Occurrences

Maitrāyaṇīsaṃhitā

Maitrāyaṇīsaṃhitā
MS, 1, 2, 7, 1.2 vṛṣaṇau sthaḥ /
MS, 1, 3, 4, 1.1 vācaspataye pavasva vṛṣṇo aṃśubhyāṃ gabhastipūtaḥ //
MS, 1, 4, 14, 24.1 prajāpatiḥ prāyacchaj jayān indrāya vṛṣṇe /
MS, 1, 5, 1, 17.1 agnīṣomā imaṃ su me śṛṇutaṃ vṛṣaṇā havam /
MS, 1, 10, 7, 42.0 atho vṛṣāṇaṃ vā etad yajamānāya janayanti //
MS, 2, 4, 7, 1.11 vṛṣṇo aśvasya saṃdānam asi /
MS, 2, 4, 8, 15.0 vṛṣṇo aśvasya saṃdānam asīti //
MS, 2, 4, 8, 16.0 vṛṣā hy aśvaḥ //
MS, 2, 4, 8, 17.0 vṛṣā parjanyaḥ //
MS, 2, 5, 11, 2.0 aindraṃ vṛṣṇaṃ vṛṣabhaṃ vā vāruṇaṃ petvaṃ bhūtikāmaṃ yājayet //
MS, 2, 6, 7, 7.0 vṛṣormir asi //
MS, 2, 7, 3, 7.1 tam u tvā pāthyo vṛṣā samīdhe dasyuhantamam /
MS, 2, 10, 4, 5.2 tad indreṇa jayata tat sahadhvaṃ yudho narā iṣuhastena vṛṣṇā //
MS, 2, 10, 4, 12.1 indrasya vṛṣṇo varuṇasya rājña ādityānāṃ marutāṃ śardha ugram /
MS, 2, 13, 7, 2.1 avocāma kavaye medhyāya vaco vandāru vṛṣabhāya vṛṣṇe /
MS, 2, 13, 7, 7.1 saṃ sam id yuvase vṛṣann agne viśvāny arya ā /
MS, 3, 11, 1, 5.1 indraṃ duraḥ kavaṣyo dhāvamānā vṛṣāṇaṃ yanti janayaḥ supatnīḥ /
MS, 3, 11, 1, 8.1 tisro devīr haviṣā vardhamānā indraṃ juṣāṇā vṛṣaṇaṃ na patnīḥ /
MS, 3, 11, 1, 9.2 vṛṣā yajan vṛṣaṇaṃ bhūriretā mūrdhan yajñasya samanaktu devān //
MS, 3, 11, 1, 9.2 vṛṣā yajan vṛṣaṇaṃ bhūriretā mūrdhan yajñasya samanaktu devān //
MS, 3, 15, 1, 1.0 śādaṃ dadbhir avakān dantamūlair mṛdaṃ barsvai stegān daṃṣṭrābhyām avakrandena tālu vājaṃ hanubhyāṃ sarasvatyā agrajihvaṃ jihvāyā utsādam apa āsyena vṛṣaṇā āṇḍābhyām ādityāñ śmaśrubhiḥ panthāṃ bhrūbhyāṃ dyāvāpṛthivī vartobhyāṃ vidyutaṃ kanīnikābhyāṃ karṇābhyāṃ śrotre śrotrābhyāṃ karṇā avāryāṇi pakṣmāṇi pāryā ikṣavaḥ pāryāṇi pakṣmāṇy avāryā ikṣavaḥ //