Occurrences

Mahābhārata
Kūrmapurāṇa
Liṅgapurāṇa
Garuḍapurāṇa

Mahābhārata
MBh, 3, 41, 7.2 bhagavan dadāsi cen mahyaṃ kāmaṃ prītyā vṛṣadhvaja /
MBh, 5, 188, 10.2 yathā sa satyo bhavati tathā kuru vṛṣadhvaja /
MBh, 13, 127, 49.2 sadharmacāriṇī cāhaṃ bhaktā ceti vṛṣadhvaja //
Kūrmapurāṇa
KūPur, 1, 15, 111.2 vimohanāya śāstrāṇi kariṣyāmo vṛṣadhvaja //
KūPur, 2, 35, 36.1 nāsti kaścidapīśāna doṣaleśo vṛṣadhvaja /
Liṅgapurāṇa
LiPur, 1, 44, 10.1 bhagavandevadeveśa triyaṃbaka vṛṣadhvaja /
LiPur, 1, 86, 6.2 ataḥ pratiṣṭhitaṃ sarvaṃ tvayā deva vṛṣadhvaja //
LiPur, 1, 92, 36.2 vaktumarhasi deveśa devadeva vṛṣadhvaja //
LiPur, 1, 97, 15.2 vākyenālaṃ mahābāho devadeva vṛṣadhvaja //
Garuḍapurāṇa
GarPur, 1, 6, 46.1 baleḥ putraśataṃ tvāsīd bāṇajyeṣṭhaṃ vṛṣadhvaja /
GarPur, 1, 7, 5.2 sūryādīnāṃ sadā kuryāditi mantrairvṛṣadhvaja //
GarPur, 1, 7, 7.1 āsanādīn harer atair mantrair mantrair dadyād vṛṣadhvaja /
GarPur, 1, 13, 13.1 purā rakṣārthamīśānyāḥ kātyāyanyā vṛṣadhvaja /
GarPur, 1, 15, 3.1 yat pavitraṃ paraṃ japyaṃ kathayāmi vṛṣadhvaja /
GarPur, 1, 16, 17.1 pūrvādīśānaparyantā ete pūjyā vṛṣadhvaja /
GarPur, 1, 31, 12.2 tatra pūrvoktarūpaṃ tu bhāvayitvā vṛṣadhvaja //
GarPur, 1, 31, 21.1 devasya mūlamantreṇetyevaṃ viddhi vṛṣadhvaja /
GarPur, 1, 32, 7.1 eteṣāṃ vācakānmantrān etāñchṛṇu vṛṣadhvaja /
GarPur, 1, 32, 21.2 dvāre dhāturvidhātuśca pūjā kāryā vṛṣadhvaja //
GarPur, 1, 33, 2.2 sudarśanasya cakrasya śṛṇu pūjāṃ vṛṣadhvaja /
GarPur, 1, 34, 5.1 asyāṅgāni mahādeva tāñchṛṇuṣva vṛṣadhvaja /
GarPur, 1, 34, 6.1 oṃ kārayuktā devasya śikhā jñeyā vṛṣadhvaja /
GarPur, 1, 34, 16.2 dvāre dhāturvidhātuśca pūjā kāryā vṛṣadhvaja //
GarPur, 1, 34, 23.1 vimalotkarṣiṇī jñānā kriyāyoge vṛṣadhvaja /
GarPur, 1, 34, 33.1 devaṃ saṃsthāpya vidhivadvastraṃ dadyādvṛṣadhvaja /
GarPur, 1, 34, 47.2 ebhirmantrair namo'ntaiśca praṇavādyairvṛṣadhvaja //
GarPur, 1, 34, 48.1 pūjā kāryā mahādeva hyanantasya vṛṣadhvaja /
GarPur, 1, 34, 48.2 devasya mūlamantreṇa pūjā kāryā vṛṣadhvaja //
GarPur, 1, 34, 50.1 stuvīta cānyā stutyā praṇavādyairvṛṣadhvaja /
GarPur, 1, 39, 2.6 ete dvāre prapūjyā vai ebhir mantrair vṛṣadhvaja //
GarPur, 1, 39, 20.2 darghyaṃ tu sūryāya hṛnmantreṇa vṛṣadhvaja //
GarPur, 1, 40, 2.2 śṛṇu māheśvarīṃ pūjāṃ kathyamānāṃ vṛṣadhvaja /
GarPur, 1, 40, 9.15 vāmadevakalā jñeyāstrayo daśa vṛṣadhvaja //
GarPur, 1, 42, 14.1 vāyavyāṃ sarṣapaṃ dadyātkavacena vṛṣadhvaja /
GarPur, 1, 43, 3.2 vṛṇīta ca pavitrākhyaṃ varaṃ cedaṃ vṛṣadhvaja //
GarPur, 1, 54, 7.1 dvīpāttu dviguṇo dvīpaḥ samudraśca vṛṣadhvaja /
GarPur, 1, 55, 13.1 vṛṣadhvaja janāḥ pādmāḥ sūtamāgadhacedayaḥ /
GarPur, 1, 58, 5.1 pañcānyāni tu sārdhāni syandanasya vṛṣadhvaja /
GarPur, 1, 59, 20.1 kuryādadhogatānyeva anyāni ca vṛṣadhvaja /
GarPur, 1, 59, 46.1 bhārgave bhaparaṇī caiva some citrā vṛṣadhvaja /
GarPur, 1, 91, 18.2 adhunā kathayāmyanyat kiṃ tadbrūhi vṛṣadhvaja //