Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Gopathabrāhmaṇa
Maitrāyaṇīsaṃhitā
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyāraṇyaka
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Kaṭhāraṇyaka

Aitareyabrāhmaṇa
AB, 4, 4, 12.0 satrā vṛṣañ jaṭhara ā vṛṣasveti vṛṣaṇvad vai ṣoᄆaśino rūpaṃ sarvebhyo vā eṣa savanebhyaḥ saṃnirmito yat ṣoᄆaśī tad yad apāḥ pūrveṣāṃ harivaḥ sutānām iti yajati sarvebhya evainaṃ tat savanebhyaḥ saṃnirmimīte //
AB, 4, 32, 6.0 yajñasya vo rathyaṃ viśpatiṃ viśām iti vaiśvadevaṃ vṛṣā ketur yajato dyām aśāyateti vṛṣaṇvad dvitīye 'hani dvitīyasyāhno rūpam //
AB, 4, 32, 8.0 pṛkṣasya vṛṣṇo aruṣasya nū saha ity āgnimārutasya pratipad vṛṣaṇvad dvitīye 'hani dvitīyasyāhno rūpam //
AB, 4, 32, 9.0 vṛṣṇe śardhāya sumakhāya vedhasa iti mārutaṃ vṛṣaṇvad dvitīye 'hani dvitīyasyāhno rūpam //
AB, 5, 8, 4.0 tam indraṃ vājayāmasīti paryāsaḥ sa vṛṣā vṛṣabho bhuvad iti paśurūpam pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 12, 5.0 stīrṇam barhir upa no yāhi vītaya ā vāṃ ratho niyutvān vakṣad avase suṣumā yātam adribhir yuvāṃ stomebhir devayanto aśvinā var maha indra vṛṣann indrāstu śrauṣaᄆ o ṣū ṇo agne śṛṇuhi tvam īᄆito ye devāso divy ekādaśa stheyam adadād rabhasam ṛṇacyutam iti praugam pārucchepam atichandāḥ saptapadaṃ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
Atharvaveda (Paippalāda)
AVP, 1, 45, 1.1 sārasvataṃ vṛṣaṇaṃ babhruvakṣaṃ śītarūre tanvāv asya bhīme /
AVP, 4, 2, 3.2 mahat tad vṛṣṇo asurasya nāmā viśvarūpo amṛtāni tasthau //
AVP, 10, 5, 2.2 audumbaro vṛṣā maṇiḥ saṃ mā sṛjatu puṣṭyā //
AVP, 12, 4, 5.2 vṛṣāṇaṃ vṛṣṇyāvantaṃ prajāyai tvā nayāmasi //
Atharvaveda (Śaunaka)
AVŚ, 3, 7, 2.1 anu tvā hariṇo vṛṣā padbhiś caturbhir akramīt /
AVŚ, 4, 15, 11.2 pra pyāyatāṃ vṛṣṇo aśvasya reto 'rvān etena stanayitnunehi //
AVŚ, 5, 19, 4.2 tejo rāṣṭrasya nir hanti na vīro jāyate vṛṣā //
AVŚ, 5, 20, 2.2 vṛṣā tvaṃ vadhrayas te sapatnā aindras te śuṣmo abhimātiṣāhaḥ //
AVŚ, 5, 25, 8.2 vṛṣāsi vṛṣṇyāvan prajāyai tvā nayāmasi //
AVŚ, 7, 58, 2.1 indrāvaruṇā madhumattamasya vṛṣṇaḥ somasya vṛṣaṇā vṛṣethām /
AVŚ, 9, 10, 13.1 pṛchāmi tvā param antaṃ pṛthivyāḥ pṛchāmi vṛṣṇo aśvasya retaḥ /
AVŚ, 9, 10, 14.1 iyaṃ vediḥ paro antaḥ pṛthivyā ayaṃ somo vṛṣṇo aśvasya retaḥ /
AVŚ, 11, 2, 22.1 yasya takmā kāsikā hetir ekam aśvasyeva vṛṣaṇaḥ kranda eti /
AVŚ, 14, 1, 43.1 yathā sindhur nadīnāṃ sāmrājyaṃ suṣuve vṛṣā /
Gopathabrāhmaṇa
GB, 2, 1, 18, 1.0 atha haitad apratiratham indrasya bāhū sthavirau vṛṣāṇāviti //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 2, 3.1 ojase balāya tvodyacche vṛṣṇe śuṣmāya sapatnatūr asi vṛtratūḥ //
MS, 2, 7, 4, 10.1 vṛṣāgniṃ vṛṣaṇaṃ bharann apāṃ garbhaṃ samudriyam /
MS, 2, 7, 4, 10.1 vṛṣāgniṃ vṛṣaṇaṃ bharann apāṃ garbhaṃ samudriyam /
MS, 2, 13, 6, 8.2 sa vṛṣā vṛṣabho bhuvat //
MS, 3, 16, 3, 10.1 tīvrān ghoṣān kṛṇvate vṛṣapāṇayo 'śvā rathebhiḥ saha vājayantaḥ /
Sāmavidhānabrāhmaṇa
SVidhB, 3, 6, 5.1 sa gha taṃ vṛṣaṇaṃ ratham ity etenādhitiṣṭhet /
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 21.8 vṛṣaṇe śuṣmāyāyuṣe varcase /
Taittirīyāraṇyaka
TĀ, 5, 9, 8.9 acikradad vṛṣā harir ity āha /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 8, 34.1 yukṣvā hi keśinā harī vṛṣaṇā kakṣyaprā /
Vārāhaśrautasūtra
VārŚS, 3, 3, 2, 10.0 vṛṣormir asīti pratīpasāraṇīnām //
VārŚS, 3, 4, 4, 1.2 pṛcchāmi tvā vṛṣṇo aśvasya retaḥ pṛcchāmi vācaḥ paramaṃ vyoma /
VārŚS, 3, 4, 4, 1.5 ayaṃ somo vṛṣṇo aśvasya reto brahmāyaṃ vācaḥ paramaṃ vyoma /
Āpastambaśrautasūtra
ĀpŚS, 16, 20, 14.1 asāvi somo aruṣo vṛṣā harī rājeva dasmo abhi gā acikradat /
ĀpŚS, 19, 26, 1.0 purovāto varṣann ity aṣṭau vātanāmāni hutvāntarvedi kṛṣṇājinaṃ prācīnagrīvam uttaralomāstīrya tasmin kharjūrasaktūn karīrasaktūn vā māndā vāśā iti kṛṣṇamadhuṣā saṃyutya tisraḥ piṇḍīḥ kṛtvā puṣkarapalāśaiḥ saṃveṣṭya samudyamya kṛṣṇājinasyāntān vṛṣṇo aśvasya saṃdānam asīti kṛṣṇena dāmnopanahyati //
ĀpŚS, 20, 16, 10.0 tīvrān ghoṣān kṛṇvate vṛṣapāṇaya ity aśvān //
ĀpŚS, 20, 18, 3.1 subhage kāmpīlavāsinīti kṣaumeṇa vāsasādhvaryur mahiṣīm aśvaṃ ca pracchādya vṛṣā vām ity abhimantrayate //
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 4, 13.1 pṛkṣasya vṛṣṇo vṛṣṇe śardhāya yajñena vardhatety āgnimārutam //
ĀśvŚS, 7, 7, 8.0 pṛkṣasya vṛṣṇo vṛṣṇe śardhāya nū cit sahojā ity āgnimārutaṃ ṣaṣṭhasya sāvitrārbhave tṛtīyena vaiśvānarīyaṃ ca katarā pūrvoṣāsānakteti vaiśvadevaṃ prayajyava imaṃ stomam ity āgnimārutam //
Śatapathabrāhmaṇa
ŚBM, 4, 5, 3, 10.1 anayā vā yukṣvā hi keśinā harī vṛṣaṇā kakṣyaprā athā na indra somapā girām upaśrutiṃ cara upayāmagṛhīto 'sīndrāya tvā ṣoḍaśina eṣa te yonir indrāya tvā ṣoḍaśina iti //
ŚBM, 6, 4, 4, 8.2 vṛṣāgniṃ vṛṣaṇam bharanniti vṛṣā vā agnir vṛṣā rāsabhaḥ sa vṛṣā vṛṣāṇam bharaty apāṃ garbhaṃ samudriyamity apāṃ hyeṣa garbhaḥ samudriyas tadenaṃ rāsabhena saṃbharati //
Ṛgveda
ṚV, 1, 54, 2.2 yo dhṛṣṇunā śavasā rodasī ubhe vṛṣā vṛṣatvā vṛṣabho nyṛñjate //
ṚV, 1, 64, 1.1 vṛṣṇe śardhāya sumakhāya vedhase nodhaḥ suvṛktim pra bharā marudbhyaḥ /
ṚV, 1, 64, 10.2 astāra iṣuṃ dadhire gabhastyor anantaśuṣmā vṛṣakhādayo naraḥ //
ṚV, 1, 64, 12.2 rajasturaṃ tavasam mārutaṃ gaṇam ṛjīṣiṇaṃ vṛṣaṇaṃ saścata śriye //
ṚV, 1, 80, 2.1 sa tvāmadad vṛṣā madaḥ somaḥ śyenābhṛtaḥ sutaḥ /
ṚV, 1, 82, 4.1 sa ghā taṃ vṛṣaṇaṃ ratham adhi tiṣṭhāti govidam /
ṚV, 1, 85, 4.2 manojuvo yan maruto ratheṣv ā vṛṣavrātāsaḥ pṛṣatīr ayugdhvam //
ṚV, 1, 87, 4.2 asi satya ṛṇayāvānedyo 'syā dhiyaḥ prāvitāthā vṛṣā gaṇaḥ //
ṚV, 1, 108, 3.2 tāv indrāgnī sadhryañcā niṣadyā vṛṣṇaḥ somasya vṛṣaṇā vṛṣethām //
ṚV, 1, 116, 7.2 kārotarāc chaphād aśvasya vṛṣṇaḥ śataṃ kumbhāṁ asiñcataṃ surāyāḥ //
ṚV, 1, 117, 12.1 kuha yāntā suṣṭutiṃ kāvyasya divo napātā vṛṣaṇā śayutrā /
ṚV, 1, 118, 9.2 johūtram aryo abhibhūtim ugraṃ sahasrasāṃ vṛṣaṇaṃ vīḍvaṅgam //
ṚV, 1, 129, 3.1 dasmo hi ṣmā vṛṣaṇam pinvasi tvacaṃ kaṃ cid yāvīr araruṃ śūra martyam parivṛṇakṣi martyam /
ṚV, 1, 131, 3.3 āviṣ karikrad vṛṣaṇaṃ sacābhuvaṃ vajram indra sacābhuvam //
ṚV, 1, 157, 2.1 yad yuñjāthe vṛṣaṇam aśvinā rathaṃ ghṛtena no madhunā kṣatram ukṣatam /
ṚV, 1, 175, 1.2 vṛṣā te vṛṣṇa indur vājī sahasrasātamaḥ //
ṚV, 1, 175, 2.1 ā nas te gantu matsaro vṛṣā mado vareṇyaḥ /
ṚV, 1, 177, 1.2 stutaḥ śravasyann avasopa madrig yuktvā harī vṛṣaṇā yāhy arvāṅ //
ṚV, 1, 177, 2.1 ye te vṛṣaṇo vṛṣabhāsa indra brahmayujo vṛṣarathāso atyāḥ /
ṚV, 1, 177, 2.1 ye te vṛṣaṇo vṛṣabhāsa indra brahmayujo vṛṣarathāso atyāḥ /
ṚV, 1, 177, 3.1 ā tiṣṭha rathaṃ vṛṣaṇaṃ vṛṣā te sutaḥ somaḥ pariṣiktā madhūni /
ṚV, 1, 177, 3.1 ā tiṣṭha rathaṃ vṛṣaṇaṃ vṛṣā te sutaḥ somaḥ pariṣiktā madhūni /
ṚV, 1, 177, 3.2 yuktvā vṛṣabhyāṃ vṛṣabha kṣitīnāṃ haribhyāṃ yāhi pravatopa madrik //
ṚV, 1, 181, 3.2 vṛṣṇa sthātārā manaso javīyān ahampūrvo yajato dhiṣṇyā yaḥ //
ṚV, 1, 181, 8.2 vṛṣā vām megho vṛṣaṇā pīpāya gor na seke manuṣo daśasyan //
ṚV, 1, 181, 8.2 vṛṣā vām megho vṛṣaṇā pīpāya gor na seke manuṣo daśasyan //
ṚV, 2, 43, 2.2 vṛṣeva vājī śiśumatīr apītyā sarvato naḥ śakune bhadram ā vada viśvato naḥ śakune puṇyam ā vada //
ṚV, 3, 29, 9.1 kṛṇota dhūmaṃ vṛṣaṇaṃ sakhāyo 'sredhanta itana vājam accha /
ṚV, 3, 36, 2.1 indrāya somāḥ pradivo vidānā ṛbhur yebhir vṛṣaparvā vihāyāḥ /
ṚV, 3, 36, 2.2 prayamyamānān prati ṣū gṛbhāyendra piba vṛṣadhūtasya vṛṣṇaḥ //
ṚV, 3, 43, 7.1 indra piba vṛṣadhūtasya vṛṣṇa ā yaṃ te śyena uśate jabhāra /
ṚV, 4, 22, 2.1 vṛṣā vṛṣandhiṃ caturaśrim asyann ugro bāhubhyāṃ nṛtamaḥ śacīvān /
ṚV, 4, 24, 7.2 prati manāyor ucathāni haryan tasmin dadhad vṛṣaṇaṃ śuṣmam indraḥ //
ṚV, 4, 36, 8.2 dyumantaṃ vājaṃ vṛṣaśuṣmam uttamam ā no rayim ṛbhavas takṣatā vayaḥ //
ṚV, 5, 1, 12.1 avocāma kavaye medhyāya vaco vandāru vṛṣabhāya vṛṣṇe /
ṚV, 5, 36, 5.1 vṛṣā tvā vṛṣaṇaṃ vardhatu dyaur vṛṣā vṛṣabhyāṃ vahase haribhyām /
ṚV, 5, 36, 5.1 vṛṣā tvā vṛṣaṇaṃ vardhatu dyaur vṛṣā vṛṣabhyāṃ vahase haribhyām /
ṚV, 5, 75, 1.1 prati priyatamaṃ rathaṃ vṛṣaṇaṃ vasuvāhanam /
ṚV, 5, 83, 6.1 divo no vṛṣṭim maruto rarīdhvam pra pinvata vṛṣṇo aśvasya dhārāḥ /
ṚV, 6, 5, 4.2 tam ajarebhir vṛṣabhis tava svais tapā tapiṣṭha tapasā tapasvān //
ṚV, 6, 19, 8.1 ā no bhara vṛṣaṇaṃ śuṣmam indra dhanaspṛtaṃ śūśuvāṃsaṃ sudakṣam /
ṚV, 6, 24, 1.1 vṛṣā mada indre śloka ukthā sacā someṣu sutapā ṛjīṣī /
ṚV, 6, 29, 2.2 ā raśmayo gabhastyo sthūrayor ādhvann aśvāso vṛṣaṇo yujānāḥ //
ṚV, 6, 44, 19.1 ā tvā harayo vṛṣaṇo yujānā vṛṣarathāso vṛṣaraśmayo 'tyāḥ /
ṚV, 6, 44, 19.1 ā tvā harayo vṛṣaṇo yujānā vṛṣarathāso vṛṣaraśmayo 'tyāḥ /
ṚV, 6, 44, 19.2 asmatrāñco vṛṣaṇo vajravāho vṛṣṇe madāya suyujo vahantu //
ṚV, 6, 44, 20.1 ā te vṛṣan vṛṣaṇo droṇam asthur ghṛtapruṣo normayo madantaḥ /
ṚV, 6, 68, 11.1 indrāvaruṇā madhumattamasya vṛṣṇaḥ somasya vṛṣaṇā vṛṣethām /
ṚV, 6, 75, 7.1 tīvrān ghoṣān kṛṇvate vṛṣapāṇayo 'śvā rathebhiḥ saha vājayantaḥ /
ṚV, 7, 19, 6.2 vṛṣṇe te harī vṛṣaṇā yunajmi vyantu brahmāṇi puruśāka vājam //
ṚV, 7, 24, 4.2 varīvṛjat sthavirebhiḥ suśiprāsme dadhad vṛṣaṇaṃ śuṣmam indra //
ṚV, 7, 69, 1.1 ā vāṃ ratho rodasī badbadhāno hiraṇyayo vṛṣabhir yātv aśvaiḥ /
ṚV, 7, 95, 3.1 sa vāvṛdhe naryo yoṣaṇāsu vṛṣā śiśur vṛṣabho yajñiyāsu /
ṚV, 8, 4, 11.2 upa nūnaṃ yuyuje vṛṣaṇā harī ā ca jagāma vṛtrahā //
ṚV, 8, 13, 23.1 uta te suṣṭutā harī vṛṣaṇā vahato ratham /
ṚV, 8, 15, 4.1 taṃ te madaṃ gṛṇīmasi vṛṣaṇam pṛtsu sāsahim /
ṚV, 8, 20, 9.1 prati vo vṛṣadañjayo vṛṣṇe śardhāya mārutāya bharadhvam /
ṚV, 8, 93, 7.2 sa vṛṣā vṛṣabho bhuvat //
ṚV, 8, 94, 12.1 tyaṃ nu mārutaṃ gaṇaṃ giriṣṭhāṃ vṛṣaṇaṃ huve /
ṚV, 9, 80, 2.2 maghonām āyuḥ pratiran mahi śrava indrāya soma pavase vṛṣā madaḥ //
ṚV, 9, 80, 3.2 pratyaṅ sa viśvā bhuvanābhi paprathe krīᄆan harir atyaḥ syandate vṛṣā //
ṚV, 9, 81, 2.1 acchā hi somaḥ kalaśāṁ asiṣyadad atyo na voᄆhā raghuvartanir vṛṣā /
ṚV, 9, 82, 1.1 asāvi somo aruṣo vṛṣā harī rājeva dasmo abhi gā acikradat /
ṚV, 9, 106, 5.1 indrāya vṛṣaṇam madam pavasva viśvadarśataḥ /
ṚV, 10, 5, 2.1 samānaṃ nīḍaṃ vṛṣaṇo vasānāḥ saṃ jagmire mahiṣā arvatībhiḥ /
ṚV, 10, 39, 9.1 yuvaṃ ha rebhaṃ vṛṣaṇā guhā hitam ud airayatam mamṛvāṃsam aśvinā /
ṚV, 10, 42, 8.1 pra yam antar vṛṣasavāso agman tīvrāḥ somā bahulāntāsa indram /
ṚV, 10, 47, 1.2 vidmā hi tvā gopatiṃ śūra gonām asmabhyaṃ citraṃ vṛṣaṇaṃ rayiṃ dāḥ //
ṚV, 10, 47, 2.2 carkṛtyaṃ śaṃsyam bhūrivāram asmabhyaṃ citraṃ vṛṣaṇaṃ rayiṃ dāḥ //
ṚV, 10, 47, 3.2 śrutaṛṣim ugram abhimātiṣāham asmabhyaṃ citraṃ vṛṣaṇaṃ rayiṃ dāḥ //
ṚV, 10, 47, 4.2 dasyuhanam pūrbhidam indra satyam asmabhyaṃ citraṃ vṛṣaṇaṃ rayiṃ dāḥ //
ṚV, 10, 47, 5.2 bhadravrātaṃ vipravīraṃ svarṣām asmabhyaṃ citraṃ vṛṣaṇaṃ rayiṃ dāḥ //
ṚV, 10, 47, 6.2 ya āṅgiraso namasopasadyo 'smabhyaṃ citraṃ vṛṣaṇaṃ rayiṃ dāḥ //
ṚV, 10, 47, 7.2 hṛdispṛśo manasā vacyamānā asmabhyaṃ citraṃ vṛṣaṇaṃ rayiṃ dāḥ //
ṚV, 10, 47, 8.2 abhi tad dyāvāpṛthivī gṛṇītām asmabhyaṃ citraṃ vṛṣaṇaṃ rayiṃ dāḥ //
ṚV, 10, 89, 9.2 ny amitreṣu vadham indra tumraṃ vṛṣan vṛṣāṇam aruṣaṃ śiśīhi //
ṚV, 10, 114, 3.2 tasyāṃ suparṇā vṛṣaṇā ni ṣedatur yatra devā dadhire bhāgadheyam //
ṚV, 10, 115, 8.1 ūrjo napāt sahasāvann iti tvopastutasya vandate vṛṣā vāk /
Ṛgvedakhilāni
ṚVKh, 1, 2, 14.1 atiṣṭhad vajraṃ vṛṣaṇaṃ suvīraṃ dadhanvān devaṃ harim indrakeśam /
Kaṭhāraṇyaka
KaṭhĀ, 2, 1, 89.0 devānāṃ tvā patnīr vṛṣṇo aśvasya niṣpadā dhūpayantv ity aśvaśakair dhūpayati //