Occurrences

Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Liṅgapurāṇa
Suśrutasaṃhitā
Yogasūtrabhāṣya
Bhāgavatapurāṇa
Garuḍapurāṇa
Kṛṣiparāśara
Madanapālanighaṇṭu
Nāṭyaśāstravivṛti
Rasaratnasamuccaya
Rasaratnākara
Rājanighaṇṭu
Tantrasāra
Bhāvaprakāśa
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Mahābhārata
MBh, 8, 27, 84.1 iti vṛścikadaṣṭasya nānāviṣahatasya ca /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 36, 85.1 bhujaṅgalūtonduravṛścikādyair viṣūcikājīrṇagarajvaraiśca /
AHS, Utt., 37, 29.1 sadyo vṛścikajaṃ daṃśaṃ cakratailena secayet /
AHS, Utt., 37, 34.2 bījapūrarasonmiśraḥ paramo vṛścikāgadaḥ //
AHS, Utt., 37, 35.1 saśaivaloṣṭradaṃṣṭrā ca hanti vṛścikajaṃ viṣam /
AHS, Utt., 37, 36.1 lepāñjanābhyāṃ guṭikā paramaṃ vṛścikāpahā /
AHS, Utt., 37, 41.1 ante vṛścikadaṣṭānāṃ samudīrṇe bhṛśaṃ viṣe /
Daśakumāracarita
DKCar, 2, 8, 219.0 anurañjitātape tu samaye janasamājajñānopayogīni saṃhṛtya nṛtyagītanānāruditāni hastacaṅkramaṇam ūrdhvapādālātapādapīṭhavṛścikamakaralaṅghanādīni matsyodvartanādīni ca karaṇāni punar ādāyādāyāsannavartināṃ kṣurikāḥ tābhirupāhitavarṣmā citraduṣkarāṇi karaṇāni śyenapātotkrośapātādīni darśayan viṃśaticāpāntarālāvasthitasya pracaṇḍavarmaṇaśchurikayaikayā pratyurasaṃ prahṛtya jīvyād varṣasahasraṃ vasantabhānuḥ ityabhigarjan madgātram arūkartum udyatāseḥ kasyāpi cārabhaṭasya pīvarāṃsabāhuśikharamākramya tāvataiva taṃ vicetākurvan sākulaṃ ca lokam uccakṣūkurvan dvipuruṣocchritaṃ prākāram atyalaṅghayam //
Liṅgapurāṇa
LiPur, 2, 26, 17.2 kapālamālābharaṇaṃ sarvavṛścikabhūṣaṇam //
LiPur, 2, 50, 25.1 vṛścikābharaṇaṃ devaṃ nīlanīradanisvanam /
Suśrutasaṃhitā
Su, Sū., 17, 5.3 tatra mandoṣmatā tvaksavarṇatā śītaśophatā sthairyaṃ mandavedanatālpaśophatā cāmalakṣaṇamuddiṣṭaṃ sūcibhir iva nistudyate daśyata iva pipīlikābhistābhiś ca saṃsarpyata iva chidyata iva śastreṇa bhidyata iva śaktibhistāḍyata iva daṇḍena pīḍyata iva pāṇinā ghaṭyata iva cāṅgulyā dahyate pacyata iva cāgnikṣārābhyām oṣacoṣaparīdāhāś ca bhavanti vṛścikaviddha iva ca sthānāsanaśayaneṣu na śāntim upaiti ādhmātabastirivātataś ca śopho bhavati tvagvaivarṇyaṃ śophābhivṛddhirjvaradāhapipāsā bhaktāruciś ca pacyamānaliṅgaṃ vedanopaśāntiḥ pāṇḍutālpaśophatā valīprādurbhāvastvakparipuṭanaṃ nimnadarśanamaṅgulyāvapīḍite pratyunnamanaṃ bastāvivodakasaṃcaraṇaṃ pūyasya prapīḍayatyekamantamante vāvapīḍite muhurmuhustodaḥ kaṇḍūr unnatatā vyādherupadravaśāntirbhaktābhikāṅkṣā ca pakvaliṅgam /
Su, Śār., 2, 50.1 sarpavṛścikakūṣmāṇḍavikṛtākṛtayaś ca ye /
Su, Ka., 3, 5.1 tatra dṛṣṭiniḥśvāsaviṣā divyāḥ sarpāḥ bhaumāstu daṃṣṭrāviṣāḥ mārjāraśvavānaramakaramaṇḍūkapākamatsyagodhāśambūkapracalākagṛhagodhikācatuṣpādakīṭās tathānye daṃṣṭrānakhaviṣāḥ cipiṭapicciṭakakaṣāyavāsikasarṣapakatoṭakavarcaḥkīṭakauṇḍinyakāḥ śakṛnmūtraviṣāḥ mūṣikāḥ śukraviṣāḥ lūtā lālāmūtrapurīṣamukhasaṃdaṃśanakhaśukrārtavaviṣāḥ vṛścikaviśvambharavaraṭīrājīvamatsyocciṭiṅgāḥ samudravṛścikāścālaviṣāḥ citraśiraḥsarāvakurdiśatadārukārimedakasārikāmukhā mukhasaṃdaṃśaviśardhitamūtrapurīṣaviṣāḥ makṣikākaṇabhajalāyukā mukhasaṃdaṃśaviṣāḥ viṣahatāsthi sarpakaṇṭakavaraṭīmatsyāsthi cetyasthiviṣāṇi śakulīmatsyaraktarājivaraṭīmatsyāśca pittaviṣāḥ sūkṣmatuṇḍocciṭiṅgavaraṭīśatapadīśūkavalabhikāśṛṅgibhramarāḥ śūkatuṇḍaviṣāḥ kīṭasarpadehā gatāsavaḥ śavaviṣāḥ śeṣāstvanuktā mukhasaṃdaṃśaviṣeṣveva gaṇayitavyāḥ //
Su, Ka., 8, 73.1 dhūmo hanti prayuktastu śīghraṃ vṛścikajaṃ viṣam /
Yogasūtrabhāṣya
YSBhā zu YS, 2, 15.1, 14.1 sa khalv ayaṃ vṛścikaviṣabhīta ivāśīviṣeṇa daṣṭo yaḥ sukhārthī //
Bhāgavatapurāṇa
BhāgPur, 3, 30, 26.2 sarpavṛścikadaṃśādyair daśadbhiś cātmavaiśasam //
BhāgPur, 8, 7, 46.2 vṛścikāhiviṣauṣadhyo dandaśūkāśca ye 'pare //
Garuḍapurāṇa
GarPur, 1, 46, 31.1 evaṃ ca vṛścikādau syātpūrvadakṣiṇapaścimam /
GarPur, 1, 76, 6.2 śāmyantyadbhutānyapi sarpāṇḍajākhuvṛścikaviṣāṇi /
Kṛṣiparāśara
KṛṣiPar, 1, 215.1 strīnāmnā karṣakaiḥ kāryo medhir vṛścikabhāskare /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 260.2 viṣaṃ lūtāvṛścikākhusarpāṇāṃ ca kṛmīnvraṇān //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 73.0 yathā vṛścikaviśeṣādgomayasyaivānumānam //
Rasaratnasamuccaya
RRS, 11, 49.2 karkoṭīphaṇinetrābhyāṃ vṛścikāmbujamārkavaiḥ /
Rasaratnākara
RRĀ, Ras.kh., 7, 23.1 bījamīśvaraliṅgyās tu sūtaṃ vṛścikakaṇṭakam /
RRĀ, V.kh., 13, 7.1 gokṣīraṃ paṃcalavaṇaṃ sarpavṛścikaviṣaṃ madhu /
Rājanighaṇṭu
RājNigh, Siṃhādivarga, 183.1 kathiteṣveṣu yo jīvaḥ kṣodīyān vṛścikādikaḥ /
Tantrasāra
TantraS, 8, 13.0 evaṃ kalpite 'smin kāryatve śāstreṣu tattvānāṃ kāryakāraṇabhāvaṃ prati yat bahuprakāratvaṃ tad api saṃgataṃ gomayāt kīṭāt yogīcchāto mantrād auṣadhāt vṛścikodayavat //
Bhāvaprakāśa
BhPr, 6, 2, 168.2 bhogilūtāvṛścikākhuviṣajvarakṛmivraṇān //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 161, 6.2 sarpavṛścikajātibhyo na bhayaṃ vidyate kvacit //
Uḍḍāmareśvaratantra
UḍḍT, 12, 46.3 iti vṛścikamantraḥ /