Occurrences

Carakasaṃhitā

Carakasaṃhitā
Ca, Vim., 8, 143.1 candananaladakṛtamālanaktamālanimbatumburukuṭajaharidrādāruharidrāmustamūrvākirātatiktakakaṭukarohiṇītrāyamāṇākāravellikākarīrakaravīrakebukakaṭhillakavṛṣamaṇḍūkaparṇīkarkoṭaka vārtākukarkaśakākamācīkākodumbarikāsuṣavyativiṣāpaṭolakulakapāṭhāguḍūcīvetrāgravetasavikaṅkatabakulasomavalkasaptaparṇasumanārkāvalgujavacātagarāguruvālakośīrāṇīti eṣāmevaṃvidhānāṃ cānyeṣāṃ tiktavargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā prakṣālya pānīyenābhyāsicya sādhayitvopasaṃskṛtya yathāvanmadhutailalavaṇopahitaṃ sukhoṣṇaṃ bastiṃ śleṣmavikāriṇe vidhijño vidhivaddadyāt śītaṃ tu madhusarpirbhyām upasaṃsṛjya pittavikāriṇe vidhijño vidhivaddadyāt /
Ca, Indr., 12, 33.2 vṛṣabrāhmaṇaratnānnadevatānāṃ ca nirgatim //
Ca, Cik., 1, 64.2 vidārī vṛṣamūlāni kākolī kākanāsikā //
Ca, Cik., 3, 247.1 guḍūcīṃ trāyamāṇāṃ ca candanaṃ madhukaṃ vṛṣam /
Ca, Cik., 3, 303.1 vṛṣasya dadhimaṇḍena surayā vā sasaindhavam /
Ca, Cik., 5, 126.2 vṛṣaṃ samūlamāpothya pacedaṣṭaguṇe jale /
Ca, Cik., 2, 4, 7.2 kecitprayatnairvyajyante vṛṣāḥ kecit svabhāvataḥ //