Occurrences

Mahābhārata

Mahābhārata
MBh, 3, 40, 61.2 tam uvāca mahātejāḥ prahasya vṛṣabhadhvajaḥ /
MBh, 3, 42, 1.2 tasya saṃpaśyatastveva pinākī vṛṣabhadhvajaḥ /
MBh, 3, 80, 125.1 ahaṃ pūrvam ahaṃ pūrvaṃ drakṣyāmi vṛṣabhadhvajam /
MBh, 3, 221, 6.2 pṛṣṭhato 'nuyayau yāntaṃ varadaṃ vṛṣabhadhvajam //
MBh, 5, 188, 15.1 evam uktvā mahātejāḥ kapardī vṛṣabhadhvajaḥ /
MBh, 7, 57, 17.2 atha jñātuṃ prapadyasva manasā vṛṣabhadhvajam //
MBh, 7, 57, 34.2 taponityaṃ mahātmānam apaśyad vṛṣabhadhvajam //
MBh, 7, 57, 60.1 tato 'rjunaḥ prītamanā vavande vṛṣabhadhvajam /
MBh, 7, 172, 90.2 tasmin abhyadhikāṃ prītiṃ karoti vṛṣabhadhvajaḥ //
MBh, 8, 24, 98.2 tathā ca kṛtam asmābhiḥ prasanno vṛṣabhadhvajaḥ //
MBh, 12, 278, 24.2 tapaḥ sucīrṇam iti ca provāca vṛṣabhadhvajaḥ //
MBh, 13, 76, 28.2 dhvajaṃ ca vāhanaṃ caiva tasmāt sa vṛṣabhadhvajaḥ //
MBh, 13, 127, 19.2 abhayaḥ sarvabhūtānāṃ bhaktānāṃ vṛṣabhadhvajaḥ //
MBh, 14, 62, 15.2 te ca vaśyā bhaviṣyanti prasanne vṛṣabhadhvaje //