Occurrences

Baudhāyanadharmasūtra
Bhāradvājagṛhyasūtra
Śatapathabrāhmaṇa
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Kāvyādarśa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kṛṣiparāśara
Rasendracintāmaṇi
Tantrāloka
Ānandakanda
Śyainikaśāstra
Śārṅgadharasaṃhitādīpikā
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 1, 18, 3.1 kṣatre balam adhyayanayajanadānaśastrakośabhūtarakṣaṇasaṃyuktaṃ kṣatrasya vṛddhyai //
BaudhDhS, 1, 18, 4.1 viṭsv adhyayanayajanadānakṛṣivāṇijyapaśupālanasaṃyuktaṃ karmaṇāṃ vṛddhyai //
Bhāradvājagṛhyasūtra
BhārGS, 1, 1, 10.0 ubhayaṃ dhāryam ubhayor vṛddhyā iti vijñāyate //
Śatapathabrāhmaṇa
ŚBM, 13, 4, 1, 15.0 tasyai saptadaśa sāmidhenyo bhavanti saptadaśo vai prajāpatiḥ prajāpatir aśvamedho 'śvamedhasyaivāptyai vṛdhanvantāv ājyabhāgau yajamānasyaiva vṛddhyai pūṣaṃs tava vrate vayam pathas pathaḥ paripatiṃ vacasyety upāṃśu haviṣo yājyānuvākye vratavatyanyā bhavati pathanvaty anyā vīryaṃ vai vrataṃ vīryasyāptyai vīryasyāvaruddhyā atha yat pathanvaty aśvāyaivaitat svastyayanaṃ karoty anuṣṭubhau saṃyājye vāg vā anuṣṭub vāg vai prajāpatiḥ prajāpatir aśvamedho 'śvamedhasyaivāptyai vāsaḥśataṃ dakṣiṇā rūpaṃ vā etat puruṣasya yad vāsas tasmād yam eva kaṃ ca suvāsasam āhuḥ ko nvayam iti rūpasamṛddho hi bhavati rūpeṇaivainaṃ samardhayati śatam bhavati śatāyur vai puruṣaḥ śatendriya āyur evendriyaṃ vīryam ātman dhatte //
Buddhacarita
BCar, 1, 84.2 anupagatajarāḥ payasvinīr gāḥ svayamadadātsutavṛddhaye dvijebhyaḥ //
Carakasaṃhitā
Ca, Sū., 4, 28.1 mandānāṃ vyavahārāya budhānāṃ buddhivṛddhaye /
Ca, Śār., 6, 23.3 striyā hyāpannagarbhāyāstridhā rasaḥ pratipadyate svaśarīrapuṣṭaye stanyāya garbhavṛddhaye ca /
Ca, Indr., 5, 3.2 bhinnābhinnāni vakṣyāmo bhiṣajāṃ jñānavṛddhaye //
Mahābhārata
MBh, 1, 56, 32.32 kulasya vṛddhaye rājann āyuṣe vijayāya ca /
MBh, 1, 98, 17.2 ṛṣer utathyasya tadā saṃtānakulavṛddhaye /
MBh, 1, 99, 1.2 punar bharatavaṃśasya hetuṃ saṃtānavṛddhaye /
MBh, 1, 113, 23.2 kṛṣṇadvaipāyanād bhīru kurūṇāṃ vaṃśavṛddhaye //
MBh, 1, 168, 12.2 śīlarūpaguṇopetām ikṣvākukulavṛddhaye //
MBh, 3, 27, 19.1 alabdhalābhāya ca labdhavṛddhaye yathārhatīrthapratipādanāya /
MBh, 3, 33, 50.1 deśakālāvupāyāṃś ca maṅgalaṃ svasti vṛddhaye /
MBh, 5, 137, 22.1 alaṃ yuddhena tair vīraiḥ śāmya tvaṃ kuruvṛddhaye /
Rāmāyaṇa
Rām, Ay, 31, 26.1 śreyase vṛddhaye tāta punarāgamanāya ca /
Saundarānanda
SaundĀ, 1, 44.2 śāntaye vṛddhaye caiva yatra viprānajījapan //
SaundĀ, 12, 9.1 babhūva sa hi saṃvegaḥ śreyasastasya vṛddhaye /
Agnipurāṇa
AgniPur, 20, 9.2 śriyaṃ ca patnī viṣṇoryā stutā śakreṇa vṛddhaye //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 10, 65.1 āḍhakaṃ sarpiṣaḥ peyaṃ tad agnibalavṛddhaye /
AHS, Cikitsitasthāna, 16, 56.1 mārdvīkāriṣṭayogāṃśca pibed yuktyāgnivṛddhaye /
AHS, Utt., 1, 15.1 mātureva pibet stanyaṃ taddhyalaṃ dehavṛddhaye /
AHS, Utt., 37, 81.2 viṣasya vṛddhaye tailam agneriva tṛṇolupam //
Bodhicaryāvatāra
BoCA, 7, 32.1 evaṃ vipakṣam unmūlya yatetotsāhavṛddhaye /
BoCA, 8, 147.1 samamātmānamālokya yateta svādhikyavṛddhaye /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 107.1 śuklaḥ śvetārciṣo vṛddhyai pakṣaḥ pañcaśarasya saḥ /
Matsyapurāṇa
MPur, 176, 13.2 plāvayāmāsa sainyāni surāṇāṃ śāntivṛddhaye //
Suśrutasaṃhitā
Su, Śār., 10, 25.1 tato yathāvarṇaṃ dhātrīmupeyānmadhyamapramāṇāṃ madhyamavayaskāmarogāṃ śīlavatīm acapalām alolupām akṛśām asthūlāṃ prasannakṣīrām alambauṣṭhīm alambordhvastanīm avyaṅgām avyasaninīṃ jīvadvatsāṃ dogdhrīṃ vatsalāmakṣudrakarmiṇīṃ kule jātāmato bhūyiṣṭhaiśca guṇairanvitāṃ śyāmāmārogyabalavṛddhaye bālasya /
Su, Śār., 10, 26.2 bhavantu subhage nityaṃ bālasya balavṛddhaye //
Su, Cik., 39, 35.1 śītasaṃbhogatoyānāṃ sevā mārutavṛddhaye /
Viṣṇupurāṇa
ViPur, 2, 11, 24.2 tamutsṛjati bhūtānāṃ puṣṭyarthaṃ sasyavṛddhaye //
Bhāratamañjarī
BhāMañj, 13, 1468.1 lajjāṃ labhante lalanāḥ puṃsāṃ kautukavṛddhaye /
Garuḍapurāṇa
GarPur, 1, 40, 9.9 oṃ hāṃ vṛddhyai namaḥ /
Kṛṣiparāśara
KṛṣiPar, 1, 122.1 halaprasāraṇaṃ kāryaṃ kṛṣakaiḥ śasyavṛddhaye /
KṛṣiPar, 1, 235.2 sarvavighnapraśāntyarthaṃ kāryā śasyasya vṛddhaye //
Rasendracintāmaṇi
RCint, 8, 39.2 rasasaṃkhyānpuṭāndadyādgandhairvā vīryavṛddhaye //
Tantrāloka
TĀ, 3, 21.1 etacca devadevena darśitaṃ bodhavṛddhaye /
Ānandakanda
ĀK, 1, 3, 19.1 śiṣyasyāsyāyurārogyasaṃpatsaṃtānavṛddhaye /
Śyainikaśāstra
Śyainikaśāstra, 2, 20.2 sa cārthavṛddhyai kāmarddhyai suprayuktaḥ prajāyate //
Śyainikaśāstra, 7, 4.2 satkārādi prabhurapi kuryāt protsāhavṛddhaye //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 134.2, 20.0 agnivṛddhaye tu madhvārdrakarasam anupibet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 176, 17.2 pāpānāṃ dhvaṃsanārthāya śreyasāṃ caiva vṛddhaye //