Occurrences

Atharvaveda (Śaunaka)

Atharvaveda (Śaunaka)
AVŚ, 4, 5, 1.1 sahasraśṛṅgo vṛṣabho yaḥ samudrād udācarat /
AVŚ, 4, 24, 3.1 yaś carṣaṇipro vṛṣabhaḥ svarvid yasmai grāvāṇaḥ pravadanti nṛmṇam /
AVŚ, 6, 34, 1.1 prāgnaye vācam īraya vṛṣabhāya kṣitīnām /
AVŚ, 6, 98, 3.2 yatra yanti srotyās taj jitaṃ te dakṣiṇato vṛṣabha eṣi havyaḥ //
AVŚ, 7, 39, 1.1 divyaṃ suparṇaṃ payasaṃ bṛhantam apāṃ garbhaṃ vṛṣabham oṣadhīnām /
AVŚ, 7, 80, 2.1 vṛṣabhaṃ vājinaṃ vayaṃ paurṇamāsaṃ yajāmahe /
AVŚ, 7, 84, 2.1 indra kṣatram abhi vāmam ojo 'jāyathā vṛṣabha carṣaṇīnām /
AVŚ, 9, 1, 9.1 yām āpīnām upasīdanty āpaḥ śākvarā vṛṣabhā ye svarājaḥ /
AVŚ, 10, 5, 18.1 yo va āpo 'pāṃ vṛṣabho 'psv antar yajuṣyo devayajanaḥ /
AVŚ, 11, 1, 35.1 vṛṣabho 'si svarga ṛṣīn ārṣeyān gaccha /
AVŚ, 12, 1, 37.2 parā dasyūn dadatī devapīyūn indraṃ vṛṇānā pṛthivī na vṛtram śakrāya dadhre vṛṣabhāya vṛṣṇe //
AVŚ, 12, 2, 41.2 parvatasya vṛṣabhasyādhi pṛṣṭhe navāś caranti saritaḥ purāṇīḥ //
AVŚ, 13, 1, 12.1 sahasraśṛṅgo vṛṣabho jātavedā ghṛtāhutaḥ somapṛṣṭhaḥ suvīraḥ /
AVŚ, 13, 1, 25.1 yo rohito vṛṣabhas tigmaśṛṅgaḥ pary agniṃ pari sūryaṃ babhūva /
AVŚ, 13, 1, 33.1 vatso virājo vṛṣabho matīnām āruroha śukrapṛṣṭho 'ntarikṣam /
AVŚ, 16, 1, 1.0 atisṛṣṭo apāṃ vṛṣabho 'tisṛṣṭā agnayo divyāḥ //
AVŚ, 18, 1, 11.2 upa barbṛhi vṛṣabhāya bāhum anyam icchasva subhage patiṃ mat //
AVŚ, 18, 3, 65.1 pra ketunā bṛhatā bhāty agnir ā rodasī vṛṣabho roravīti /