Occurrences

Gautamadharmasūtra
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Aṣṭāṅganighaṇṭu
Garuḍapurāṇa
Kṛṣiparāśara
Madanapālanighaṇṭu
Mṛgendraṭīkā
Parāśarasmṛtiṭīkā
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Rājanighaṇṭu
Tantrasāra
Ānandakanda
Āyurvedadīpikā
Haribhaktivilāsa
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasakāmadhenu
Skandapurāṇa (Revākhaṇḍa)

Gautamadharmasūtra
GautDhS, 1, 1, 19.0 kārpāsaṃ cāvikṛtam //
Arthaśāstra
ArthaŚ, 2, 15, 41.1 kārpāsakṣaumāṇāṃ pañcapale palaṃ sūtram //
ArthaŚ, 14, 1, 11.1 pūtikarañjapattraharitālamanaḥśilāguñjāraktakārpāsapalālānyāsphoṭakācagośakṛdrasapiṣṭam andhīkaro dhūmaḥ //
ArthaŚ, 14, 1, 13.1 pārāvataplavakakravyādānāṃ hastinaravarāhāṇāṃ ca mūtrapurīṣaṃ kāsīsahiṅguyavatuṣakaṇataṇḍulāḥ kārpāsakuṭajakośātakīnāṃ ca bījāni gomūtrikābhāṇḍīmūlaṃ nimbaśigruphaṇirjakākṣīvapīlukabhaṅgaḥ sarpaśapharīcarma hastinakhaśṛṅgacūrṇam ityeṣa dhūmo madanakodravapalālena hastikarṇapalāśapalālena vā praṇītaḥ pratyekaśo yāvaccarati tāvan mārayati //
Carakasaṃhitā
Ca, Sū., 15, 7.1 tataḥ śīlaśaucācārānurāgadākṣyaprādakṣiṇyopapannān upacārakuśalān sarvakarmasu paryavadātān sūpaudanapācakasnāpakasaṃvāhakotthāpakasaṃveśakauṣadhapeṣakāṃśca paricārakān sarvakarmasv apratikūlān tathā gītavāditrollāpakaślokagāthākhyāyiketihāsapurāṇakuśalān abhiprāyajñān anumatāṃśca deśakālavidaḥ pāriṣadyāṃśca tathā lāvakapiñjalaśaśahariṇaiṇakālapucchakamṛgamātṛkorabhrān gāṃ dogdhrīṃ śīlavatīmanāturāṃ jīvadvatsāṃ suprativihitatṛṇaśaraṇapānīyāṃ pātryācamanīyodakoṣṭhamaṇikaghaṭapiṭharaparyogakumbhīkumbhakuṇḍaśarāvadarvīkaṭodañcanaparipacanamanthānacarmacelasūtrakārpāsorṇādīni ca śayanāsanādīni copanyastabhṛṅgārapratigrahāṇi suprayuktāstaraṇottarapracchadopadhānāni sopāśrayāṇi saṃveśanopaveśanasnehasvedābhyaṅgapradehapariṣekānulepanavamanavirecanāsthāpanānuvāsanaśirovirecanamūtroccārakarmaṇām upacārasukhāni suprakṣālitopadhānāśca suślakṣṇasvaramadhyamā dṛṣadaḥ śastrāṇi copakaraṇārthāni dhūmanetraṃ ca bastinetraṃ cottarabastikaṃ ca kuśahastakaṃ ca tulāṃ ca mānabhāṇḍaṃ ca ghṛtatailavasāmajjakṣaudraphāṇitalavaṇendhanodakamadhusīdhusurāsauvīrakatuṣodakamaireyamedakadadhidadhimaṇḍodasviddhānyāmlamūtrāṇi ca tathā śāliṣaṣṭikamudgamāṣayavatilakulatthabadaramṛdvīkākāśmaryaparūṣakābhayāmalakavibhītakāni nānāvidhāni ca snehasvedopakaraṇāni dravyāṇi tathaivordhvaharānulomikobhayabhāñji saṃgrahaṇīyadīpanīyapācanīyopaśamanīyavātaharādisamākhyātāni cauṣadhāni yaccānyadapi kiṃcid vyāpadaḥ parisaṃkhyāya pratīkārārthamupakaraṇaṃ vidyāt yacca pratibhogārthaṃ tattadupakalpayet //
Ca, Śār., 8, 43.1 athāsya tālvoṣṭhakaṇṭhajihvāpramārjanam ārabhetāṅgulyā suparilikhitanakhayā suprakṣālitopadhānakārpāsasapicumatyā /
Ca, Śār., 8, 43.2 prathamaṃ pramārjitāsyasya cāsya śirastālu kārpāsapicunā snehagarbheṇa pratisaṃchādayet /
Mahābhārata
MBh, 1, 134, 14.5 śaṇabalvajakārpāsavaṃśadārukaṭānyapi /
MBh, 2, 47, 23.2 ślakṣṇaṃ vastram akārpāsam āvikaṃ mṛdu cājinam //
MBh, 13, 33, 10.1 prasahyakāriṇaḥ kecit kārpāsamṛdavo 'pare /
Manusmṛti
ManuS, 4, 78.2 na kārpāsāsthi na tuṣān dīrgham āyur jijīviṣuḥ //
ManuS, 8, 326.1 sūtrakārpāsakiṇvānāṃ gomayasya guḍasya ca /
ManuS, 11, 169.1 kārpāsakīṭajorṇānāṃ dviśaphaikaśaphasya ca /
Agnipurāṇa
AgniPur, 250, 2.2 guṇakārpāsamuñjānāṃ bhaṅgasnāyvarkavarmiṇām //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 25, 34.1 kārpāsavihitoṣṇīṣāḥ śalākāḥ ṣaṭ pramārjane /
AHS, Sū., 29, 58.1 śītoṣṇaṃ tulāsaṃtānakārpāsasnāyuvalkajam /
AHS, Śār., 6, 9.2 kārpāsabusasīsāsthikapālamusalopalam //
AHS, Śār., 6, 22.1 niḥsārasya vyavāyasya kārpāsāderarerapi /
AHS, Utt., 3, 57.1 kārpāsāsthiyavacchāgaromadevāhvasarṣapam /
AHS, Utt., 5, 18.1 kārpāsāsthimayūrapattrabṛhatīnirmālyapiṇḍītakatvaṅmāṃsīvṛṣadaṃśaviṭtuṣavacākeśāhinirmokakaiḥ /
AHS, Utt., 16, 57.1 lākṣānirguṇḍībhṛṅgadārvīrasena śreṣṭhaṃ kārpāsaṃ bhāvitaṃ saptakṛtvaḥ /
AHS, Utt., 24, 6.2 kārpāsamajjā tvaṅ mustā sumanaḥkorakāṇi ca //
Kūrmapurāṇa
KūPur, 2, 12, 6.1 kārpāsamupavītārthaṃ nirmitaṃ brahmaṇā purā /
KūPur, 2, 33, 7.1 kārpāsakīṭajorṇānāṃ dviśaphaikaśaphasya ca /
Liṅgapurāṇa
LiPur, 2, 50, 34.2 kañcukaṃ tuṣasaṃyuktaiḥ kārpāsāsthisamanvitaiḥ //
Matsyapurāṇa
MPur, 88, 1.2 athātaḥ sampravakṣyāmi kārpāsācalamuttamam /
MPur, 88, 4.2 kārpāsādre namastubhyamaghaughadhvaṃsano bhava //
MPur, 88, 5.1 iti kārpāsaśailendraṃ yo dadyāccharvasaṃnidhau /
Suśrutasaṃhitā
Su, Sū., 7, 14.1 śalākāyantrāṇyapi nānāprakārāṇi nānāprayojanāni yathāyogapariṇāhadīrghāṇi ca teṣāṃ gaṇḍūpadasarpaphaṇaśarapuṅkhabaḍiśamukhe dve dve eṣaṇavyūhanacālanāharaṇārtham upadiśyete masūradalamātramukhe dve kiṃcidānatāgre srotogataśalyoddharaṇārthaṃ ṣaṭ kārpāsakṛtoṣṇīṣāṇi pramārjanakriyāsu trīṇi darvyākṛtīni khallamukhāni kṣārauṣadhapraṇidhānārthaṃ trīṇyanyāni jāmbavavadanāni trīṇyaṅkuśavadanāni ṣaḍevāgnikarmasvabhipretāni nāsārbudaharaṇārthamekaṃ kolāsthidalamātramukhaṃ khallatīkṣṇauṣṭham añjanārthamekaṃ kalāyaparimaṇḍalam ubhayato mukulāgraṃ mūtramārgaviśodhanārtham ekaṃ mālatīpuṣpavṛntāgrapramāṇaparimaṇḍalam iti //
Su, Sū., 29, 38.2 kulatthatilakārpāsatuṣapāṣāṇabhasmanām //
Su, Sū., 29, 47.1 keśabhasmāsthikāṣṭhāśmatuṣakārpāsakaṇṭakāḥ /
Su, Sū., 29, 65.2 kārpāsatailapiṇyākalohāni lavaṇaṃ tilān //
Su, Utt., 40, 113.1 kapitthaśālmalīphañjīvaṭakārpāsadāḍimāḥ /
Su, Utt., 48, 27.1 satuṇḍikerāṇyathavā pibettu piṣṭāni kārpāsasamudbhavāni /
Viṣṇupurāṇa
ViPur, 6, 5, 53.2 tantukāraṇapakṣmaughair āste kārpāsabījavat //
Viṣṇusmṛti
ViSmṛ, 5, 83.1 sūtrakārpāsagomayaguḍadadhikṣīratakratṛṇalavaṇamṛdbhasmapakṣimatsyaghṛtatailamāṃsamadhuvaidalaveṇumṛnmayalohabhāṇḍānām apahartā mūlyāt triguṇaṃ daṇḍyaḥ //
ViSmṛ, 6, 16.1 kiṇvakārpāsasūtracarmāyudheṣṭakāṅgārāṇām akṣayā //
ViSmṛ, 52, 11.1 kārpāsakīṭajorṇādyapaharaṇe trirātraṃ payasā varteta //
ViSmṛ, 63, 24.1 na kārpāsāsthi //
ViSmṛ, 63, 37.1 lavaṇaklībāsavanapuṃsakakārpāsarajjunigaḍamuktakeśāṃśca //
ViSmṛ, 79, 3.1 vāso 'rthe kārpāsotthaṃ sūtram //
Yājñavalkyasmṛti
YāSmṛ, 2, 179.1 śate daśapalā vṛddhir aurṇe kārpāsasautrike /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 208.1 rāmānyācchādanaphalā vāṭyā kārpāsasaṃjñakā /
Garuḍapurāṇa
GarPur, 1, 60, 14.1 kārpāsauṣadhitailaṃ ca pakvāṅgārabhujaṅgamāḥ /
GarPur, 1, 156, 30.2 śimbīkharjūrakarkandhūkārpāsaphalasannibhāḥ //
Kṛṣiparāśara
KṛṣiPar, 1, 90.2 kārpāsaśodhanaṃ caiva gosthāne govināśakṛt //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 307.1 kārpāsaḥ paṭalastūlaśchādano bādaraḥ picuḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 7.2, 1.0 yat tadbhavatānekatantvātmakaṃ kāraṇaṃ paṭasyoktaṃ tad anekam apyekasmāt tūlakārpāsādidravyād utpannatvād ekam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 7.2, 2.0 yathā caikasmāt tūlakārpāsādidravyād anekākārapaṭādyutpattiḥ evaṃ paramakāraṇāt sargasthitilayādhārākhyāt sargādau māyātattvājjagadutpattir iti na kaścid doṣaḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 253.2 kārpāsakṣaumagovālaśaṇavalkatṛṇādikam /
Rasamañjarī
RMañj, 3, 25.1 trivarṣārūḍhakārpāsamūlam ādāya peṣayet /
RMañj, 6, 278.1 raktakārpāsakusumaiḥ kumāryāstridinaṃ tataḥ /
RMañj, 7, 16.1 yavaciñcāpalāśākhyarājīkārpāsataṇḍulaiḥ /
Rasaprakāśasudhākara
RPSudh, 11, 139.2 vartiṃ vidhāya matimān kārpāsāsthiṣu svedayet //
Rasaratnasamuccaya
RRS, 7, 14.1 mūṣāmṛttuṣakārpāsavanopalakapiṣṭakam /
Rasaratnākara
RRĀ, R.kh., 5, 37.1 dvivarṣarūḍhakārpāsairmūlaṃ kāntamukhaiḥ saha /
RRĀ, R.kh., 5, 39.2 trivarṣanāgavandhyāstu kārpāsasyātha mūlikā /
RRĀ, R.kh., 6, 37.2 evaṃ kārpāsatoyena sthāpyaṃ peṣyaṃ puṭe pacet //
RRĀ, Ras.kh., 3, 14.1 yavaciñcāpalāśottharājīkārpāsabījakaiḥ /
RRĀ, Ras.kh., 3, 32.1 brahmakārpāsabījāni rājikā yavaciñcikā /
RRĀ, Ras.kh., 6, 50.1 kokilākṣasya bījāni majjā kārpāsabījajā /
RRĀ, V.kh., 3, 9.2 snuhī raktasnuhī bilvaṃ kārpāsaḥ kaṃguṇī ghanā //
RRĀ, V.kh., 3, 32.2 trivarṣarūḍhakārpāsamūlamādāya peṣayet //
RRĀ, V.kh., 3, 57.2 tadgole nikṣipedvajraṃ nimbakārpāsakolajaiḥ //
RRĀ, V.kh., 6, 117.1 samāṃśaṃ tritayaṃ mardyaṃ dravaiḥ kārpāsajairdinam /
RRĀ, V.kh., 6, 119.2 piṣṭvā kārpāsapatrāṇi tatkalkena ca lepayet //
RRĀ, V.kh., 6, 121.1 kārpāsapatrakalkena liptvā ruddhvā puṭe pacet /
RRĀ, V.kh., 6, 123.1 kārpāsapatrakalkena ruddhvā gajapuṭe pacet /
RRĀ, V.kh., 8, 1.1 kārpāsārkakarañjadhūrtamunijair bhallātaguñjāgnijaiḥ snugvajrīpayasā ca sūraṇabhavairdrāvaiśca mūlaiḥ phalaiḥ /
RRĀ, V.kh., 8, 22.2 tasyā madhyamakāṇḍārdhe śvetakārpāsavadbhavet //
RRĀ, V.kh., 8, 132.1 guṃjākārpāsaśigrūṇāṃ tailamekasya cāharet /
RRĀ, V.kh., 9, 74.1 raktakārpāsayorbījaṃ rājikā yavaciñcikā /
RRĀ, V.kh., 13, 86.2 lāṅgalī camarīkeśānkuśakārpāsayoḥ phalam //
RRĀ, V.kh., 15, 40.1 alaktakena saṃsiktaṃ kārpāsapatravatkṛtam /
RRĀ, V.kh., 15, 41.2 gaṃdhakaṃ nararomāṇi tatkārpāsaṃ ca pṛṣṭhataḥ //
Rasendracintāmaṇi
RCint, 8, 20.2 śoṇaiḥ sukārpāsabhavaprasūnaiḥ sarvaṃ vimardyātha kumārikādbhiḥ //
Rasendracūḍāmaṇi
RCūM, 3, 10.2 mūṣāmṛttuṣakārpāsavanopalapiṣṭakam //
Rasendrasārasaṃgraha
RSS, 1, 129.1 trivarṣārūḍhakārpāsamūlam ādāya peṣayet /
RSS, 1, 381.1 śigrukārpāsabījāni apāmārgasya bījakam /
Rasārṇava
RArṇ, 5, 14.2 vākucī brahmabījāni kārpāsaṃ kṛṣṇajīrakam //
RArṇ, 6, 92.1 peṣyaṃ trikarṣakārpāsamūlaṃ vā taṇḍulāmbhasā /
RArṇ, 6, 110.2 kārpāsanimbapattraṃ ca badarīpattrasaṃyutam //
RArṇ, 8, 32.1 lāṅgalī cāmarīkeśaṃ kārpāsāsthikulatthakam /
RArṇ, 10, 51.1 kārpāsapattraniryāse svinnas trikaṭukānvite /
RArṇ, 15, 126.1 brahmavṛkṣasya bījāni kārpāsāsthi vibhītakam /
RArṇ, 16, 78.1 palāśanimbabilvākṣakārpāsakaṭutumbinī /
RArṇ, 17, 128.1 kārpāsabījadaradatutthasaindhavagairikaiḥ /
Rājanighaṇṭu
RājNigh, Ekārthādivarga, Dvyarthāḥ, 36.1 tuṇḍikeryāṃ ca kārpāse tuṇḍikā ca praśasyate /
RājNigh, Ekārthādivarga, Dvyarthāḥ, 60.1 bhāradvājo bhavedvanyakārpāse cātha guggulau /
Tantrasāra
TantraS, Viṃśam āhnikam, 44.0 tatra vibhavena devaṃ pūjayitvā āhutyā tarpayitvā pavitrakaṃ dadyāt sauvarṇamuktāratnaviracitāt prabhṛti paṭasūtrakārpāsakuśagarbhāntam api kuryāt //
Ānandakanda
ĀK, 1, 4, 192.1 kārpāsasya phalaṃ śakragopaścaitāṃśca mardayet /
ĀK, 1, 4, 202.2 lāṅgalī camarīkeśāḥ kārpāsāsthi kulatthakam //
ĀK, 1, 7, 170.2 amlavargo vaṭajaṭā kārpāsamuniśigrukam //
ĀK, 1, 15, 384.2 jayā kārpāsamatsyākṣīpatrayuktā ca pittanut //
ĀK, 1, 17, 55.2 dhūmaprāyagṛhaṃ talpaṃ kārpāsaparikalpitam //
ĀK, 1, 24, 118.1 brahmavṛkṣasya bījāni kārpāsāsthi vibhītakam /
ĀK, 2, 1, 177.2 evaṃ kārpāsatoyāntaḥ sthāpyaṃ pācyaṃ puṭe pacet //
ĀK, 2, 1, 178.2 paścādamlaiśca gokṣīraiḥ kārpāsaiśca punaḥ punaḥ //
ĀK, 2, 8, 97.1 trivarṣīyotthakārpāsamūlamādāya peṣayet /
ĀK, 2, 8, 125.2 tadgole nikṣipedvajraṃ nimbakārpāsakodravaiḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 9.3, 40.0 evaṃ manyate yadyapi śālimudgaghṛtakṣīrādayo madhurasyāśrayā bhinnāḥ tathāpi tatra madhuratvajātyākrānta eka eva raso bhavati balākākṣīrakārpāsādiṣu śuklavarṇa iva //
Haribhaktivilāsa
HBhVil, 4, 80.3 kusumbhakusumānāṃ ca ūrṇākārpāsayos tathā /
Mugdhāvabodhinī
MuA zu RHT, 16, 5.2, 8.0 dāḍimaṃ pratītaṃ palāśo brahmavṛkṣaḥ bandhūkapuṣpaṃ madhyāhnavikāśikusumaṃ rajanī haridrā etābhiḥ aruṇasahitābhiḥ aruṇaṃ āraktaṃ yaddravyaṃ kārpāsakusumādikaṃ tatsahitābhiḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 6, 40.1 kusumbhaguḍakārpāsalavaṇaṃ tailasarpiṣī /
Rasakāmadhenu
RKDh, 1, 1, 208.1 kārpāsajīrṇatṛṇato meṣīkṣīreṇa mardayet /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 147.2 mārgaśīrṣe tu kārpāsaṃ karakaṃ ghṛtasaṃyutam //