Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 93, 14.2 dive vai darśayāmāsa tāṃ gāṃ govṛṣabhekṣaṇa /
MBh, 1, 115, 28.29 caulopanayanād ūrdhvaṃ vṛṣabhākṣā yaśasvinaḥ /
MBh, 1, 137, 16.51 kathaṃ tau vṛṣabhaskandhau siṃhavikrāntagāminau /
MBh, 2, 10, 22.25 śvetaśca vṛṣabhastatra nanarda sumahāravaḥ /
MBh, 2, 19, 2.1 vaihāro vipulaḥ śailo varāho vṛṣabhastathā /
MBh, 2, 38, 7.2 tau vāśvavṛṣabhau bhīṣma yau na yuddhaviśāradau //
MBh, 3, 12, 53.2 ubhāvapi cakāśete prayuddhau vṛṣabhāviva //
MBh, 3, 83, 11.2 vṛṣabhaikādaśaphalaṃ labhate nātra saṃśayaḥ //
MBh, 3, 174, 13.2 pratyudyayau prītiyutaḥ sa rājā taṃ cābhyanandan vṛṣabhāḥ kurūṇām //
MBh, 3, 292, 5.2 haryakṣaṃ vṛṣabhaskandhaṃ yathāsya pitaraṃ tathā //
MBh, 4, 2, 4.1 dvipā vā balino rājan vṛṣabhā vā mahābalāḥ /
MBh, 4, 3, 10.1 vṛṣabhān api jānāmi rājan pūjitalakṣaṇān /
MBh, 4, 9, 13.1 vṛṣabhāṃścāpi jānāmi rājan pūjitalakṣaṇān /
MBh, 4, 12, 31.2 vinītān vṛṣabhān dṛṣṭvā sahadevasya cābhibho //
MBh, 4, 31, 19.2 anyonyam abhigarjantau goṣṭhe govṛṣabhāviva //
MBh, 4, 62, 1.2 tato vijitya saṃgrāme kurūn govṛṣabhekṣaṇaḥ /
MBh, 5, 141, 20.1 udapānāśca nardanti yathā govṛṣabhāstathā /
MBh, 5, 149, 63.2 pāṇḍavāḥ samadṛśyanta nardanto vṛṣabhā iva //
MBh, 5, 165, 21.2 pāṇḍavāḥ sahapañcālāḥ śārdūlaṃ vṛṣabhā iva //
MBh, 6, 3, 32.2 phenāyamānāḥ kūpāśca nardanti vṛṣabhā iva /
MBh, 6, 17, 27.1 syandanena mahārheṇa ketunā vṛṣabheṇa ca /
MBh, 6, 92, 60.2 patitair vṛṣabhākṣāṇāṃ babhau bhārata medinī //
MBh, 6, 107, 34.2 anyonyaṃ jaghnatur vīrau goṣṭhe govṛṣabhāviva //
MBh, 7, 2, 15.1 ahaṃ tu tān kuruvṛṣabhān ajihmagaiḥ praverayan yamasadanaṃ raṇe caran /
MBh, 7, 59, 16.1 sa yuvā vṛṣabhaskandho dīrghabāhur mahābalaḥ /
MBh, 7, 88, 12.2 patitair vṛṣabhākṣāṇāṃ babhau bhārata medinī //
MBh, 7, 96, 6.1 vṛṣabhaskandhavikrānto vṛṣabhākṣo nararṣabhaḥ /
MBh, 7, 96, 6.1 vṛṣabhaskandhavikrānto vṛṣabhākṣo nararṣabhaḥ /
MBh, 7, 130, 37.1 tato bale bhṛśalulite niśāmukhe supūjito nṛpavṛṣabhair vṛkodaraḥ /
MBh, 8, 5, 10.3 vṛṣam apratimaskandho vṛṣabhākṣagatisvanaḥ //
MBh, 8, 5, 11.1 vṛṣabho vṛṣabhasyeva yo yuddhe na nivartate /
MBh, 8, 5, 11.1 vṛṣabho vṛṣabhasyeva yo yuddhe na nivartate /
MBh, 8, 14, 5.1 vāśitārthe yuyutsanto vṛṣabhā vṛṣabhaṃ yathā /
MBh, 8, 14, 5.1 vāśitārthe yuyutsanto vṛṣabhā vṛṣabhaṃ yathā /
MBh, 8, 14, 41.2 nikṛttair vṛṣabhākṣāṇāṃ virājati vasuṃdharā //
MBh, 8, 18, 70.2 anyonyaśṛṅgābhihatau rejatur vṛṣabhāv iva //
MBh, 8, 21, 7.2 amitabalapuraḥsarā raṇe kuruvṛṣabhāḥ śiniputram abhyayuḥ //
MBh, 8, 21, 10.1 tam api sarathavājisārathiṃ śinivṛṣabho vividhaiḥ śarais tvaran /
MBh, 8, 21, 11.1 śinivṛṣabhaśaraprapīḍitaṃ tava suhṛdo vasuṣeṇam abhyayuḥ /
MBh, 8, 22, 12.2 sasmāra vṛṣabhaskandhaṃ karṇaṃ duryodhanas tadā //
MBh, 8, 35, 44.1 tāv anyonyaṃ samāsādya vṛṣabhau sarvadhanvinām /
MBh, 8, 63, 15.1 raktacandanadigdhāṅgau samadau vṛṣabhāv iva /
MBh, 9, 3, 26.1 sarvalokamaheṣvāsau vṛṣabhau sarvadhanvinām /
MBh, 9, 13, 6.1 tathā kṛṣṇau maheṣvāsau vṛṣabhau sarvadhanvinām /
MBh, 9, 13, 23.2 tatakṣatur mṛdhe 'nyonyaṃ śṛṅgābhyāṃ vṛṣabhāviva //
MBh, 9, 54, 37.1 vṛṣabhāviva garjantau duryodhanavṛkodarau /
MBh, 9, 56, 2.1 samāpetatur ānadya śṛṅgiṇau vṛṣabhāviva /
MBh, 9, 57, 30.1 vyāyāmapradrutau tau tu vṛṣabhākṣau tarasvinau /
MBh, 11, 1, 16.1 duryodhanasya ca tathā vṛṣabhasyeva nardataḥ /
MBh, 11, 18, 26.2 utsasarja viṣaṃ teṣu sarpo govṛṣabheṣviva //
MBh, 12, 200, 16.2 madhusūdanam ityāhur vṛṣabhaṃ sarvasātvatām //
MBh, 12, 254, 46.2 gāṃ mātaraṃ cāpyavadhīr vṛṣabhaṃ ca prajāpatim /
MBh, 13, 11, 16.3 matte gaje govṛṣabhe narendre siṃhāsane satpuruṣe ca nityam //
MBh, 13, 17, 124.2 vṛṣabho vṛṣabhāṅkāṅgo maṇibilvo jaṭādharaḥ //
MBh, 13, 17, 124.2 vṛṣabho vṛṣabhāṅkāṅgo maṇibilvo jaṭādharaḥ //
MBh, 13, 65, 46.1 svargo vai mūrtimān eṣa vṛṣabhaṃ yo gavāṃ patim /
MBh, 13, 70, 49.1 vedavratī syād vṛṣabhapradātā vedāvāptir goyugasya pradāne /
MBh, 13, 75, 7.1 gaur me mātā govṛṣabhaḥ pitā me divaṃ śarma jagatī me pratiṣṭhā /
MBh, 13, 75, 20.1 vedavratī syād vṛṣabhapradātā vedāvāptir goyugasya pradāne /
MBh, 13, 76, 27.1 vṛṣabhaṃ ca dadau tasmai saha tābhiḥ prajāpatiḥ /
MBh, 13, 76, 28.1 prītaścāpi mahādevaścakāra vṛṣabhaṃ tadā /
MBh, 13, 77, 14.1 vṛṣabhaṃ ye prayacchanti śrotriyāya paraṃtapa /
MBh, 13, 126, 9.1 yaśca govṛṣabhāṅkasya prabhāvastaṃ ca me śṛṇu /
MBh, 13, 128, 9.3 kathaṃ govṛṣabho deva vāhanatvam upāgataḥ //
MBh, 13, 135, 41.1 vṛṣāhī vṛṣabho viṣṇur vṛṣaparvā vṛṣodaraḥ /
MBh, 14, 8, 28.1 virūpākṣaṃ daśabhujaṃ tiṣyagovṛṣabhadhvajam /
MBh, 14, 43, 2.2 gavāṃ govṛṣabhaścaiva strīṇāṃ puruṣa eva ca //
MBh, 14, 94, 10.2 aśrāntaiścāpi laghubhir adhvaryuvṛṣabhaistathā //