Occurrences

Mahābhārata
Rāmāyaṇa
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Maṇimāhātmya
Mṛgendraṭīkā
Rasārṇava
Skandapurāṇa
Śivapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 3, 40, 61.2 tam uvāca mahātejāḥ prahasya vṛṣabhadhvajaḥ /
MBh, 3, 42, 1.2 tasya saṃpaśyatastveva pinākī vṛṣabhadhvajaḥ /
MBh, 3, 80, 125.1 ahaṃ pūrvam ahaṃ pūrvaṃ drakṣyāmi vṛṣabhadhvajam /
MBh, 3, 221, 6.2 pṛṣṭhato 'nuyayau yāntaṃ varadaṃ vṛṣabhadhvajam //
MBh, 5, 188, 15.1 evam uktvā mahātejāḥ kapardī vṛṣabhadhvajaḥ /
MBh, 7, 57, 17.2 atha jñātuṃ prapadyasva manasā vṛṣabhadhvajam //
MBh, 7, 57, 34.2 taponityaṃ mahātmānam apaśyad vṛṣabhadhvajam //
MBh, 7, 57, 60.1 tato 'rjunaḥ prītamanā vavande vṛṣabhadhvajam /
MBh, 7, 172, 90.2 tasmin abhyadhikāṃ prītiṃ karoti vṛṣabhadhvajaḥ //
MBh, 8, 24, 98.2 tathā ca kṛtam asmābhiḥ prasanno vṛṣabhadhvajaḥ //
MBh, 12, 278, 24.2 tapaḥ sucīrṇam iti ca provāca vṛṣabhadhvajaḥ //
MBh, 13, 76, 28.2 dhvajaṃ ca vāhanaṃ caiva tasmāt sa vṛṣabhadhvajaḥ //
MBh, 13, 127, 19.2 abhayaḥ sarvabhūtānāṃ bhaktānāṃ vṛṣabhadhvajaḥ //
MBh, 14, 62, 15.2 te ca vaśyā bhaviṣyanti prasanne vṛṣabhadhvaje //
Rāmāyaṇa
Rām, Bā, 35, 15.1 evam uktās tato devāḥ pratyūcur vṛṣabhadhvajam /
Rām, Bā, 54, 13.1 kenacit tv atha kālena deveśo vṛṣabhadhvajaḥ /
Kumārasaṃbhava
KumSaṃ, 3, 62.2 cakāra karṇacyutapallavena mūrdhnā praṇāmaṃ vṛṣabhadhvajāya //
Kūrmapurāṇa
KūPur, 1, 14, 80.2 kiṃ tavāpagato mohaḥ prasanne vṛṣabhadhvaje /
KūPur, 1, 15, 107.1 tadā pārśvasthitaṃ viṣṇuṃ samprekṣya vṛṣabhadhvajaḥ /
KūPur, 1, 24, 36.1 iha devaḥ sapatnīko bhagavān vṛṣabhadhvajaḥ /
KūPur, 1, 31, 11.2 kapardeśasya māhātmyaṃ praṇamya vṛṣabhadhvajam //
KūPur, 2, 1, 42.2 pradarśayan yogasiddhiṃ nirīkṣya vṛṣabhadhvajam //
KūPur, 2, 1, 45.1 niśamya viṣṇuvacanaṃ praṇamya vṛṣabhadhvajam /
KūPur, 2, 37, 24.1 te bhagnatapaso viprāḥ sametya vṛṣabhadhvajam /
KūPur, 2, 38, 40.2 tatra snātvā mahādevamarcayed vṛṣabhadhvajam /
KūPur, 2, 39, 98.2 amāvasyāṃ naraḥ snātvā pūjayed vṛṣabhadhvajam //
KūPur, 2, 41, 18.2 ārādhayanmahādevaṃ putrārthaṃ vṛṣabhadhvajam //
Liṅgapurāṇa
LiPur, 1, 16, 16.1 iti stavena deveśaṃ nanāma vṛṣabhadhvajam /
LiPur, 1, 43, 25.1 uvāca ca mahādevastuṣṭātmā vṛṣabhadhvajaḥ /
LiPur, 1, 58, 15.2 caturmūrtiṣu sarvajñaṃ śaṅkaraṃ vṛṣabhadhvajam //
LiPur, 1, 76, 23.2 śailajāsahitaṃ sākṣādvṛṣabhadhvajamīśvaram //
LiPur, 1, 83, 38.1 kṣīraṣaṣṭikabhaktena sampūjya vṛṣabhadhvajam /
LiPur, 1, 92, 106.2 hiraṇyagarbham īśānaṃ goprekṣaṃ vṛṣabhadhvajam //
LiPur, 1, 96, 31.2 tallalāṭasamutpanno bhagavānvṛṣabhadhvajaḥ //
LiPur, 1, 98, 159.3 evaṃ nāmnāṃ sahasreṇa tuṣṭāva vṛṣabhadhvajam //
LiPur, 1, 100, 48.1 tuṣṭāva devadeveśaṃ śaṅkaraṃ vṛṣabhadhvajam /
LiPur, 1, 101, 36.1 tayā sa ramate yena bhagavān vṛṣabhadhvajaḥ /
LiPur, 1, 102, 1.2 tapasā ca mahādevyāḥ pārvatyā vṛṣabhadhvaja /
LiPur, 1, 102, 10.2 pratibhādyaiḥ prabhuṃ jñātvā nanāma vṛṣabhadhvajam //
LiPur, 1, 102, 28.2 śiśurbhūtvā mahādevaḥ krīḍārthaṃ vṛṣabhadhvajaḥ //
LiPur, 1, 103, 65.2 sūryādayaḥ samabhyarcya tuṣṭuvurvṛṣabhadhvajam //
LiPur, 1, 103, 72.1 avimukte sukhāsīnaṃ praṇamya vṛṣabhadhvajam /
LiPur, 2, 18, 66.2 devo'pi devānālokya ghṛṇayā vṛṣabhadhvajaḥ //
LiPur, 2, 19, 3.2 kṣatriyāṇāṃ kathaṃ deva vaiśyānāṃ vṛṣabhadhvaja //
Matsyapurāṇa
MPur, 1, 8.2 kasya hetoḥ kapālitvaṃ jagāma vṛṣabhadhvajaḥ //
MPur, 140, 85.2 vijayaṃ tasya kṛtyeṣu dadāti vṛṣabhadhvajaḥ //
Viṣṇupurāṇa
ViPur, 5, 34, 35.1 kāśirājasuteneyamārādhya vṛṣabhadhvajam /
Bhāratamañjarī
BhāMañj, 5, 639.2 ityuktā svargasaritā kālena vṛṣabhadhvajam //
BhāMañj, 13, 1359.2 rūpamaindraṃ parityajya babhūva vṛṣabhadhvajaḥ //
Garuḍapurāṇa
GarPur, 1, 9, 7.1 utpādya yojayetpaścādekaikaṃ vṛṣabhadhvaja /
GarPur, 1, 15, 159.1 iti nāmasahasraṃ te vṛṣabhadhvaja kīrtitam /
GarPur, 1, 31, 2.2 arcanaṃ viṣṇudevasya vakṣyāmi vṛṣabhadhvaja /
GarPur, 1, 34, 45.2 pūrvādikordhvaparyantaṃ pūjayedvṛṣabhadhvaja //
GarPur, 1, 40, 10.6 jñeyāstatpuruṣasyaiva catasro vṛṣabhadhvaja //
GarPur, 1, 40, 12.7 īśānasya kalāḥ pañca jānīhi vṛṣabhadhvaja //
GarPur, 1, 55, 1.3 pūrvadakṣiṇato varṣo hiraṇvānvṛṣabhadhvaja //
GarPur, 1, 57, 1.3 daśasāhasramekaikaṃ pātālaṃ vṛṣabhadhvaja //
GarPur, 1, 58, 2.1 īṣādaṇḍastathaivāsya dviguṇo vṛṣabhadhvaja /
GarPur, 1, 59, 5.2 indrāgnidevatā proktā viśākhā vṛṣabhadhvaja //
Maṇimāhātmya
MaṇiMāh, 1, 19.2 maṇīnāṃ lakṣaṇaṃ brūhi yathāsti vṛṣabhadhvaja /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 5.2, 12.2 tasminn abhyadhikāṃ prītiṃ karoti vṛṣabhadhvajaḥ //
Rasārṇava
RArṇ, 2, 65.2 vyāghracarmadharaṃ nāgopavītaṃ vṛṣabhadhvajam //
Skandapurāṇa
SkPur, 22, 24.2 tasmāḍ ḍhitkirikāṃ tāṃ vai uvāca vṛṣabhadhvajaḥ //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 1.1 māhātmyametadvṛṣabhadhvajasya śrutvā muner gandhavatīsutasya /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 22, 7.2 tamuvāca mahādevaḥ prasanno vṛṣabhadhvajaḥ //
SkPur (Rkh), Revākhaṇḍa, 57, 6.2 caturdaśyāṃ dinaṃ yāvatsampūjya vṛṣabhadhvajam //
SkPur (Rkh), Revākhaṇḍa, 83, 104.1 uraḥ skandaḥ śiro brahmā lalāṭe vṛṣabhadhvajaḥ /
SkPur (Rkh), Revākhaṇḍa, 95, 10.2 pañcāmṛtam idaṃ puṇyaṃ snāpayed vṛṣabhadhvajam //
SkPur (Rkh), Revākhaṇḍa, 147, 2.1 tatra tīrthe tu yaḥ snātvā pūjayed vṛṣabhadhvajam /
SkPur (Rkh), Revākhaṇḍa, 181, 13.1 satyamugro 'si loke tvaṃ khyāpito vṛṣabhadhvaja /
SkPur (Rkh), Revākhaṇḍa, 194, 62.2 tataḥ kautūhaladharo bhagavānvṛṣabhadhvajaḥ /
SkPur (Rkh), Revākhaṇḍa, 194, 65.2 dvādaśaiṣāṃ sahasrāṇi santi vai vṛṣabhadhvaja //
SkPur (Rkh), Revākhaṇḍa, 201, 4.2 devaiḥ saṃsthāpitaṃ devaṃ sampūjya vṛṣabhadhvajam /
SkPur (Rkh), Revākhaṇḍa, 210, 8.1 tatra tīrthe tu yaḥ kaścit pūjayed vṛṣabhadhvajam /