Occurrences

Mahābhārata
Liṅgapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 2, 97.1 dvitīyaṃ tu sabhāparva bahuvṛttāntam ucyate /
MBh, 1, 2, 151.1 etat subahuvṛttāntaṃ pañcamaṃ parva bhārate /
MBh, 1, 2, 160.1 droṇaparva tataścitraṃ bahuvṛttāntam ucyate /
MBh, 1, 2, 204.1 etat subahuvṛttāntam uttamaṃ cānuśāsanam /
MBh, 1, 38, 11.4 āhūya yāhi rājānaṃ vṛttāntam idam ucyatām //
MBh, 1, 163, 23.8 tāpatyam akhilaṃ proktaṃ vṛttāntaṃ tava pūrvikam /
Liṅgapurāṇa
LiPur, 1, 2, 16.1 meghavāhanakalpasya vṛttāntaṃ rudragauravam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 83, 90.2 etadvṛttāntam abhavat tasmiṃstīrthe nṛpottama /