hitop, 1, 127.1 yac cānyasmai etad vṛttāntakathanaṃ tad apy anucitam /
Hitop, 2, 152.6 tatra gatvā sakalavṛttāntaṃ ṭiṭṭibhena bhagavato garuḍasya purato niveditaṃ deva samudreṇāhaṃ svagṛhāvasthito vināparādhanenaiva nigṛhītaḥ /
Hitop, 3, 105.2 tataḥ sa rājā prātaḥ śiṣṭasabhāṃ kṛtvā sarvaṃ vṛttāntaṃ prastutya prasādāt tasmai karṇāṭakarājyaṃ dadau /
Hitop, 4, 61.7 sa cātmavṛttāntam akathayat /
Hitop, 4, 68.6 sarpo 'vadad gaccha bhadra kiṃ te mama mandabhāgyasya vṛttāntapraśnena tataḥ saṃjātakautukaḥ sa ca bhekaḥ sarvathā kathyatām ity āha /
Kathāsaritsāgara
KSS, 1, 1, 65.2 jāto guṇāḍhyanāmā devi tayor eṣa vṛttāntaḥ //
KSS, 1, 2, 28.1 tadbrūhi nijavṛttāntaṃ janmanaḥ prabhṛti prabho /
KSS, 1, 2, 29.2 sarvamājanmavṛttāntaṃ vistarādidamabravīt //
KSS, 1, 2, 52.2 svavṛttāntaśca tadbhartṛmaurkhyavārtā ca yā śrutā //
KSS, 1, 2, 62.1 āgatyaiva ca vṛttāntaṃ sarvaṃ mahyaṃ nyavedayat /
KSS, 1, 4, 90.2 tatropakośāvṛttāntaṃ tam aśrauṣaṃ mahādbhutam //
KSS, 1, 5, 87.2 tasya rājasutasyaitadvṛttāntāvagamāvadhim //
KSS, 1, 5, 94.2 sarasvatīprasādena vṛttāntaḥ kathito mayā //
KSS, 1, 6, 61.2 vṛttāntaṃ cāvadattasmai so 'pi cainamabhāṣata //
KSS, 1, 6, 76.1 nirbandhāttaiḥ sa pṛṣṭaḥ svaṃ vṛttāntam avadad dvijaḥ /
KSS, 1, 7, 22.1 evamuktvā svavṛttāntaṃ virate śarvavarmaṇi /
KSS, 1, 7, 29.2 mayā jātiḥ smṛtetyeṣa vṛttānto me 'tra janmani //
KSS, 1, 7, 87.2 evaṃprāyā bhavantīha vṛttāntāḥ satataṃ yataḥ //
KSS, 1, 8, 29.2 namaskṛtya ca papraccha taṃ vṛttāntaṃ mahīpatiḥ //
KSS, 2, 1, 22.2 imaṃ ca śṛṇu vṛttāntamatra te varṇayāmyaham //
KSS, 2, 1, 54.1 vijñātaśāpavṛttānto bodhitaśca sa mantribhiḥ /
KSS, 2, 1, 86.2 kaṭakaprāptivṛttāntaṃ śabaraḥ sa jagāda tam //
KSS, 2, 2, 69.1 āmajjanāntaṃ vṛttāntaṃ sakhyus tasya ca varṇayan /
KSS, 2, 2, 85.2 nīto 'bhūtkathitāśeṣanijavṛttāntakautukaḥ //
KSS, 2, 2, 98.2 tatraiva jñātavṛttānto rājā bimbakirāyayau //
KSS, 2, 2, 156.1 pṛṣṭvā tataśca vṛttāntamāśvāsya ca kṛpākulaḥ /
KSS, 2, 2, 176.2 kaṇṭhe jagrāha sarvaṃ ca vṛttāntaṃ paripṛṣṭavān //
KSS, 2, 2, 177.2 ārabhya nijavṛttāntaṃ pitṛvyāya nyavedayat //
KSS, 2, 4, 160.2 śaśaṃsa rātrivṛttāntaṃ dāpayitvāntare paṭam //
KSS, 2, 4, 186.2 āyayau śrutavṛttāntā tatra rūpaṇikātha sā //
KSS, 2, 4, 191.2 pṛṣṭaścāmūlataḥ sarvaṃ vṛttāntaṃ tamavarṇayat //
KSS, 2, 5, 85.2 papracchuḥ padmavṛttāntaṃ so 'pi kṣībaḥ śaśaṃsa tam //
KSS, 2, 5, 161.2 ityākulā ca sā śvaśrvastaṃ vṛttāntamavarṇayat //
KSS, 2, 5, 171.2 bhāryā śaktimatī nāma taṃ vṛttāntamabudhyata //
KSS, 3, 2, 58.1 evaṃ gate svavṛttānte lāvāṇakagataistadā /
KSS, 3, 3, 24.2 akālāśanipātograṃ svavṛttāntaṃ nyavedayat //
KSS, 3, 3, 96.2 śaśaṃsa tadgataṃ sarvaṃ vṛttāntaṃ khinnamānasaḥ //
KSS, 3, 3, 103.2 ehi svabhāryāvṛttāntaṃ paśyety enam uvāca ca //
KSS, 3, 3, 166.2 tava vijñātavṛttānto hṛṣṭaḥ saṃdiṣṭavān idam //
KSS, 3, 4, 124.1 prakhyāpya rātrivṛttāntaṃ dadau tasmai ca tatkṣaṇam /
KSS, 3, 4, 198.2 ā mūlataśca so 'pyasmai vipro vṛttāntamabravīt //
KSS, 3, 4, 344.1 prātaśca jñātavṛttāntastuṣṭastasmai dadau nṛpaḥ /
KSS, 3, 5, 47.1 tatra svabhāryāvṛttāntaṃ vakṣaḥsthaviṣaduḥsaham /
KSS, 3, 6, 20.1 tatkṣaṇaṃ śrutavṛttāntas tuṣṭo rājā kanīyasā /
KSS, 3, 6, 53.2 atra cāgamavṛttāntaṃ siddhiṃ ca śṛṇu me prabho //
KSS, 3, 6, 148.1 tatrākhyātasvavṛttānto videśagamanonmukhaḥ /
KSS, 3, 6, 182.2 kālarātrikṛtaṃ sarvaṃ svavṛttāntaṃ nyavedayat //
KSS, 3, 6, 210.2 tenākhyātasvavṛttāntaḥ papāta ca bhuvas tale //
KSS, 4, 1, 100.2 ayam evātra vṛttānto mamātra ca nidarśanam //
KSS, 4, 1, 105.1 bhāryā tvaṃ kasya ko vā te vṛttāntaḥ kathyatāṃ tvayā /
KSS, 4, 1, 112.1 vṛttānte kathite cāsminn etya tatsahayāyibhiḥ /
KSS, 4, 1, 122.1 ityeṣa mama vṛttānto nāmnā piṅgalikāpy aham /
KSS, 4, 1, 124.1 evam uktasvavṛttāntāṃ kulīnety avadhārya tām /
KSS, 4, 2, 70.2 akaroj jñātavṛttāntaḥ pitā mama mahotsavam //
KSS, 4, 2, 98.2 kanyādarśanavṛttāntaṃ tam āmūlād avarṇayat //
KSS, 4, 2, 132.1 praveśya mandiraṃ cāsmān vṛttāntaṃ paripṛcchya ca /
KSS, 4, 2, 180.2 sa papraccha tataḥ so 'pi tasmai vṛttāntam abravīt //
KSS, 5, 1, 81.1 śivamādhavavṛttāntaṃ tathā hi śṛṇu vacmi te /
KSS, 5, 2, 54.2 brahmaṃstvayāptā ko 'yaṃ te vṛttānto 'tyantam adbhutaḥ //
KSS, 5, 2, 65.2 nijaṃ deśaṃ kulaṃ kṛtsnaṃ vṛttāntaṃ ca śaśaṃsa saḥ //
KSS, 5, 2, 157.2 tasmai svarātrivṛttāntaṃ śaśaṃsādbhutabhīṣaṇam //
KSS, 5, 2, 159.2 hṛṣṭastatprāptivṛttāntaṃ tasyai ca samavarṇayat //
KSS, 5, 2, 272.2 abhavat kīdṛśo vatsa vṛttānto varṇyatām iti //
KSS, 5, 3, 120.1 śaktidevo 'pi vṛttāntaṃ tathā taṃ kṛtsnam abravīt /
KSS, 5, 3, 125.2 rudann apṛcchad vṛttāntam ahaṃ caivaṃ tam abruvam //
KSS, 6, 1, 204.2 adya pṛṣṭau ca vṛttāntaṃ sa caiṣa kathito mayā //
Mahācīnatantra
Mahācīnatantra, 7, 12.1 iti stutvā ca sakalam tad vṛttāntam nyavedayan /
Mahācīnatantra, 7, 14.2 vṛttāntam etaj jānāmi valasyāsya durātmanaḥ //
Tantrāloka
TĀ, 8, 40.1 ityeṣa gaṇavṛttānto nāmnā hulahulādinā /
Śukasaptati
Śusa, 5, 3.1 tato brāhmaṇo 'viralaṃ vṛttāntamācaṣṭe anena kāraṇena rājā māṃ nāgarānnirvāsayati /
Śusa, 21, 3.1 tayā ca sarvo 'pi mayūravṛttānto niveditaḥ /
Śusa, 21, 10.1 punarapi samagro vṛttāntaḥ pṛṣṭaḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 8, 22.1 ācaṣṭa sarvavṛttāntaṃ kharāsuravadhe kṛtam /
Kokilasaṃdeśa
KokSam, 2, 35.2 pṛcchantī vā malayavapanaṃ praśrayānmatpravṛttiṃ madvṛttāntaṃ kathaya kaṭhinasyeti vā prārthayantī //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 42.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāmāhātmye mārkaṇḍeyadharmarājasaṃvāde kalpakṣaye mārkaṇḍeyakṛtapotārdhārohaṇavṛttāntavarṇanaṃnāma tṛtīyo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 10, 9.1 kālāpekṣāstu tiṣṭhanti lokavṛttāntatatparāḥ /
SkPur (Rkh), Revākhaṇḍa, 83, 48.3 samastaṃ kathayāmāsa vṛttāntaṃ svaṃ purātanam //
SkPur (Rkh), Revākhaṇḍa, 83, 90.2 etadvṛttāntam abhavat tasmiṃstīrthe nṛpottama /
SkPur (Rkh), Revākhaṇḍa, 194, 3.2 iti vṛttāntabhūtaṃ hi nārāyaṇaviceṣṭitam //