Occurrences

Mahābhārata

Mahābhārata
MBh, 2, 11, 45.2 gandharvāpsarasaścaiva bhagavāṃśca vṛṣadhvajaḥ //
MBh, 3, 41, 7.2 bhagavan dadāsi cen mahyaṃ kāmaṃ prītyā vṛṣadhvaja /
MBh, 3, 81, 62.2 kṛṣṇapakṣe caturdaśyām abhigamya vṛṣadhvajam /
MBh, 3, 81, 71.1 tatra snātvārcayitvā ca śūlapāṇiṃ vṛṣadhvajam /
MBh, 3, 81, 141.1 yatra yogeśvaraḥ sthāṇuḥ svayam eva vṛṣadhvajaḥ /
MBh, 3, 82, 19.1 tatrābhigamya rājendra pūjayitvā vṛṣadhvajam /
MBh, 3, 82, 69.1 tato vārāṇasīṃ gatvā arcayitvā vṛṣadhvajam /
MBh, 3, 82, 79.2 snāyīta bhasmanā tatra abhigamya vṛṣadhvajam //
MBh, 3, 256, 25.2 tapaś cacāra vipulaṃ tasya prīto vṛṣadhvajaḥ //
MBh, 5, 188, 10.2 yathā sa satyo bhavati tathā kuru vṛṣadhvaja /
MBh, 5, 188, 11.1 tām uvāca mahādevaḥ kanyāṃ kila vṛṣadhvajaḥ /
MBh, 7, 57, 53.2 vṛṣadhvajāya piṅgāya jaṭine brahmacāriṇe //
MBh, 7, 57, 70.2 tau nāgāv upatasthāte namasyantau vṛṣadhvajam //
MBh, 12, 314, 18.2 tapo 'tapyata durdharṣastāta nityaṃ vṛṣadhvajaḥ //
MBh, 13, 14, 170.1 tataḥ prīto mahādevaḥ sapatnīko vṛṣadhvajaḥ /
MBh, 13, 14, 172.2 ūcuḥ prāñjalayaḥ sarve namaskṛtvā vṛṣadhvajam //
MBh, 13, 126, 35.2 tejaso 'rdhena putraste bhaviteti vṛṣadhvajaḥ //
MBh, 13, 127, 49.2 sadharmacāriṇī cāhaṃ bhaktā ceti vṛṣadhvaja //