Occurrences

Buddhacarita
Mahābhārata
Rāmāyaṇa
Amarakośa
Kirātārjunīya
Kumārasaṃbhava
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Garuḍapurāṇa
Kathāsaritsāgara
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Ānandakanda
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Buddhacarita
BCar, 10, 3.2 visismiye tatra janastadānīṃ sthāṇuvratasyeva vṛṣadhvajasya //
Mahābhārata
MBh, 2, 11, 45.2 gandharvāpsarasaścaiva bhagavāṃśca vṛṣadhvajaḥ //
MBh, 3, 41, 7.2 bhagavan dadāsi cen mahyaṃ kāmaṃ prītyā vṛṣadhvaja /
MBh, 3, 81, 62.2 kṛṣṇapakṣe caturdaśyām abhigamya vṛṣadhvajam /
MBh, 3, 81, 71.1 tatra snātvārcayitvā ca śūlapāṇiṃ vṛṣadhvajam /
MBh, 3, 81, 141.1 yatra yogeśvaraḥ sthāṇuḥ svayam eva vṛṣadhvajaḥ /
MBh, 3, 82, 19.1 tatrābhigamya rājendra pūjayitvā vṛṣadhvajam /
MBh, 3, 82, 69.1 tato vārāṇasīṃ gatvā arcayitvā vṛṣadhvajam /
MBh, 3, 82, 79.2 snāyīta bhasmanā tatra abhigamya vṛṣadhvajam //
MBh, 3, 256, 25.2 tapaś cacāra vipulaṃ tasya prīto vṛṣadhvajaḥ //
MBh, 5, 188, 10.2 yathā sa satyo bhavati tathā kuru vṛṣadhvaja /
MBh, 5, 188, 11.1 tām uvāca mahādevaḥ kanyāṃ kila vṛṣadhvajaḥ /
MBh, 7, 57, 53.2 vṛṣadhvajāya piṅgāya jaṭine brahmacāriṇe //
MBh, 7, 57, 70.2 tau nāgāv upatasthāte namasyantau vṛṣadhvajam //
MBh, 12, 314, 18.2 tapo 'tapyata durdharṣastāta nityaṃ vṛṣadhvajaḥ //
MBh, 13, 14, 170.1 tataḥ prīto mahādevaḥ sapatnīko vṛṣadhvajaḥ /
MBh, 13, 14, 172.2 ūcuḥ prāñjalayaḥ sarve namaskṛtvā vṛṣadhvajam //
MBh, 13, 126, 35.2 tejaso 'rdhena putraste bhaviteti vṛṣadhvajaḥ //
MBh, 13, 127, 49.2 sadharmacāriṇī cāhaṃ bhaktā ceti vṛṣadhvaja //
Rāmāyaṇa
Rām, Yu, 82, 34.2 vṛṣadhvajastripurahā mahādevaḥ prasāditaḥ //
Rām, Yu, 105, 2.1 ṣaḍardhanayanaḥ śrīmānmahādevo vṛṣadhvajaḥ /
Rām, Utt, 81, 12.1 nānyaṃ paśyāmi bhaiṣajyam antareṇa vṛṣadhvajam /
Amarakośa
AKośa, 1, 40.2 gaṅgādharo 'ndhakaripuḥ kratudhvaṃsī vṛṣadhvajaḥ //
Kirātārjunīya
Kir, 13, 28.1 sa vṛṣadhvajasāyakāvabhinnaṃ jayahetuḥ pratikāyam eṣaṇīyam /
Kumārasaṃbhava
KumSaṃ, 8, 20.2 śailarājabhavane sahomayā māsamātram avasad vṛṣadhvajaḥ //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 12.2 jaṭābhiḥ snigdhatāmrābhir āvirāsīd vṛṣadhvajaḥ //
Kūrmapurāṇa
KūPur, 1, 9, 70.2 nirīkṣya viṣṇuṃ puruṣaṃ praṇamyāha vṛṣadhvajam //
KūPur, 1, 9, 74.1 sa tasya vacanaṃ śrutvā jagannātho vṛṣadhvajaḥ /
KūPur, 1, 14, 19.1 tamasāviṣṭamanaso na paśyanti vṛṣadhvajam /
KūPur, 1, 15, 111.2 vimohanāya śāstrāṇi kariṣyāmo vṛṣadhvaja //
KūPur, 1, 15, 127.2 śūlenorasi taṃ daityamājaghāna vṛṣadhvajaḥ //
KūPur, 1, 24, 83.1 śrutvā tadvacanaṃ kṛṣṇaḥ prahasan vai vṛṣadhvajam /
KūPur, 2, 35, 32.1 namo vṛṣadhvajāya te kapālamāline namaḥ /
KūPur, 2, 35, 32.2 namo mahānaṭāya te namo vṛṣadhvajāya te //
KūPur, 2, 35, 36.1 nāsti kaścidapīśāna doṣaleśo vṛṣadhvaja /
KūPur, 2, 37, 98.2 cakā bhagavān buddhiṃ prabodhāya vṛṣadhvajaḥ //
KūPur, 2, 39, 31.1 aṅgirā yatra deveśaṃ brahmaputro vṛṣadhvajam /
KūPur, 2, 41, 32.1 dvitīyāyāṃ ca koṭyāṃ vai sampūrṇāyāṃ vṛṣadhvajaḥ /
KūPur, 2, 42, 14.1 tatra snātvā mahādevaṃ pūjayitvā vṛṣadhvajam /
Liṅgapurāṇa
LiPur, 1, 16, 22.2 tasya tadvacanaṃ śrutvā devadevo vṛṣadhvajaḥ //
LiPur, 1, 29, 6.1 tuṣṭo rudro jagannāthaścekitāno vṛṣadhvajaḥ /
LiPur, 1, 30, 12.2 tvayā kiṃ kāla no nāthaścāsti ceddhi vṛṣadhvajaḥ /
LiPur, 1, 43, 30.1 ābabandha mahātejā mama devo vṛṣadhvajaḥ /
LiPur, 1, 43, 33.1 uktā nadī bhavasveti utsasarja vṛṣadhvajaḥ /
LiPur, 1, 43, 42.2 mukuṭaṃ cābabandheśo mama mūrdhni vṛṣadhvajaḥ //
LiPur, 1, 43, 53.2 sasmāra gaṇapān divyāndevadevo vṛṣadhvajaḥ //
LiPur, 1, 44, 10.1 bhagavandevadeveśa triyaṃbaka vṛṣadhvaja /
LiPur, 1, 64, 94.1 tadā vṛṣadhvajo devaḥ sabhāryaḥ sagaṇeśvaraḥ /
LiPur, 1, 71, 121.1 līlāṃbujena cāhatya kalamāha vṛṣadhvajam /
LiPur, 1, 71, 144.2 nandī bhāti mahātejā vṛṣapṛṣṭhe vṛṣadhvajaḥ //
LiPur, 1, 80, 54.2 tataḥ samprekṣya tān sarvāndevadevo vṛṣadhvajaḥ //
LiPur, 1, 86, 6.2 ataḥ pratiṣṭhitaṃ sarvaṃ tvayā deva vṛṣadhvaja //
LiPur, 1, 92, 36.2 vaktumarhasi deveśa devadeva vṛṣadhvaja //
LiPur, 1, 92, 70.1 atrāpi svayamevāhaṃ vṛṣadhvaja iti smṛtaḥ /
LiPur, 1, 97, 15.2 vākyenālaṃ mahābāho devadeva vṛṣadhvaja //
LiPur, 1, 100, 42.2 devo 'pi tatra bhagavān antarikṣe vṛṣadhvajaḥ //
LiPur, 1, 100, 51.1 tuṣṭuvur devadeveśaṃ nīlakaṇṭhaṃ vṛṣadhvajam /
LiPur, 1, 101, 42.1 ratyāḥ pralāpamākarṇya devadevo vṛṣadhvajaḥ /
LiPur, 1, 103, 54.1 na tṛpyatyanavadyāṅgī sā ca devaṃ vṛṣadhvajam /
LiPur, 1, 103, 70.2 kṛtodvāhastadā devyā haimavatyā vṛṣadhvajaḥ //
LiPur, 2, 18, 31.2 aṃbikāpatirīśāno hemaretā vṛṣadhvajaḥ //
LiPur, 2, 19, 1.2 taṃ prabhuṃ prītamanasaṃ praṇipatya vṛṣadhvajam /
LiPur, 2, 28, 3.2 svāyaṃbhuvo manurdevaṃ namaskṛtya vṛṣadhvajam //
LiPur, 2, 41, 6.2 īśvaraṃ pūjayedbhaktyā vṛṣārūḍhaṃ vṛṣadhvajam //
LiPur, 2, 55, 1.2 kathaṃ triyaṃbako devo devadevo vṛṣadhvajaḥ /
LiPur, 2, 55, 28.1 ityuktvā bhagavāndevīmanujñāpya vṛṣadhvajaḥ /
LiPur, 2, 55, 47.2 svastyastu sūta bhadraṃ te mahādeve vṛṣadhvaje //
Matsyapurāṇa
MPur, 132, 26.1 vṛṣadhvajāya muṇḍāya jaṭine brahmacāriṇe /
MPur, 139, 23.1 vinoditā ye tu vṛṣadhvajasya pañceṣavaste makaradhvajena /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 16.0 mūrtināma yad etad devasya dakṣiṇe pārśve sthitenodaṅmukhenopānte yad rūpam upalabhyate vṛṣadhvajaśūlapāṇinandimahākālordhvaliṅgādilakṣaṇaṃ yad vā laukikāḥ pratipadyante mahādevasyāyatanam iti tatropastheyam //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 395.2 gaṅgādharo'ndhakaripuḥ kratudhvaṃsī vṛṣadhvajaḥ //
Bhāgavatapurāṇa
BhāgPur, 4, 4, 23.1 gotraṃ tvadīyaṃ bhagavān vṛṣadhvajo dākṣāyaṇīty āha yadā sudurmanāḥ /
BhāgPur, 4, 7, 10.1 tadā vṛṣadhvajadveṣakalilātmā prajāpatiḥ /
Garuḍapurāṇa
GarPur, 1, 6, 46.1 baleḥ putraśataṃ tvāsīd bāṇajyeṣṭhaṃ vṛṣadhvaja /
GarPur, 1, 7, 5.2 sūryādīnāṃ sadā kuryāditi mantrairvṛṣadhvaja //
GarPur, 1, 7, 7.1 āsanādīn harer atair mantrair mantrair dadyād vṛṣadhvaja /
GarPur, 1, 13, 13.1 purā rakṣārthamīśānyāḥ kātyāyanyā vṛṣadhvaja /
GarPur, 1, 15, 3.1 yat pavitraṃ paraṃ japyaṃ kathayāmi vṛṣadhvaja /
GarPur, 1, 16, 17.1 pūrvādīśānaparyantā ete pūjyā vṛṣadhvaja /
GarPur, 1, 31, 12.2 tatra pūrvoktarūpaṃ tu bhāvayitvā vṛṣadhvaja //
GarPur, 1, 31, 21.1 devasya mūlamantreṇetyevaṃ viddhi vṛṣadhvaja /
GarPur, 1, 32, 7.1 eteṣāṃ vācakānmantrān etāñchṛṇu vṛṣadhvaja /
GarPur, 1, 32, 21.2 dvāre dhāturvidhātuśca pūjā kāryā vṛṣadhvaja //
GarPur, 1, 33, 2.2 sudarśanasya cakrasya śṛṇu pūjāṃ vṛṣadhvaja /
GarPur, 1, 34, 5.1 asyāṅgāni mahādeva tāñchṛṇuṣva vṛṣadhvaja /
GarPur, 1, 34, 6.1 oṃ kārayuktā devasya śikhā jñeyā vṛṣadhvaja /
GarPur, 1, 34, 16.2 dvāre dhāturvidhātuśca pūjā kāryā vṛṣadhvaja //
GarPur, 1, 34, 23.1 vimalotkarṣiṇī jñānā kriyāyoge vṛṣadhvaja /
GarPur, 1, 34, 33.1 devaṃ saṃsthāpya vidhivadvastraṃ dadyādvṛṣadhvaja /
GarPur, 1, 34, 47.2 ebhirmantrair namo'ntaiśca praṇavādyairvṛṣadhvaja //
GarPur, 1, 34, 48.1 pūjā kāryā mahādeva hyanantasya vṛṣadhvaja /
GarPur, 1, 34, 48.2 devasya mūlamantreṇa pūjā kāryā vṛṣadhvaja //
GarPur, 1, 34, 50.1 stuvīta cānyā stutyā praṇavādyairvṛṣadhvaja /
GarPur, 1, 39, 2.6 ete dvāre prapūjyā vai ebhir mantrair vṛṣadhvaja //
GarPur, 1, 39, 20.2 darghyaṃ tu sūryāya hṛnmantreṇa vṛṣadhvaja //
GarPur, 1, 40, 2.2 śṛṇu māheśvarīṃ pūjāṃ kathyamānāṃ vṛṣadhvaja /
GarPur, 1, 40, 9.15 vāmadevakalā jñeyāstrayo daśa vṛṣadhvaja //
GarPur, 1, 42, 14.1 vāyavyāṃ sarṣapaṃ dadyātkavacena vṛṣadhvaja /
GarPur, 1, 43, 3.2 vṛṇīta ca pavitrākhyaṃ varaṃ cedaṃ vṛṣadhvaja //
GarPur, 1, 45, 32.1 maheśvaraḥ prañcavakro daśabāhurvṛṣadhvajaḥ /
GarPur, 1, 54, 7.1 dvīpāttu dviguṇo dvīpaḥ samudraśca vṛṣadhvaja /
GarPur, 1, 55, 13.1 vṛṣadhvaja janāḥ pādmāḥ sūtamāgadhacedayaḥ /
GarPur, 1, 58, 5.1 pañcānyāni tu sārdhāni syandanasya vṛṣadhvaja /
GarPur, 1, 59, 20.1 kuryādadhogatānyeva anyāni ca vṛṣadhvaja /
GarPur, 1, 59, 46.1 bhārgave bhaparaṇī caiva some citrā vṛṣadhvaja /
GarPur, 1, 91, 18.2 adhunā kathayāmyanyat kiṃ tadbrūhi vṛṣadhvaja //
Kathāsaritsāgara
KSS, 2, 2, 31.1 taddṛṣṭvā mahadāścaryaṃ śrānto natvā vṛṣadhvajam /
Rasārṇava
RArṇ, 2, 60.2 candrārdhaśobhimukuṭā nīlagrīvā vṛṣadhvajāḥ //
Rājanighaṇṭu
RājNigh, 2, 12.2 dhānyodbhavaiḥ karṣakalokaharṣadaṃ jagāda śaudraṃ jagatau vṛṣadhvajaḥ //
Skandapurāṇa
SkPur, 7, 29.2 trirātropoṣitaścaiva arcayitvā vṛṣadhvajam /
SkPur, 9, 28.1 yo 'pyevameva kāmātmā paśyettatra vṛṣadhvajam /
SkPur, 11, 16.1 sa tatheti pratijñāya ārādhya ca vṛṣadhvajam /
SkPur, 13, 134.3 vṛtte udvāhakāle tu praṇanāma vṛṣadhvajam //
SkPur, 21, 7.1 dvitīyāyāṃ tataḥ koṭyāṃ sampūrṇāyāṃ vṛṣadhvajaḥ /
SkPur, 25, 56.3 nisṛṣṭāśca tadā jagmuḥ praṇipatya vṛṣadhvajam //
Ānandakanda
ĀK, 1, 2, 125.2 candrārdhaśobhimakuṭāḥ nīlagrīvā vṛṣadhvajāḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 12, 1.2 purā kailāsaśikhare samāsīno vṛṣadhvajaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 9, 7.2 śayānaṃ dadṛśurdevaṃ sapatnīkaṃ vṛṣadhvajam //
SkPur (Rkh), Revākhaṇḍa, 69, 10.2 prīyatāṃ me mahādevaḥ sapatnīko vṛṣadhvajaḥ //
SkPur (Rkh), Revākhaṇḍa, 85, 63.2 brāhmaṇe saṅgame tatra dhyāyamāne vṛṣadhvajam //
SkPur (Rkh), Revākhaṇḍa, 106, 5.2 prīyatāṃ me mahādevaḥ sapatnīko vṛṣadhvajaḥ //
SkPur (Rkh), Revākhaṇḍa, 158, 19.2 tatra bhuñjati deveśaḥ sapatnīko vṛṣadhvajaḥ //
Uḍḍāmareśvaratantra
UḍḍT, 6, 4.1 himālayasutā vai hi pṛṣṭavatī vṛṣadhvajam /