Occurrences

Atharvaveda (Paippalāda)
Maitrāyaṇīsaṃhitā
Sāmavidhānabrāhmaṇa
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni

Atharvaveda (Paippalāda)
AVP, 1, 45, 1.1 sārasvataṃ vṛṣaṇaṃ babhruvakṣaṃ śītarūre tanvāv asya bhīme /
AVP, 12, 4, 5.2 vṛṣāṇaṃ vṛṣṇyāvantaṃ prajāyai tvā nayāmasi //
Maitrāyaṇīsaṃhitā
MS, 2, 7, 4, 10.1 vṛṣāgniṃ vṛṣaṇaṃ bharann apāṃ garbhaṃ samudriyam /
Sāmavidhānabrāhmaṇa
SVidhB, 3, 6, 5.1 sa gha taṃ vṛṣaṇaṃ ratham ity etenādhitiṣṭhet /
Śatapathabrāhmaṇa
ŚBM, 6, 4, 4, 8.2 vṛṣāgniṃ vṛṣaṇam bharanniti vṛṣā vā agnir vṛṣā rāsabhaḥ sa vṛṣā vṛṣāṇam bharaty apāṃ garbhaṃ samudriyamity apāṃ hyeṣa garbhaḥ samudriyas tadenaṃ rāsabhena saṃbharati //
Ṛgveda
ṚV, 1, 64, 12.2 rajasturaṃ tavasam mārutaṃ gaṇam ṛjīṣiṇaṃ vṛṣaṇaṃ saścata śriye //
ṚV, 1, 82, 4.1 sa ghā taṃ vṛṣaṇaṃ ratham adhi tiṣṭhāti govidam /
ṚV, 1, 118, 9.2 johūtram aryo abhibhūtim ugraṃ sahasrasāṃ vṛṣaṇaṃ vīḍvaṅgam //
ṚV, 1, 129, 3.1 dasmo hi ṣmā vṛṣaṇam pinvasi tvacaṃ kaṃ cid yāvīr araruṃ śūra martyam parivṛṇakṣi martyam /
ṚV, 1, 131, 3.3 āviṣ karikrad vṛṣaṇaṃ sacābhuvaṃ vajram indra sacābhuvam //
ṚV, 1, 157, 2.1 yad yuñjāthe vṛṣaṇam aśvinā rathaṃ ghṛtena no madhunā kṣatram ukṣatam /
ṚV, 1, 177, 3.1 ā tiṣṭha rathaṃ vṛṣaṇaṃ vṛṣā te sutaḥ somaḥ pariṣiktā madhūni /
ṚV, 3, 29, 9.1 kṛṇota dhūmaṃ vṛṣaṇaṃ sakhāyo 'sredhanta itana vājam accha /
ṚV, 4, 24, 7.2 prati manāyor ucathāni haryan tasmin dadhad vṛṣaṇaṃ śuṣmam indraḥ //
ṚV, 5, 75, 1.1 prati priyatamaṃ rathaṃ vṛṣaṇaṃ vasuvāhanam /
ṚV, 6, 19, 8.1 ā no bhara vṛṣaṇaṃ śuṣmam indra dhanaspṛtaṃ śūśuvāṃsaṃ sudakṣam /
ṚV, 7, 24, 4.2 varīvṛjat sthavirebhiḥ suśiprāsme dadhad vṛṣaṇaṃ śuṣmam indra //
ṚV, 8, 15, 4.1 taṃ te madaṃ gṛṇīmasi vṛṣaṇam pṛtsu sāsahim /
ṚV, 8, 94, 12.1 tyaṃ nu mārutaṃ gaṇaṃ giriṣṭhāṃ vṛṣaṇaṃ huve /
ṚV, 9, 106, 5.1 indrāya vṛṣaṇam madam pavasva viśvadarśataḥ /
ṚV, 10, 47, 1.2 vidmā hi tvā gopatiṃ śūra gonām asmabhyaṃ citraṃ vṛṣaṇaṃ rayiṃ dāḥ //
ṚV, 10, 47, 2.2 carkṛtyaṃ śaṃsyam bhūrivāram asmabhyaṃ citraṃ vṛṣaṇaṃ rayiṃ dāḥ //
ṚV, 10, 47, 3.2 śrutaṛṣim ugram abhimātiṣāham asmabhyaṃ citraṃ vṛṣaṇaṃ rayiṃ dāḥ //
ṚV, 10, 47, 4.2 dasyuhanam pūrbhidam indra satyam asmabhyaṃ citraṃ vṛṣaṇaṃ rayiṃ dāḥ //
ṚV, 10, 47, 5.2 bhadravrātaṃ vipravīraṃ svarṣām asmabhyaṃ citraṃ vṛṣaṇaṃ rayiṃ dāḥ //
ṚV, 10, 47, 6.2 ya āṅgiraso namasopasadyo 'smabhyaṃ citraṃ vṛṣaṇaṃ rayiṃ dāḥ //
ṚV, 10, 47, 7.2 hṛdispṛśo manasā vacyamānā asmabhyaṃ citraṃ vṛṣaṇaṃ rayiṃ dāḥ //
ṚV, 10, 47, 8.2 abhi tad dyāvāpṛthivī gṛṇītām asmabhyaṃ citraṃ vṛṣaṇaṃ rayiṃ dāḥ //
ṚV, 10, 89, 9.2 ny amitreṣu vadham indra tumraṃ vṛṣan vṛṣāṇam aruṣaṃ śiśīhi //
Ṛgvedakhilāni
ṚVKh, 1, 2, 14.1 atiṣṭhad vajraṃ vṛṣaṇaṃ suvīraṃ dadhanvān devaṃ harim indrakeśam /