Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 111, 1.1 takṣan rathaṃ suvṛtaṃ vidmanāpasas takṣan harī indravāhā vṛṣaṇvasū /
ṚV, 2, 41, 8.1 na yat paro nāntara ādadharṣad vṛṣaṇvasū /
ṚV, 4, 50, 10.1 indraś ca somam pibatam bṛhaspate 'smin yajñe mandasānā vṛṣaṇvasū /
ṚV, 5, 74, 1.2 tacchravatho vṛṣaṇvasū atrir vām ā vivāsati //
ṚV, 5, 75, 4.1 suṣṭubho vāṃ vṛṣaṇvasū rathe vāṇīcy āhitā /
ṚV, 5, 75, 9.2 ayoji vāṃ vṛṣaṇvasū ratho dasrāv amartyo mādhvī mama śrutaṃ havam //
ṚV, 8, 5, 24.2 yad vāṃ vṛṣaṇvasū huve //
ṚV, 8, 5, 27.1 etāvad vāṃ vṛṣaṇvasū ato vā bhūyo aśvinā /
ṚV, 8, 5, 36.1 yuvam mṛgaṃ jāgṛvāṃsaṃ svadatho vā vṛṣaṇvasū /
ṚV, 8, 22, 8.1 ayaṃ vām adribhiḥ sutaḥ somo narā vṛṣaṇvasū /
ṚV, 8, 22, 9.1 ā hi ruhatam aśvinā rathe kośe hiraṇyaye vṛṣaṇvasū /
ṚV, 8, 26, 1.2 atūrtadakṣā vṛṣaṇā vṛṣaṇvasū //
ṚV, 8, 26, 2.2 avobhir yātho vṛṣaṇā vṛṣaṇvasū //
ṚV, 8, 26, 5.1 juhurāṇā cid aśvinā manyethāṃ vṛṣaṇvasū /
ṚV, 8, 26, 15.1 asmabhyaṃ su vṛṣaṇvasū yātaṃ vartir nṛpāyyam /
ṚV, 8, 73, 10.1 ihā gataṃ vṛṣaṇvasū śṛṇutam ma imaṃ havam /
ṚV, 8, 85, 7.1 yuñjāthāṃ rāsabhaṃ rathe vīḍvaṅge vṛṣaṇvasū /
ṚV, 10, 93, 5.1 uta no naktam apāṃ vṛṣaṇvasū sūryāmāsā sadanāya sadhanyā /