Occurrences

Baudhāyanadharmasūtra
Āpastambadharmasūtra
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Divyāvadāna
Harivaṃśa
Kātyāyanasmṛti
Liṅgapurāṇa
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Viṣṇusmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Parāśarasmṛtiṭīkā
Rasamañjarī
Rasaratnākara
Rasendracintāmaṇi
Ānandakanda
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 2, 2, 39.1 prātaḥ sāyam ayācitaṃ parāka iti trayaś catūrātrāḥ sa eṣa strībālavṛddhānāṃ kṛcchraḥ //
Āpastambadharmasūtra
ĀpDhS, 1, 13, 16.0 vṛddhānāṃ tu //
ĀpDhS, 1, 15, 1.0 upāsane gurūṇāṃ vṛddhānām atithīnāṃ home japyakarmaṇi bhojana ācamane svādhyāye ca yajñopavītī syāt //
ĀpDhS, 1, 20, 8.0 sarvajanapadeṣv ekāntasamāhitam āryāṇām vṛttaṃ samyagvinītānāṃ vṛddhānām ātmavatām alolupānām adāmbhikānāṃ vṛttasādṛśyaṃ bhajeta //
ĀpDhS, 2, 29, 14.2 sarvajanapadeṣv ekāntasamāhitam āryāṇāṃ vṛttaṃ samyagvinītānāṃ vṛddhānām ātmavatām alolupānām adāmbhikānāṃ vṛttasādṛśyaṃ bhajeta /
Mahābhārata
MBh, 2, 5, 105.1 kaccicchṛṇoṣi vṛddhānāṃ dharmārthasahitā giraḥ /
MBh, 2, 41, 14.1 kiṃ hi śakyaṃ mayā kartuṃ yad vṛddhānāṃ tvayā nṛpa /
MBh, 2, 58, 38.3 dhig dhig ityeva vṛddhānāṃ sabhyānāṃ niḥsṛtā giraḥ //
MBh, 2, 65, 4.2 vinīto 'si mahāprājña vṛddhānāṃ paryupāsitā //
MBh, 3, 25, 5.2 bhavān eva maharṣīṇāṃ vṛddhānāṃ paryupāsitā /
MBh, 3, 77, 9.2 yena tenāpyupāyena vṛddhānām iti śāsanam //
MBh, 3, 197, 22.2 avalipte na jānīṣe vṛddhānāṃ na śrutaṃ tvayā /
MBh, 3, 277, 40.1 mānyānāṃ tatra vṛddhānāṃ kṛtvā pādābhivandanam /
MBh, 5, 67, 9.2 aiśvaryakāma duṣṭātman vṛddhānāṃ śāsanātiga /
MBh, 5, 90, 2.2 mānaghno mānakāmaśca vṛddhānāṃ śāsanātigaḥ //
MBh, 5, 126, 33.1 sarveṣāṃ kuruvṛddhānāṃ mahān ayam atikramaḥ /
MBh, 5, 145, 40.1 śrotavyaṃ yadi vṛddhānāṃ mātiśaṅkīr vaco mama /
MBh, 5, 147, 18.2 sarveṣāṃ bālavṛddhānāṃ devāpir hṛdayaṃgamaḥ //
MBh, 5, 165, 24.1 śrotavyaṃ khalu vṛddhānām iti śāstranidarśanam /
MBh, 5, 165, 24.2 na tvevāpyativṛddhānāṃ punar bālā hi te matāḥ //
MBh, 7, 61, 34.1 anyeṣāṃ caiva vṛddhānāṃ bharatānāṃ mahātmanām /
MBh, 7, 119, 23.1 na jñātim avamanyante vṛddhānāṃ śāsane ratāḥ /
MBh, 10, 2, 23.1 vṛddhānāṃ vacanaṃ śrutvā yo hyutthānaṃ prayojayet /
MBh, 11, 26, 3.1 niṣṭhuraṃ vairaparuṣaṃ vṛddhānāṃ śāsanātigam /
MBh, 12, 57, 20.1 upāsitā ca vṛddhānāṃ jitatandrīr alolupaḥ /
MBh, 12, 78, 18.1 kṛpaṇānāthavṛddhānāṃ durbalāturayoṣitām /
MBh, 12, 87, 24.1 kṛpaṇānāthavṛddhānāṃ vidhavānāṃ ca yoṣitām /
MBh, 12, 92, 34.1 kṛpaṇānāthavṛddhānāṃ yadāśru vyapamārṣṭi vai /
MBh, 12, 221, 39.1 kṛpaṇānāthavṛddhānāṃ durbalāturayoṣitām /
MBh, 12, 221, 50.1 sabhāsadāṃ te vṛddhānāṃ satyāḥ kathayatāṃ kathāḥ /
MBh, 12, 254, 20.1 yathāvad vartamānānāṃ vṛddhānāṃ putrapautriṇām /
MBh, 12, 276, 2.2 gurupūjā ca satataṃ vṛddhānāṃ paryupāsanam /
MBh, 12, 309, 12.1 upadhārya mataṃ teṣāṃ vṛddhānāṃ dharmadarśinām /
MBh, 13, 24, 80.1 bālānām atha vṛddhānāṃ dāsānāṃ caiva ye narāḥ /
MBh, 13, 76, 10.2 vṛddhānāṃ bruvatāṃ tāta śrutaṃ me yat prabhāṣase /
MBh, 13, 107, 109.2 vaidyānāṃ bālavṛddhānāṃ bhṛtyānāṃ ca yudhiṣṭhira //
MBh, 13, 148, 12.1 vṛddhānāṃ bhārataptānāṃ strīṇāṃ bālāturasya ca /
MBh, 13, 148, 23.1 sāyaṃ prātaśca vṛddhānāṃ śṛṇuyāt puṣkalā giraḥ /
MBh, 13, 148, 25.2 aṣṭakāḥ pitṛdaivatyā vṛddhānām abhipūjanam //
MBh, 13, 154, 20.2 satkartā kuruvṛddhānāṃ pitṛbhakto dṛḍhavrataḥ //
MBh, 15, 3, 11.1 brāhmaṇānāṃ ca vṛddhānāṃ kṣatriyāṇāṃ ca bhārata /
Rāmāyaṇa
Rām, Ay, 2, 22.2 bahuśrutānāṃ vṛddhānāṃ brāhmaṇānām upāsitā //
Rām, Ay, 17, 11.1 vṛddhānāṃ dharmaśīlānāṃ rājarṣīṇāṃ mahātmanām /
Rām, Ay, 98, 42.1 saṃmataś cāsi vṛddhānāṃ tāṃś ca pṛcchasi saṃśayān /
Rām, Yu, 115, 26.2 strībālayuvavṛddhānāṃ rāmo 'yam iti kīrtitaḥ //
Rām, Utt, 17, 19.2 vṛddhānāṃ mṛgaśāvākṣi bhrājate dharmasaṃcayaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 22, 26.1 kṛśadurbalavṛddhānāṃ vātārtānāṃ ca noddharet /
Divyāvadāna
Divyāv, 8, 366.0 api tu mayā śrutaṃ paurāṇānāṃ mahāsārthavāhānām antikājjīrṇānāṃ vṛddhānāṃ mahallakānām ito jalamapahāya paścimāṃ diśaṃ sthalena gamyate //
Harivaṃśa
HV, 15, 51.2 āśauce vartamānena vṛddhānām iti śāsanam //
HV, 15, 53.1 prājñānāṃ vacanaṃ kāle vṛddhānāṃ ca viśeṣataḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 549.1 vyādhitonmattavṛddhānāṃ tathā dīrghapravāsinām /
Liṅgapurāṇa
LiPur, 1, 89, 33.1 gurūpadeśayuktānāṃ vṛddhānāṃ kramavarttinām /
Suśrutasaṃhitā
Su, Sū., 14, 19.1 sa evānnaraso vṛddhānāṃ jarāparipakvaśarīratvād aprīṇano bhavati //
Su, Ka., 5, 30.2 garbhiṇībālavṛddhānāṃ sirāvyadhanavarjitam //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 5.2, 3.48 tathā hi jīvataścaitrasya gṛhābhāvadarśanena bahirbhāvasyādṛṣṭasya kalpanam arthāpattir abhimatā vṛddhānām /
Viṣṇusmṛti
ViSmṛ, 5, 31.1 traividyavṛddhānāṃ kṣepe jātipūgānāṃ ca //
Bhāgavatapurāṇa
BhāgPur, 1, 12, 26.2 āhartaiṣo 'śvamedhānāṃ vṛddhānāṃ paryupāsakaḥ //
Bhāratamañjarī
BhāMañj, 13, 506.1 vṛddhānāṃ putralābheṣu nityamāśā bhavanti yāḥ /
BhāMañj, 13, 915.1 taruṇā dhūrtasacivā vṛddhānāṃ vacanaṃ vayaḥ /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 369.2 tadbhāryāputrayoścaiva vṛddhānāṃ dharmaśālinām /
Rasamañjarī
RMañj, 6, 314.2 vṛddhānāṃ madanodayodayakaraḥ prauḍhāṅganāsaṅgame siṃho'yaṃ samadṛṣṭiḥ pratyayakaro bhūpaiḥ sadā sevyatām //
Rasaratnākara
RRĀ, R.kh., 1, 3.2 vādināṃ kautukārthāya vṛddhānāṃ dehasiddhaye //
RRĀ, R.kh., 1, 5.2 vādināṃ vādakhaṇḍe ca vṛddhānāṃ ca rasāyane //
Rasendracintāmaṇi
RCint, 8, 240.2 vṛddhānām api kāmavardhanakaraḥ prauḍhāṅganāsaṅgame siddho'yaṃ mama dṛṣṭipratyayakaro bhūpaiḥ sadā sevyatām //
Ānandakanda
ĀK, 1, 17, 3.2 bālastrīṣaṇḍhavṛddhānāṃ rogārtānāṃ viśeṣataḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 194, 6.1 vṛddhānāṃ sevanenātha devatārādhanena vā /