Occurrences

Atharvaveda (Śaunaka)
Jaiminīyabrāhmaṇa
Kauśikasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Liṅgapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Viṣṇusmṛti
Yogasūtrabhāṣya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kṛṣiparāśara
Madanapālanighaṇṭu
Maṇimāhātmya
Nāṭyaśāstravivṛti
Rasaratnasamuccaya
Rasaratnākara
Rājanighaṇṭu
Tantrasāra
Bhāvaprakāśa
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Atharvaveda (Śaunaka)
AVŚ, 10, 4, 9.2 ghanena hanmi vṛścikam ahiṃ daṇḍenāgatam //
AVŚ, 10, 4, 15.2 sa vai svajasya jambhana ubhayor vṛścikasya ca //
AVŚ, 12, 1, 46.1 yas te sarpo vṛścikas tṛṣṭadaṃśmā hemantajabdho bhṛmalo guhā śaye /
Jaiminīyabrāhmaṇa
JB, 2, 154, 11.0 tasmād u tasya vṛścikaś śaṅkuliṣṭha ity etad annam //
Kauśikasūtra
KauśS, 14, 3, 8.1 mā no devā ahir vadhīd arasasya śarkoṭasyendrasya prathamo ratho yas te sarpo vṛścikas tṛṣṭadaṃśmā namas te astu vidyuta āre 'sāv asmad astu yas te pṛthu stanayitnur iti saṃsthāpya homān //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 12, 6, 2.1 nainaṃ sarpo na pṛdākur hinasti na vṛściko na tiraścīnarājiḥ /
Ṛgveda
ṚV, 1, 191, 16.2 vṛścikasyārasaṃ viṣam arasaṃ vṛścika te viṣam //
ṚV, 1, 191, 16.2 vṛścikasyārasaṃ viṣam arasaṃ vṛścika te viṣam //
Ṛgvedakhilāni
ṚVKh, 2, 1, 1.2 ghanena hanmi vṛścikam ahiṃ daṇḍenāgatam /
Carakasaṃhitā
Ca, Sū., 17, 98.2 vidradhī vyamlatā yātā vṛścikairiva daśyate //
Mahābhārata
MBh, 8, 27, 83.1 madrake saṃgataṃ nāsti hataṃ vṛścikato viṣam /
MBh, 8, 27, 84.1 iti vṛścikadaṣṭasya nānāviṣahatasya ca /
Rāmāyaṇa
Rām, Ay, 22, 6.1 plavagā vṛścikā daṃśā maśakāś caiva kānane /
Rām, Ay, 25, 12.1 pataṃgā vṛścikāḥ kīṭā daṃśāś ca maśakaiḥ saha /
Amarakośa
AKośa, 2, 234.1 vṛścikaḥ śūkakīṭaḥ syādalidruṇau tu vṛścike /
AKośa, 2, 234.1 vṛścikaḥ śūkakīṭaḥ syādalidruṇau tu vṛścike /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 7, 111.1 keśānāṃ luñcanaṃ dāho daṃśo daśanavṛścikaiḥ /
AHS, Utt., 13, 39.1 kṛṣṇasarpaṃ mṛtaṃ nyasya caturaścāpi vṛścikān /
AHS, Utt., 36, 85.1 bhujaṅgalūtonduravṛścikādyair viṣūcikājīrṇagarajvaraiśca /
AHS, Utt., 37, 6.1 vṛścikasya viṣaṃ tīkṣṇam ādau dahati vahnivat /
AHS, Utt., 37, 13.2 sādhyato vṛścikāt stambhaṃ śephaso hṛṣṭaromatām //
AHS, Utt., 37, 15.2 prāyo vātolbaṇaviṣā vṛścikāḥ soṣṭradhūmakāḥ //
AHS, Utt., 37, 25.1 sādhayet sarpavad daṣṭān viṣograiḥ kīṭavṛścikaiḥ /
AHS, Utt., 37, 29.1 sadyo vṛścikajaṃ daṃśaṃ cakratailena secayet /
AHS, Utt., 37, 34.2 bījapūrarasonmiśraḥ paramo vṛścikāgadaḥ //
AHS, Utt., 37, 35.1 saśaivaloṣṭradaṃṣṭrā ca hanti vṛścikajaṃ viṣam /
AHS, Utt., 37, 36.1 lepāñjanābhyāṃ guṭikā paramaṃ vṛścikāpahā /
AHS, Utt., 37, 41.1 ante vṛścikadaṣṭānāṃ samudīrṇe bhṛśaṃ viṣe /
AHS, Utt., 37, 43.2 eṣo 'gado hanti viṣāṇi kīṭabhujaṅgalūtonduravṛścikānām //
AHS, Utt., 37, 44.2 eṣo 'gado rātrikavṛścikānāṃ saṃkrāntikārī kathito jinena //
Daśakumāracarita
DKCar, 2, 8, 219.0 anurañjitātape tu samaye janasamājajñānopayogīni saṃhṛtya nṛtyagītanānāruditāni hastacaṅkramaṇam ūrdhvapādālātapādapīṭhavṛścikamakaralaṅghanādīni matsyodvartanādīni ca karaṇāni punar ādāyādāyāsannavartināṃ kṣurikāḥ tābhirupāhitavarṣmā citraduṣkarāṇi karaṇāni śyenapātotkrośapātādīni darśayan viṃśaticāpāntarālāvasthitasya pracaṇḍavarmaṇaśchurikayaikayā pratyurasaṃ prahṛtya jīvyād varṣasahasraṃ vasantabhānuḥ ityabhigarjan madgātram arūkartum udyatāseḥ kasyāpi cārabhaṭasya pīvarāṃsabāhuśikharamākramya tāvataiva taṃ vicetākurvan sākulaṃ ca lokam uccakṣūkurvan dvipuruṣocchritaṃ prākāram atyalaṅghayam //
Liṅgapurāṇa
LiPur, 1, 82, 75.2 siṃhaś ca kanyā vipulā tulā vai vṛścikas tathā //
LiPur, 2, 26, 17.2 kapālamālābharaṇaṃ sarvavṛścikabhūṣaṇam //
LiPur, 2, 50, 25.1 vṛścikābharaṇaṃ devaṃ nīlanīradanisvanam /
Nāṭyaśāstra
NāṭŚ, 4, 86.2 vṛścikaṃ caraṇaṃ kṛtvā karaṃ pārśve nikuñcayet //
NāṭŚ, 4, 102.2 vṛścikaṃ caraṇaṃ kṛtvā dvāvapyatha nikuṭṭitau //
NāṭŚ, 4, 106.2 vṛścikaṃ caraṇaṃ kṛtvā svastikau ca karāvubhau //
NāṭŚ, 4, 110.2 vṛścikaṃ caraṇaṃ kṛtvā pādasyāṅguṣṭhakena tu //
NāṭŚ, 4, 140.2 vṛścikaṃ caraṇaṃ kṛtvā recitau ca tathā karau //
Suśrutasaṃhitā
Su, Sū., 17, 5.3 tatra mandoṣmatā tvaksavarṇatā śītaśophatā sthairyaṃ mandavedanatālpaśophatā cāmalakṣaṇamuddiṣṭaṃ sūcibhir iva nistudyate daśyata iva pipīlikābhistābhiś ca saṃsarpyata iva chidyata iva śastreṇa bhidyata iva śaktibhistāḍyata iva daṇḍena pīḍyata iva pāṇinā ghaṭyata iva cāṅgulyā dahyate pacyata iva cāgnikṣārābhyām oṣacoṣaparīdāhāś ca bhavanti vṛścikaviddha iva ca sthānāsanaśayaneṣu na śāntim upaiti ādhmātabastirivātataś ca śopho bhavati tvagvaivarṇyaṃ śophābhivṛddhirjvaradāhapipāsā bhaktāruciś ca pacyamānaliṅgaṃ vedanopaśāntiḥ pāṇḍutālpaśophatā valīprādurbhāvastvakparipuṭanaṃ nimnadarśanamaṅgulyāvapīḍite pratyunnamanaṃ bastāvivodakasaṃcaraṇaṃ pūyasya prapīḍayatyekamantamante vāvapīḍite muhurmuhustodaḥ kaṇḍūr unnatatā vyādherupadravaśāntirbhaktābhikāṅkṣā ca pakvaliṅgam /
Su, Śār., 2, 50.1 sarpavṛścikakūṣmāṇḍavikṛtākṛtayaś ca ye /
Su, Ka., 3, 5.1 tatra dṛṣṭiniḥśvāsaviṣā divyāḥ sarpāḥ bhaumāstu daṃṣṭrāviṣāḥ mārjāraśvavānaramakaramaṇḍūkapākamatsyagodhāśambūkapracalākagṛhagodhikācatuṣpādakīṭās tathānye daṃṣṭrānakhaviṣāḥ cipiṭapicciṭakakaṣāyavāsikasarṣapakatoṭakavarcaḥkīṭakauṇḍinyakāḥ śakṛnmūtraviṣāḥ mūṣikāḥ śukraviṣāḥ lūtā lālāmūtrapurīṣamukhasaṃdaṃśanakhaśukrārtavaviṣāḥ vṛścikaviśvambharavaraṭīrājīvamatsyocciṭiṅgāḥ samudravṛścikāścālaviṣāḥ citraśiraḥsarāvakurdiśatadārukārimedakasārikāmukhā mukhasaṃdaṃśaviśardhitamūtrapurīṣaviṣāḥ makṣikākaṇabhajalāyukā mukhasaṃdaṃśaviṣāḥ viṣahatāsthi sarpakaṇṭakavaraṭīmatsyāsthi cetyasthiviṣāṇi śakulīmatsyaraktarājivaraṭīmatsyāśca pittaviṣāḥ sūkṣmatuṇḍocciṭiṅgavaraṭīśatapadīśūkavalabhikāśṛṅgibhramarāḥ śūkatuṇḍaviṣāḥ kīṭasarpadehā gatāsavaḥ śavaviṣāḥ śeṣāstvanuktā mukhasaṃdaṃśaviṣeṣveva gaṇayitavyāḥ //
Su, Ka., 3, 5.1 tatra dṛṣṭiniḥśvāsaviṣā divyāḥ sarpāḥ bhaumāstu daṃṣṭrāviṣāḥ mārjāraśvavānaramakaramaṇḍūkapākamatsyagodhāśambūkapracalākagṛhagodhikācatuṣpādakīṭās tathānye daṃṣṭrānakhaviṣāḥ cipiṭapicciṭakakaṣāyavāsikasarṣapakatoṭakavarcaḥkīṭakauṇḍinyakāḥ śakṛnmūtraviṣāḥ mūṣikāḥ śukraviṣāḥ lūtā lālāmūtrapurīṣamukhasaṃdaṃśanakhaśukrārtavaviṣāḥ vṛścikaviśvambharavaraṭīrājīvamatsyocciṭiṅgāḥ samudravṛścikāścālaviṣāḥ citraśiraḥsarāvakurdiśatadārukārimedakasārikāmukhā mukhasaṃdaṃśaviśardhitamūtrapurīṣaviṣāḥ makṣikākaṇabhajalāyukā mukhasaṃdaṃśaviṣāḥ viṣahatāsthi sarpakaṇṭakavaraṭīmatsyāsthi cetyasthiviṣāṇi śakulīmatsyaraktarājivaraṭīmatsyāśca pittaviṣāḥ sūkṣmatuṇḍocciṭiṅgavaraṭīśatapadīśūkavalabhikāśṛṅgibhramarāḥ śūkatuṇḍaviṣāḥ kīṭasarpadehā gatāsavaḥ śavaviṣāḥ śeṣāstvanuktā mukhasaṃdaṃśaviṣeṣveva gaṇayitavyāḥ //
Su, Ka., 8, 46.1 na svedayeta cādaṃśaṃ dhūmaṃ vakṣyāmi vṛścike /
Su, Ka., 8, 56.3 trividhā vṛścikāḥ proktā mandamadhyamahāviṣāḥ //
Su, Ka., 8, 60.1 yuktāścaite vṛścikāḥ pucchadeśe syurbhūyobhiḥ parvabhiścetarebhyaḥ /
Su, Ka., 8, 65.1 nānārūpā varṇataścāpi ghorā jñeyāścaite vṛścikāḥ prāṇacaurāḥ /
Su, Ka., 8, 73.1 dhūmo hanti prayuktastu śīghraṃ vṛścikajaṃ viṣam /
Su, Ka., 8, 74.2 nāśayedāśu kīṭotthaṃ vṛścikasya ca yadviṣam //
Viṣṇusmṛti
ViSmṛ, 43, 34.2 agnituṇḍair bhakṣyamāṇā bhujaṅgair vṛścikais tathā //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 15.1, 14.1 sa khalv ayaṃ vṛścikaviṣabhīta ivāśīviṣeṇa daṣṭo yaḥ sukhārthī //
Bhāgavatapurāṇa
BhāgPur, 3, 30, 26.2 sarpavṛścikadaṃśādyair daśadbhiś cātmavaiśasam //
BhāgPur, 8, 7, 46.2 vṛścikāhiviṣauṣadhyo dandaśūkāśca ye 'pare //
Bhāratamañjarī
BhāMañj, 7, 408.1 vṛścikairiva tairvyāpto dhṛṣṭadyumnaḥ parāṅmukhaḥ /
Garuḍapurāṇa
GarPur, 1, 46, 31.1 evaṃ ca vṛścikādau syātpūrvadakṣiṇapaścimam /
GarPur, 1, 59, 34.2 daśamī vṛścike siṃhe dhanurmone caturdaśī //
GarPur, 1, 60, 8.2 bhārgavasya tulā kṣetraṃ vṛściko 'ṅgārakasya ca //
GarPur, 1, 61, 18.1 dhanuṣā vṛṣabhaḥ śreṣṭho mithunena ca vṛścikaḥ /
GarPur, 1, 76, 6.2 śāmyantyadbhutānyapi sarpāṇḍajākhuvṛścikaviṣāṇi /
Kṛṣiparāśara
KṛṣiPar, 1, 37.1 mīnavṛścikayormadhye yadi varṣati vāsavaḥ /
KṛṣiPar, 1, 127.1 vṛṣe mīne ca kanyāyāṃ yugme dhanuṣi vṛścike /
KṛṣiPar, 1, 215.1 strīnāmnā karṣakaiḥ kāryo medhir vṛścikabhāskare /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 260.2 viṣaṃ lūtāvṛścikākhusarpāṇāṃ ca kṛmīnvraṇān //
Maṇimāhātmya
MaṇiMāh, 1, 41.2 sujīrṇavṛścikasyāpi viṣaṃ hanti sudāruṇam //
MaṇiMāh, 1, 46.2 vṛścikānāṃ viṣaṃ hanti sa maṇiḥ sarvakāmadaḥ //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 73.0 yathā vṛścikaviśeṣādgomayasyaivānumānam //
NŚVi zu NāṭŚ, 6, 32.2, 74.0 vṛścikasyaiva tatparaṃ mithyājñānam //
Rasaratnasamuccaya
RRS, 11, 49.2 karkoṭīphaṇinetrābhyāṃ vṛścikāmbujamārkavaiḥ /
Rasaratnākara
RRĀ, Ras.kh., 7, 23.1 bījamīśvaraliṅgyās tu sūtaṃ vṛścikakaṇṭakam /
RRĀ, V.kh., 13, 7.1 gokṣīraṃ paṃcalavaṇaṃ sarpavṛścikaviṣaṃ madhu /
Rājanighaṇṭu
RājNigh, Siṃhādivarga, 80.0 vṛścikaḥ śūkakīṭaḥ syād alidroṇaś ca vṛścike //
RājNigh, Siṃhādivarga, 80.0 vṛścikaḥ śūkakīṭaḥ syād alidroṇaś ca vṛścike //
RājNigh, Siṃhādivarga, 183.1 kathiteṣveṣu yo jīvaḥ kṣodīyān vṛścikādikaḥ /
Tantrasāra
TantraS, 8, 13.0 evaṃ kalpite 'smin kāryatve śāstreṣu tattvānāṃ kāryakāraṇabhāvaṃ prati yat bahuprakāratvaṃ tad api saṃgataṃ gomayāt kīṭāt yogīcchāto mantrād auṣadhāt vṛścikodayavat //
Bhāvaprakāśa
BhPr, 6, 2, 168.2 bhogilūtāvṛścikākhuviṣajvarakṛmivraṇān //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 14, 36.1 vṛścikairagnipuñjābhair gonasaiśca vibhūṣitā /
SkPur (Rkh), Revākhaṇḍa, 159, 25.2 durbhagaḥ phalavikretā vṛściko vṛṣalīpatiḥ //
SkPur (Rkh), Revākhaṇḍa, 161, 6.2 sarpavṛścikajātibhyo na bhayaṃ vidyate kvacit //
Uḍḍāmareśvaratantra
UḍḍT, 1, 57.2 vṛścikasya tu lāṅgūlaṃ hālāhalakam eva ca //
UḍḍT, 12, 46.3 iti vṛścikamantraḥ /