Occurrences

Kauśikasūtra
Vaikhānasagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Yājñavalkyasmṛti
Nighaṇṭuśeṣa
Rasārṇava
Skandapurāṇa
Ānandakanda
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Kauśikasūtra
KauśS, 2, 4, 4.0 siṃhe vyāghre yaśo havir iti snātakasiṃhavyāghrabastakṛṣṇavṛṣabharājñāṃ nabhilomāni //
Vaikhānasagṛhyasūtra
VaikhGS, 3, 14, 2.0 ariṣṭāgāraṃ yathoktaṃ kṛtvā vṛṣabhoṣitaṃ tilasarṣapairdhūpayitvā tāṃ praveśayet //
VaikhGS, 3, 15, 1.0 cullyāṃ kapālamāropya vṛṣabhaśakṛtpiṇḍair jātakāgniṃ sādhayet //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 12, 8, 5.0 ata evottaraṃ catasṛbhir vṛṣabhaśṛṅgāgramaṇiṃ ghṛtaudane vāsayitvā trirātram ekāṃ vā badhnīyāt //
Ṛgveda
ṚV, 2, 16, 5.1 vṛṣṇaḥ kośaḥ pavate madhva ūrmir vṛṣabhānnāya vṛṣabhāya pātave /
Lalitavistara
LalVis, 7, 98.7 suparimṛṣṭagātraśca ajihmavṛṣabhagātraśca anupūrvagātraśca gambhīranābhiśca ajihmanābhiśca anupūrvanābhiśca śucyācāraśca ṛṣabhavat samantaprāsādikaśca paramasuviśuddhavitimirālokasamantaprabhaśca nāgavilambitagatiśca mahārāja sarvārthasiddhaḥ kumāraḥ /
Mahābhārata
MBh, 1, 93, 14.2 dive vai darśayāmāsa tāṃ gāṃ govṛṣabhekṣaṇa /
MBh, 1, 115, 28.29 caulopanayanād ūrdhvaṃ vṛṣabhākṣā yaśasvinaḥ /
MBh, 1, 137, 16.51 kathaṃ tau vṛṣabhaskandhau siṃhavikrāntagāminau /
MBh, 3, 83, 11.2 vṛṣabhaikādaśaphalaṃ labhate nātra saṃśayaḥ //
MBh, 3, 292, 5.2 haryakṣaṃ vṛṣabhaskandhaṃ yathāsya pitaraṃ tathā //
MBh, 4, 62, 1.2 tato vijitya saṃgrāme kurūn govṛṣabhekṣaṇaḥ /
MBh, 6, 92, 60.2 patitair vṛṣabhākṣāṇāṃ babhau bhārata medinī //
MBh, 7, 59, 16.1 sa yuvā vṛṣabhaskandho dīrghabāhur mahābalaḥ /
MBh, 7, 88, 12.2 patitair vṛṣabhākṣāṇāṃ babhau bhārata medinī //
MBh, 7, 96, 6.1 vṛṣabhaskandhavikrānto vṛṣabhākṣo nararṣabhaḥ /
MBh, 7, 96, 6.1 vṛṣabhaskandhavikrānto vṛṣabhākṣo nararṣabhaḥ /
MBh, 8, 5, 10.3 vṛṣam apratimaskandho vṛṣabhākṣagatisvanaḥ //
MBh, 8, 14, 41.2 nikṛttair vṛṣabhākṣāṇāṃ virājati vasuṃdharā //
MBh, 8, 21, 11.1 śinivṛṣabhaśaraprapīḍitaṃ tava suhṛdo vasuṣeṇam abhyayuḥ /
MBh, 8, 22, 12.2 sasmāra vṛṣabhaskandhaṃ karṇaṃ duryodhanas tadā //
MBh, 9, 57, 30.1 vyāyāmapradrutau tau tu vṛṣabhākṣau tarasvinau /
MBh, 13, 17, 124.2 vṛṣabho vṛṣabhāṅkāṅgo maṇibilvo jaṭādharaḥ //
MBh, 13, 70, 49.1 vedavratī syād vṛṣabhapradātā vedāvāptir goyugasya pradāne /
MBh, 13, 75, 20.1 vedavratī syād vṛṣabhapradātā vedāvāptir goyugasya pradāne /
MBh, 13, 126, 9.1 yaśca govṛṣabhāṅkasya prabhāvastaṃ ca me śṛṇu /
MBh, 14, 8, 28.1 virūpākṣaṃ daśabhujaṃ tiṣyagovṛṣabhadhvajam /
Manusmṛti
ManuS, 11, 117.1 vṛṣabhaikādaśā gāś ca dadyāt sucaritavrataḥ /
ManuS, 11, 131.2 vṛṣabhaikādaśā vāpi dadyād viprāya gāḥ sitāḥ //
Rāmāyaṇa
Rām, Bā, 47, 2.2 gajasiṃhagatī vīrau śārdūlavṛṣabhopamau //
Rām, Bā, 49, 17.2 gajasiṃhagatī vīrau śārdūlavṛṣabhopamau //
Rām, Ay, 55, 16.1 sa tādṛśaḥ siṃhabalo vṛṣabhākṣo nararṣabhaḥ /
Rām, Ār, 65, 24.2 kau yuvāṃ vṛṣabhaskandhau mahākhaḍgadhanurdharau //
Rām, Ki, 3, 8.1 śrīmantau rūpasampannau vṛṣabhaśreṣṭhavikramau /
Rām, Ki, 25, 31.1 śubhair vṛṣabhaśṛṅgaiś ca kalaśaiś cāpi kāñcanaiḥ /
Rām, Utt, 4, 27.1 athopariṣṭād gacchan vai vṛṣabhastho haraḥ prabhuḥ /
Saundarānanda
SaundĀ, 2, 58.1 dīrghabāhurmahāvakṣāḥ siṃhāṃso vṛṣabhekṣaṇaḥ /
Kūrmapurāṇa
KūPur, 1, 10, 34.1 jarāmaraṇanirmuktān mahāvṛṣabhavāhanān /
KūPur, 1, 29, 33.1 candrārdhamaulayas tryakṣā mahāvṛṣabhavāhanāḥ /
Liṅgapurāṇa
LiPur, 1, 72, 61.2 vṛṣabhendraṃ samāruhya romajaiś ca samāvṛtaḥ //
LiPur, 1, 82, 100.1 mātṝṇāṃ rakṣako nityaṃ mahāvṛṣabhavāhanaḥ /
Matsyapurāṇa
MPur, 136, 63.1 rathacaraṇakaro'tha mahāmṛdhe vṛṣabhavapurvṛṣabhendrapūjitaḥ /
MPur, 136, 63.1 rathacaraṇakaro'tha mahāmṛdhe vṛṣabhavapurvṛṣabhendrapūjitaḥ /
MPur, 154, 228.1 nirvyagravṛṣabhādhyuṣṭanīlaśādvalasānukam /
MPur, 163, 78.2 ṛṣabhaḥ parvataścaiva śrīmānvṛṣabhasaṃjñitaḥ //
Viṣṇupurāṇa
ViPur, 4, 2, 18.1 tataśca śatakrator vṛṣabharūpadhāriṇaḥ kakutstho 'tiharṣasamanvito bhagavataś carācaraguror acyutasya tejasāpyāyito devāsurasaṃgrāme samastān evāsurān nijaghāna //
ViPur, 4, 2, 19.1 yataś ca vṛṣabhakakutsthena rājñā niṣūditam asurabalam ataś cāsau kakutsthasaṃjñām avāpa //
ViPur, 5, 14, 5.2 pātayansa gavāṃ garbhāndaityo vṛṣabharūpadhṛk //
ViPur, 5, 14, 9.2 abhyadhāvata duṣṭātmā kṛṣṇaṃ vṛṣabhadānavaḥ //
Yājñavalkyasmṛti
YāSmṛ, 3, 264.2 dadyāt trirātraṃ copoṣya vṛṣabhaikādaśās tu gāḥ //
Nighaṇṭuśeṣa
NighŚeṣa, 1, 155.2 indrākṣe ṛṣabho vīraḥ śrīmānvṛṣabhanāmakaḥ //
Rasārṇava
RArṇ, 12, 367.2 vṛṣabhagativiceṣṭaḥ snigdhagambhīraghoṣaḥ suragaja iva loke śrāntihantāśu nityam //
Skandapurāṇa
SkPur, 22, 24.1 yasmādvṛṣabhanādena pravṛttā sā mahānadī /
Ānandakanda
ĀK, 1, 23, 567.2 vṛṣabhagativiceṣṭo mandagambhīraghoṣaḥ suragaja iva loke candratārārkajīvī //
Saddharmapuṇḍarīkasūtra
SDhPS, 8, 1.1 atha khalvāyuṣmān pūrṇo maitrāyaṇīputro bhagavato 'ntikādidamevaṃrūpamupāyakauśalyajñānadarśanaṃ saṃdhābhāṣitanirdeśaṃ śrutvā eṣāṃ ca mahāśrāvakāṇāṃ vyākaraṇaṃ śrutvā imāṃ ca pūrvayogapratisaṃyuktāṃ kathāṃ śrutvā imāṃ ca bhagavato vṛṣabhatāṃ śrutvā āścaryaprāpto 'bhūdadbhutaprāpto 'bhūnnirāmiṣeṇa ca cittena prītiprāmodyena sphuṭo 'bhūt //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 89.1 jaya nīlakaṃṭha varavṛṣabhagamana jaya sakalalokaduritānuśamana /
SkPur (Rkh), Revākhaṇḍa, 28, 111.2 svayaṃ mūrtirmaheśān umāvṛṣabhasaṃyutaḥ //
SkPur (Rkh), Revākhaṇḍa, 48, 79.1 vṛṣabhāsanamārūḍha śaśāṅkakṛtaśekhara /