Occurrences

Ṛgveda
Mahābhārata

Ṛgveda
ṚV, 4, 41, 5.1 indrā yuvaṃ varuṇā bhūtam asyā dhiyaḥ pretārā vṛṣabheva dhenoḥ /
ṚV, 5, 63, 3.1 samrājā ugrā vṛṣabhā divas patī pṛthivyā mitrāvaruṇā vicarṣaṇī /
ṚV, 10, 65, 9.1 parjanyāvātā vṛṣabhā purīṣiṇendravāyū varuṇo mitro aryamā /
Mahābhārata
MBh, 2, 38, 7.2 tau vāśvavṛṣabhau bhīṣma yau na yuddhaviśāradau //
MBh, 3, 12, 53.2 ubhāvapi cakāśete prayuddhau vṛṣabhāviva //
MBh, 4, 31, 19.2 anyonyam abhigarjantau goṣṭhe govṛṣabhāviva //
MBh, 6, 107, 34.2 anyonyaṃ jaghnatur vīrau goṣṭhe govṛṣabhāviva //
MBh, 8, 18, 70.2 anyonyaśṛṅgābhihatau rejatur vṛṣabhāv iva //
MBh, 8, 35, 44.1 tāv anyonyaṃ samāsādya vṛṣabhau sarvadhanvinām /
MBh, 8, 63, 15.1 raktacandanadigdhāṅgau samadau vṛṣabhāv iva /
MBh, 9, 3, 26.1 sarvalokamaheṣvāsau vṛṣabhau sarvadhanvinām /
MBh, 9, 13, 6.1 tathā kṛṣṇau maheṣvāsau vṛṣabhau sarvadhanvinām /
MBh, 9, 13, 23.2 tatakṣatur mṛdhe 'nyonyaṃ śṛṅgābhyāṃ vṛṣabhāviva //
MBh, 9, 54, 37.1 vṛṣabhāviva garjantau duryodhanavṛkodarau /
MBh, 9, 56, 2.1 samāpetatur ānadya śṛṅgiṇau vṛṣabhāviva /