Occurrences

Mahābhārata
Rāmāyaṇa
Saundarānanda
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāvyādarśa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Saṃvitsiddhi
Suśrutasaṃhitā
Viṣṇupurāṇa
Śatakatraya
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Gītagovinda
Rasamañjarī
Rasendracintāmaṇi
Skandapurāṇa
Tantrasāra
Tantrāloka
Vetālapañcaviṃśatikā
Śukasaptati
Bhāvaprakāśa
Haribhaktivilāsa
Haṃsadūta
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Yogaratnākara

Mahābhārata
MBh, 1, 199, 35.18 meghavṛndam ivākāśe vṛddhaṃ vidyutsamāvṛtam //
MBh, 1, 211, 19.3 devavṛndaḥ sadā tvāṃ tu smṛtvā vijayate 'surān /
MBh, 3, 150, 19.3 varṣatām iva meghānāṃ vṛndāni dadṛśe tadā //
MBh, 4, 18, 32.1 abhyakīryanta vṛndāni dāmagranthim udīkṣatām /
MBh, 4, 49, 4.2 javena sarveṇa kuru prayatnam āsādayaitad rathasiṃhavṛndam //
MBh, 4, 53, 65.1 tato vṛndena mahatā rathānāṃ rathayūthapaḥ /
MBh, 4, 61, 18.2 tasthau vimukto rathavṛndamadhyād rāhuṃ vidāryeva sahasraraśmiḥ //
MBh, 4, 66, 12.2 acarad rathavṛndeṣu nighnaṃsteṣāṃ varān varān //
MBh, 5, 54, 55.1 saṃśaptāni ca vṛndāni kṣatriyāṇāṃ paraṃtapa /
MBh, 5, 179, 20.2 vāditrāṇi ca divyāni meghavṛndāni caiva ha //
MBh, 6, 50, 40.1 aśvavṛndeṣu nāgeṣu rathānīkeṣu cābhibhūḥ /
MBh, 6, 54, 2.1 athainaṃ rathavṛndena koṣṭakīkṛtya bhārata /
MBh, 6, 56, 16.2 prāsaiśca khaḍgaiśca samāhatāni sadaśvavṛndāni sadaśvavṛndaiḥ //
MBh, 6, 56, 16.2 prāsaiśca khaḍgaiśca samāhatāni sadaśvavṛndāni sadaśvavṛndaiḥ //
MBh, 6, 59, 11.3 pothayan rathavṛndāni vājivṛndāni cābhibhūḥ //
MBh, 6, 59, 11.3 pothayan rathavṛndāni vājivṛndāni cābhibhūḥ //
MBh, 6, 76, 15.1 vṛndaiḥ sthitāścāpi susamprayuktāś cakāśire dantigaṇāḥ samantāt /
MBh, 6, 77, 13.2 aśvavṛndair mahadbhiśca ṛṣṭitomaradhāribhiḥ //
MBh, 6, 87, 13.1 gajānīkaṃ ca samprekṣya meghavṛndam ivodyatam /
MBh, 6, 114, 29.2 meghavṛndaparibhraṣṭā vicchinneva śatahradā //
MBh, 7, 48, 45.1 rathāśvavṛndaiḥ sahasādibhir hataiḥ praviddhabhāṇḍābharaṇaiḥ pṛthagvidhaiḥ /
MBh, 7, 138, 27.1 sarveṣu sainyeṣu padātisaṃghā vyāmiśritā hastirathāśvavṛndaiḥ /
MBh, 7, 161, 49.1 saṃsaktāni vyadṛśyanta rathavṛndāni māriṣa /
MBh, 7, 172, 26.2 aśvavṛndānyadṛśyanta rathavṛndāni cābhibho /
MBh, 7, 172, 26.2 aśvavṛndānyadṛśyanta rathavṛndāni cābhibho /
MBh, 8, 37, 27.2 meghavṛndād yathā mukto bhāskaras tāpayan prajāḥ //
MBh, 8, 43, 28.1 rathānāṃ dravatāṃ vṛndaṃ paśya pārtha samantataḥ /
MBh, 8, 68, 53.1 tato rathenāmbudavṛndanādinā śarannabhomadhyagabhāskaratviṣā /
MBh, 9, 26, 25.1 mama hyetad aśaktaṃ vai vājivṛndam ariṃdama /
MBh, 11, 9, 12.1 tānyudīrṇāni nārīṇāṃ tadā vṛndānyanekaśaḥ /
MBh, 11, 11, 5.1 sa gaṅgām anu vṛndāni strīṇāṃ bharatasattama /
MBh, 11, 16, 57.2 snuṣāṇāṃ dhṛtarāṣṭrasya paśya vṛndānyanekaśaḥ //
Rāmāyaṇa
Rām, Bā, 16, 20.1 tair meghavṛndācalatulyakāyair mahābalair vānarayūthapālaiḥ /
Rām, Ay, 5, 15.1 vṛndavṛndair ayodhyāyāṃ rājamārgāḥ samantataḥ /
Rām, Ay, 5, 15.1 vṛndavṛndair ayodhyāyāṃ rājamārgāḥ samantataḥ /
Rām, Ay, 5, 16.1 janavṛndormisaṃgharṣaharṣasvanavatas tadā /
Rām, Ay, 51, 10.1 śuśrāva ca vacas teṣāṃ vṛndaṃ vṛndaṃ ca tiṣṭhatām /
Rām, Ay, 51, 10.1 śuśrāva ca vacas teṣāṃ vṛndaṃ vṛndaṃ ca tiṣṭhatām /
Rām, Yu, 19, 4.2 tathā śaṅkhasahasrāṇi tathā vṛndaśatāni ca //
Rām, Yu, 97, 8.2 rathanāgāśvavṛndānāṃ bhedanaṃ kṣiprakāriṇam //
Rām, Yu, 102, 21.2 vṛndānyutsāryamāṇāni dūram utsasṛjustataḥ //
Saundarānanda
SaundĀ, 10, 13.2 vṛndāni rejurdiśi kinnarīṇāṃ puṣpotkacānāmiva vallarīṇām //
Amarakośa
AKośa, 2, 261.2 striyāṃ tu saṃhatirvṛndaṃ nikurambaṃ kadambakam //
AKośa, 2, 262.1 vṛndabhedāḥ samairvargaḥ saṃghasārthau tu jantubhiḥ /
AKośa, 2, 361.1 tadvṛnde kaiśikaṃ kaiśyamalakāścūrṇakuntalāḥ /
AKośa, 2, 503.1 hāstikaṃ gajatā vṛnde kariṇī dhenukā vaśā /
AKośa, 2, 514.2 nigālastu galoddeśo vṛnde tvaśvīyam āśvavat //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 13, 46.1 nṛṇāṃ strīvṛndabhartṝṇām alakṣmīkalināśanam /
AHS, Utt., 4, 44.1 kumāravṛndānugataṃ nagnam uddhatamūrdhajam /
AHS, Utt., 38, 38.1 bhinatti viṣam ālarkaṃ ghanavṛndam ivānilaḥ /
Bhallaṭaśataka
BhallŚ, 1, 102.2 candrāṃśuvṛndavitatadyutim aty amuṣmin he kālakūṭa tava janma kathaṃ payodhau //
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 21.1 sa tāmracūḍarutibhir bandivṛndair vibodhitaḥ /
BKŚS, 3, 101.2 ārād āyādvimānānāṃ divo vṛndam adṛśyata //
BKŚS, 5, 75.1 avadanta ca vṛndāni bandināṃ medinīpatim /
BKŚS, 5, 79.2 vadhūvṛndaparīvārāḥ pranṛttāḥ śvaśurā api //
BKŚS, 5, 82.1 praviśya stūyamānaś ca vṛndair brāhmaṇabandinām /
BKŚS, 14, 46.2 te 'paśyaṃs tatra vṛndāni tāpasānāṃ tapasyatām //
BKŚS, 15, 9.2 harṣadundubhivṛndais tu nadadbhir vṛtraśatrave //
BKŚS, 15, 103.1 evaṃ mānasavegānāṃ vṛndair ambaram āvṛtam /
BKŚS, 19, 113.1 yakṣastrīpuṃsavṛndaiś ca prekṣyamāṇaḥ sasaṃmadaiḥ /
BKŚS, 27, 7.1 suhṛdvṛndavṛtaḥ prāyo dveṣyāśeṣavinodanaḥ /
BKŚS, 27, 17.2 prāvikṣaṃ prathamāṃ kakṣāṃ dvāḥsthavṛndābhinanditaḥ //
BKŚS, 28, 39.2 nārīvarṣavaraprāyajanavṛndaiś ca saṃvṛtam //
Divyāvadāna
Divyāv, 17, 148.1 yanmayā atīte 'pyadhvani sarāgeṇa sadveṣeṇa samohenāparimuktena jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsadharmeṇa yanmayā maraṇāntikayā vedanayā spṛṣṭena evaṃvidhā parikarmakathā kṛtā yadanekāni prāṇiśatasahasrāṇi gṛhāśramamapahāya ṛṣayaḥ pravrajitvā catvāro brahmavihārān bhāvayitvā kalpavṛndaṃ prahāya tadbahulavihāriṇo brahmalokasabhāgatāyām upapannāḥ //
Harṣacarita
Harṣacarita, 1, 32.1 atrāntare svayambhuvo 'bhyāśe samupaviṣṭā devī mūrtimatī pīyūṣaphenapaṭalapāṇḍuraṃ kalpadrumadukūlavalkalaṃ vasānā visatantumayenāṃśukenonnatastanamadhyabaddhagātrikāgranthiḥ tapobalanirjitatribhuvanajayapatākābhiriva tisṛbhir bhasmapuṇḍrakarājibhir virājitalalāṭājirā skandhāvalambinā sudhāphenadhavalena tapaḥprabhāvakuṇḍalīkṛtena gaṅgāsrotaseva yogapaṭṭakena viracitavaikakṣyakā savyena brahmotpattipuṇḍarīkamukulam iva sphaṭikakamaṇḍaluṃ kareṇa kalayantī dakṣiṇam akṣamālākṛtaparikṣepaṃ kambunirmitormikādanturitaṃ tarjanataraṅgitatarjanīkam utkṣipantī karam āḥ pāpa krodhopahata durātman ajña anātman ajña anātmajña brahmabandho munikheṭa apasada nirākṛta katham ātmaskhalitavilakṣaḥ surāsuramunimanujavṛndavandanīyāṃ tribhuvanamātaraṃ bhagavatīṃ sarasvatīṃ śaptumabhilaṣasi ityabhidadhānā roṣavimuktavetrāsanair oṅkāramukharitamukhair utkṣepadolāyamānajaṭābhārabharitadigbhiḥ parikarabandhabhramitakṛṣṇājināṭopacchāyāśyāmāyamānadivasair amarṣaniḥśvāsadolāpreṅkholitabrahmalokaiḥ somarasam iva svedavisaravyājena sravadbhiragnihotrapavitrabhasmasmeralalāṭaiḥ kuśatantucāmaracīracīvaribhir āṣāḍhibhiḥ praharaṇīkṛtakamaṇḍalumaṇḍalair mūrtaiś caturbhir vedaiḥ saha bṛsīmapahāya sāvitrī samuttasthau //
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Harṣacarita, 1, 104.1 krameṇa ca sāmīpyopajāyamānābhivyakti tasminmahati śapharodaradhūsare rajasi payasīva makaracakraṃ plavamānaṃ puraḥ pradhāvamānena pralambakuṭilakacapallavaghaṭitalalāṭajūṭakena dhavaladantapattrikādyutihasitakapolabhittinā pinaddhakṛṣṇāgurupaṅkakalkacchuraṇakṛṣṇaśabalakaṣāyakañcukena uttarīyakṛtaśiroveṣṭanena vāmaprakoṣṭhaniviṣṭaspaṣṭahāṭakakaṭakena dviguṇapaṭṭapaṭṭikāgāḍhagranthigrathitāsidhenunā anavaratavyāyāmakṛtakarkaśaśarīreṇa vātahariṇayūtheneva muhurmuhuḥ kham uḍḍīyamānena laṅghitasamaviṣamāvaṭaviṭapena koṇadhāriṇā kṛpāṇapāṇinā sevāgṛhītavividhavanakusumaphalamūlaparṇena cala cala yāhi yāhi apasarpāpasarpa puraḥ prayaccha panthānam ity anavaratakṛtakalakalena yuvaprāyeṇa sahasramātreṇa padātijanena sanātham aśvavṛndaṃ saṃdadarśa //
Kirātārjunīya
Kir, 8, 35.2 śiroruhāḥ svin natapakṣmasantater dvirephavṛndaṃ nu niśabdaniścalam //
Kir, 8, 47.2 yayur vadhūnāṃ vadanāni tulyatāṃ dvirephavṛndāntaritaiḥ saroruhaiḥ //
Kir, 17, 26.1 nijaghnire tasya hareṣujālaiḥ patanti vṛndāni śilīmukhānām /
Kumārasaṃbhava
KumSaṃ, 7, 52.1 tam ṛddhimadbandhujanādhirūḍhair vṛndair gajānāṃ giricakravartī /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 118.1 utkaṇṭhayati meghānāṃ mālā vṛndaṃ kalāpinām /
Liṅgapurāṇa
LiPur, 1, 29, 11.1 saṃprokṣya nārīvṛndaṃ vai muhurmuhuranaṅgahā /
LiPur, 1, 54, 32.2 vṛndaṃ jalamucāṃ caiva śvasanenābhitāḍitam //
LiPur, 1, 71, 126.2 vaktravṛndaṃ ca paśyeśa vṛndaṃ kāmalakaṃ yathā //
LiPur, 1, 71, 126.2 vaktravṛndaṃ ca paśyeśa vṛndaṃ kāmalakaṃ yathā //
LiPur, 1, 72, 58.1 taṃ siddhagandharvasurendravīrāḥ surendravṛndādhipam indram īśam /
LiPur, 1, 72, 64.2 devanāthagaṇavṛndasaṃvṛto vāraṇena ca tathāgnisaṃbhavaḥ //
LiPur, 1, 72, 70.1 durgārūḍhamṛgādhipā duratigā dordaṇḍavṛndaiḥ śivā bibhrāṇāṅkuśaśūlapāśaparaśuṃ cakrāsiśaṅkhāyudham /
LiPur, 1, 80, 6.1 sakaladuritahīnaṃ sarvadaṃ bhogamukhyaṃ muditakuraravṛndaṃ nāditaṃ nāgavṛndaiḥ /
LiPur, 1, 80, 6.1 sakaladuritahīnaṃ sarvadaṃ bhogamukhyaṃ muditakuraravṛndaṃ nāditaṃ nāgavṛndaiḥ /
LiPur, 1, 80, 7.1 bhavanaśatasahasrair juṣṭam ādityakalpair lalitagatividagdhair haṃsavṛndaiś ca bhinnam /
LiPur, 1, 80, 7.2 dhavakhadirapalāśaiś candanādyaiś ca vṛkṣairdvijavaragaṇavṛndaiḥ kokilādyairdvirephaiḥ //
LiPur, 1, 80, 33.1 praphullāṃbujavṛndādyais tathā dvijavarairapi /
LiPur, 1, 80, 36.1 tatraiva dadṛśurdevā vṛndaṃ rudragaṇasya ca /
LiPur, 1, 80, 36.2 gaṇeśvarāṇāṃ vīrāṇāmapi vṛndaṃ sahasraśaḥ //
LiPur, 1, 80, 42.2 dṛṣṭvātha vṛndaṃ surasundarīṇāṃ gaṇeśvarāṇāṃ surasundarīṇām /
LiPur, 1, 92, 24.2 māyūraiḥ pakṣacandraiḥ kvacidavanigatai rañjitakṣmāpradeśaṃ deśe deśe vilīnapramuditavilasanmattahārītavṛndam //
LiPur, 2, 10, 18.2 samastadehivṛndānāṃ śivasyaiva niyogataḥ //
LiPur, 2, 10, 42.1 jātāni bhūtavṛndāni caturdaśasu yoniṣu /
LiPur, 2, 16, 27.1 uktāni na tadanyāni salilādūrmivṛndavat /
LiPur, 2, 19, 31.1 somādivṛndaṃ ca yathākrameṇa sampūjya mantrairvihitakrameṇa /
Matsyapurāṇa
MPur, 116, 20.2 pulindairnṛpasaṃghaiśca vyāghravṛndairapīḍitam //
MPur, 116, 24.2 yā ca yutā satataṃ suravṛndairyā ca janaiḥ svahitāya śritā vai //
MPur, 116, 25.1 prayuktā ca kesarigaṇaiḥ karivṛndajuṣṭā saṃtānayuktasalilāpi suvarṇayuktā /
MPur, 131, 50.2 jagadbabhūvāmararājaduṣṭair abhidrutaṃ sasyamivālivṛndaiḥ //
MPur, 135, 78.2 utsādayante danuputravṛndān yathaiva indrāśanayaḥ patantyaḥ //
MPur, 139, 44.1 sacandrike sopavane pradoṣe ruteṣu vṛndeṣu ca kokilānām /
MPur, 148, 82.1 caṇḍakiṃkaravṛndena sarvataḥ parivāritaḥ /
MPur, 149, 3.1 hveṣatāṃ hayavṛndānāṃ rathanemisvanena ca /
MPur, 153, 27.1 koṭiśaḥ koṭiśaḥ kṛtvā vṛndaṃ cihnopalakṣitam /
MPur, 153, 27.2 viśrāmayantaḥ svāṃ kīrtiṃ bandivṛndapuraḥsarāḥ /
MPur, 153, 35.1 yasminyasminnipatati suravṛnde gajāsuraḥ /
MPur, 154, 2.2 daityendramarkavṛndānāṃ bibhrataṃ bhāsvaraṃ vapuḥ //
MPur, 154, 494.2 dattārgho girirājena suravṛndair vinoditaḥ //
MPur, 163, 37.1 amuñcaccārciṣāṃ vṛndaṃ bhūmivṛttir vibhāvasuḥ /
Meghadūta
Megh, Pūrvameghaḥ, 67.2 yā vaḥ kāle vahati salilodgāram uccair vimānā muktājālagrathitam alakaṃ kāminīvābhravṛndam //
Megh, Uttarameghaḥ, 39.2 yo vṛndāni tvarayati pathi śrāmyatāṃ proṣitānāṃ mandrasnigdhair dhvanibhir abalāveṇimokṣotsukāni //
Saṃvitsiddhi
SaṃSi, 1, 165.2 tatsamūho 'tha vā brahma taruvṛndavanādivat //
Suśrutasaṃhitā
Su, Ka., 7, 53.1 nihanti viṣamālarkaṃ meghavṛndamivānilaḥ /
Viṣṇupurāṇa
ViPur, 5, 6, 50.1 vikāle ca samaṃ gobhirgopavṛndasamanvitau /
Śatakatraya
ŚTr, 3, 48.1 nābhyastā prativādivṛndadamanī vidyā vinītocitā khaḍgāgraiḥ karikumbhapīṭhadalanair nākaṃ na nītaṃ yaśaḥ /
Ṛtusaṃhāra
ṚtuS, Tṛtīyaḥ sargaḥ, 22.1 śaradi kumudasaṅgādvāyavo vānti śītā vigatajaladavṛndā digvibhāgā manojñāḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 28, 30.1 yac chrīniketam alibhiḥ parisevyamānaṃ bhūtyā svayā kuṭilakuntalavṛndajuṣṭam /
BhāgPur, 4, 6, 19.2 nalinīṣu kalaṃ kūjatkhagavṛndopaśobhitam //
BhāgPur, 4, 9, 54.2 savṛndaiḥ kadalīstambhaiḥ pūgapotaiś ca tadvidhaiḥ //
BhāgPur, 4, 21, 3.1 savṛndaiḥ kadalīstambhaiḥ pūgapotaiḥ pariṣkṛtam /
BhāgPur, 4, 25, 31.1 tvadānanaṃ subhru sutāralocanaṃ vyālambinīlālakavṛndasaṃvṛtam /
Bhāratamañjarī
BhāMañj, 1, 424.2 ekasyāpyaparādhena vṛndamāyāti vācyatām //
BhāMañj, 1, 1190.2 ānandaḥ pauravṛndānāmastu taddarśanodyataḥ //
BhāMañj, 13, 1313.2 phullāravindavṛndeṣu śaraccandrakareṣu ca //
Dhanvantarinighaṇṭu
DhanvNigh, 6, 16.2 viṣopamau raktavikāravṛndaṃ kṣayaṃ ca kṛcchrāṇi kaphajvaraṃ ca //
Garuḍapurāṇa
GarPur, 1, 20, 20.1 śūlaṃ cāṣṭaśatair mantrya bhrāmaṇācchatruvṛndahṛt /
GarPur, 1, 86, 24.2 garuḍaṃ ca samabhyarcya vighnavṛndātpramucyate //
GarPur, 1, 86, 25.1 kṣetrapālaṃ samabhyarcya grahavṛndaiḥ pramucyate /
GarPur, 1, 145, 20.2 sadhaumyā draupadīṣaṣṭhā munivṛndābhisaṃvṛtāḥ //
Gītagovinda
GītGov, 12, 1.1 gatavati sakhīvṛnde amandatrapābharanirbharasmaraparavaśākūtasphītasmitasnapitādharām /
Rasamañjarī
RMañj, 1, 4.1 sanmadhuvrataṃ vṛndānāṃ satataṃ cittahāriṇī /
Rasendracintāmaṇi
RCint, 1, 1.3 namāmi devaṃ suravṛndapūjitaṃ gaṇādhipaṃ vighnavināśakārakam /
Skandapurāṇa
SkPur, 13, 20.2 varānurūpaṃ pravidhāya veṣaṃ vṛndaṃ samāgātpurataḥ surāṇām //
SkPur, 13, 82.1 asitajaladavṛndadhvānavitrastahaṃsā vimalasaliladhārāpātanamrotpalāgrā /
Tantrasāra
TantraS, 6, 55.0 ekaṃ daśa śataṃ sahasram ayutaṃ lakṣaṃ niyutaṃ koṭiḥ arbudaṃ vṛndaṃ kharvaṃ nikharvaṃ padmaṃ śaṅkuḥ samudram antyaṃ madhyam parārdham iti krameṇa daśaguṇitāni aṣṭādaśa iti gaṇitavidhiḥ //
TantraS, 7, 21.0 sādākhyāt vṛndaguṇitaṃ śaktitattvam iti śaktyaṇḍam //
Tantrāloka
TĀ, 6, 168.1 daśaśatasahasramayutaṃ lakṣaniyutakoṭi sārbudaṃ vṛndam /
TĀ, 8, 189.1 sādākhyaṃ vyaśnute tacca śaktirvṛndena saṃkhyayā /
Vetālapañcaviṃśatikā
VetPV, Intro, 47.2 saṃcaradyoginīvṛndanūpurair iva nāditam //
Śukasaptati
Śusa, 1, 14.16 puṃścalīvṛndasaṃyuktā suptā rātrau vaṇikpriyā //
Bhāvaprakāśa
BhPr, 7, 3, 73.1 viṣopamaṃ raktavikāravṛndaṃ kṣayaṃ ca kṛcchrāṇi kaphajvaraṃ ca /
Haribhaktivilāsa
HBhVil, 5, 218.2 avyān mīlatkalāyadyutir ahiripupicchollasatkeśajālo gopīnetrotsavārādhitalalitavapur gopagovṛndavītaḥ /
Haṃsadūta
Haṃsadūta, 1, 31.1 tṛṇāvartārāter virahadavasaṃtāpitatanoḥ sadābhīrīvṛndapraṇayabahumānonnatividaḥ /
Haṃsadūta, 1, 33.2 niviṣṭā kālindītaṭabhuvi tavādhāsyati sakhe samantādānandaṃ madhurajanavṛndā madhupurī //
Haṃsadūta, 1, 44.2 iti brūte yasyāṃ śukamithunamindrānuja kṛte yadābhīrīvṛndairupahṛtamabhūduddhavakare //
Haṃsadūta, 1, 75.2 aharvṛndaṃ vṛndāvanakusumapālīparimalair durālokaṃ śokāspadamatha kathaṃ neṣyati sakhī //
Kokilasaṃdeśa
KokSam, 1, 62.1 unmajjadbhiḥ punariva javāt pakṣavadbhirgirīndrair vṛndairnāvāṃ bhujapaṭalikoḍḍāmarair gāhyamānam /
KokSam, 1, 77.2 tāmuttīrṇaḥ saritamamṛtasyandimākandavṛndān deśān pūtān pata guṇagaṇairnetranārāyaṇīyaiḥ //
KokSam, 1, 79.2 vidvadvṛnde vivaditumanasyāgate yatra śaśvadvyākhyāśālāvalabhinilayas tiṣṭhate kīrasaṅghaḥ //
KokSam, 2, 64.2 mā pāṭīraṃ pulakini punaścātra limpeti śaṃsaty ālīvṛnde smitajuṣi kṛtā dṛktvayā vrīḍagarbhā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 50, 21.1 gacched vimānamārūḍhaḥ so 'psarovṛndaveṣṭitaḥ /
SkPur (Rkh), Revākhaṇḍa, 53, 13.2 vṛndāsphoṭo 'bhavat teṣāṃ śīghraṃ jagmurdiśo daśa //
SkPur (Rkh), Revākhaṇḍa, 60, 21.1 tataḥ samīpagā vṛddhā tasya vṛndasya bhārata /
SkPur (Rkh), Revākhaṇḍa, 66, 3.1 uvāca yoginīvṛndaṃ kaṣṭaṃkaṣṭamaho hara /
SkPur (Rkh), Revākhaṇḍa, 85, 19.1 jaya andhakadehavināśa namo jaya dānavavṛndavadhāya namaḥ /
SkPur (Rkh), Revākhaṇḍa, 169, 30.2 ekasmindivase bālā sakhīvṛndasamanvitā //
SkPur (Rkh), Revākhaṇḍa, 186, 16.2 oṃ yā sā kṣutkṣāmakaṇṭhā navarudhiramukhā pretapadmāsanasthā bhūtānāṃ vṛndavṛndaiḥ pitṛvananilayā krīḍate śūlahastā /
SkPur (Rkh), Revākhaṇḍa, 186, 16.2 oṃ yā sā kṣutkṣāmakaṇṭhā navarudhiramukhā pretapadmāsanasthā bhūtānāṃ vṛndavṛndaiḥ pitṛvananilayā krīḍate śūlahastā /
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 9.2 gogopavanitāmunivṛndajuṣṭaṃ kṛṣṇaṃ purāṇapuruṣaṃ manasā smarāmi //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 181.2 strīratnavṛndasaṃtoṣī janakelikalotsavaḥ //
Uḍḍāmareśvaratantra
UḍḍT, 1, 1.1 uḍḍīśena samākīrṇā yogivṛndasamākulā /
UḍḍT, 12, 1.4 uḍḍīśena samākīrṇe yogivṛndasamākule /
Yogaratnākara
YRā, Dh., 118.2 nāgaṃ bhagandaraṃ kuryād vajrābhraṃ gadavṛndajit //
YRā, Dh., 261.1 apaharati rogavṛndaṃ draḍhayati kāyaṃ mahadbalaṃ kurute /