Occurrences

Gobhilagṛhyasūtra
Āśvālāyanaśrautasūtra
Manusmṛti
Amarakośa
Kūrmapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Viṣṇusmṛti
Garuḍapurāṇa
Parāśarasmṛtiṭīkā
Rasaratnākara
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Gobhilagṛhyasūtra
GobhGS, 2, 10, 8.0 kṣaumaśāṇakārpāsaurṇāny eṣāṃ vasanāni //
GobhGS, 2, 10, 12.0 kṣaumaṃ śāṇaṃ vā vasanaṃ brāhmaṇasya kārpāsaṃ kṣatriyasyāvikaṃ vaiśyasya //
Āśvālāyanaśrautasūtra
ĀśvŚS, 9, 4, 17.2 kārpāsaṃ vāsaḥ potuḥ /
Manusmṛti
ManuS, 2, 44.1 kārpāsam upavītaṃ syād viprasyordhvavṛtaṃ trivṛt /
ManuS, 12, 64.2 kārpāsatāntavaṃ krauñco godhā gāṃ vāggudo guḍam //
Amarakośa
AKośa, 2, 376.1 vālkaṃ kṣaumādi phālaṃ tu kārpāsaṃ bādaraṃ ca tat /
Kūrmapurāṇa
KūPur, 2, 12, 8.1 vased avikṛtaṃ vāsaḥ kārpāsaṃ vā kaṣāyakam /
Nāṭyaśāstra
NāṭŚ, 2, 32.1 kārpāsaṃ bālbajaṃ vāpi mauñjaṃ vālkalameva ca /
Suśrutasaṃhitā
Su, Sū., 18, 16.1 ata ūrdhvaṃ vraṇabandhanadravyāṇyupadekṣyāmaḥ tadyathā kṣaumakārpāsāvikadukūlakauśeyapattrorṇacīnapaṭṭacarmāntarvalkalālābūśakalalatāvidalarajjutūlaphalasaṃtānikālauhānīti teṣāṃ vyādhiṃ kālaṃ cāvekṣyopayogaḥ prakaraṇataścaiṣāmādeśaḥ //
Su, Cik., 4, 25.1 kauśeyaurṇikaraumāṇi kārpāsāni gurūṇi ca /
Su, Utt., 39, 275.1 praveśyaurṇikakārpāsakauśeyāmbarasaṃvṛtam /
Viṣṇusmṛti
ViSmṛ, 23, 14.1 dhānyājinarajjutāntavavaidalasūtrakārpāsavāsasāṃ ca //
ViSmṛ, 27, 19.1 kārpāsaśāṇāvikānyupavītāni vāsāṃsi ca //
ViSmṛ, 44, 28.1 kārpāsatāntavaṃ krauñcaḥ //
ViSmṛ, 71, 15.1 kārpāsam upavītam //
Garuḍapurāṇa
GarPur, 1, 43, 9.1 kauśeyaṃ paṭṭasūtraṃ vā kārpāsaṃ kṣaumameva vā /
GarPur, 1, 43, 10.2 kārpāsaṃ padmajaṃ caiva sarveṣāṃ śastamīśvara //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 226.3 kārpāsaṃ māñjiṣṭhaṃ kṣaumaṃ vā kṣatriyasya /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 248.2 kārpāsamupavītaṃ syād viprasyordhvavṛtaṃ trivṛt /
Rasaratnākara
RRĀ, R.kh., 6, 38.1 tato'mlaiścaiva kārpāsair gavāṃ kṣīraiḥ punaḥ punaḥ /
Parāśaradharmasaṃhitā
ParDhSmṛti, 7, 28.1 veṇuvalkalacīrāṇāṃ kṣaumakārpāsavāsasām /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 92, 23.1 kārpāsaṃ yāmyabhāgaṃ tu navanītaṃ tu nairṛte /