Occurrences

Aitareyabrāhmaṇa
Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Gopathabrāhmaṇa
Vaitānasūtra
Vārāhaśrautasūtra
Ṛgveda
Aṣṭādhyāyī
Mahābhārata
Agnipurāṇa
Harivaṃśa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Paramānandīyanāmamālā
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 5, 15, 1.0 tāny etāni sahacarāṇy ity ācakṣate nābhānediṣṭhaṃ vālakhilyā vṛṣākapim evayāmarutaṃ tāni sahaiva śaṃset //
AB, 5, 15, 3.0 yadi nābhānediṣṭhaṃ reto 'syāntariyād yadi vālakhilyāḥ prāṇān asyāntariyād yadi vṛṣākapim ātmānam asyāntariyād yady evayāmarutam pratiṣṭhāyā enaṃ cyāvayed daivyai ca mānuṣyai ca //
AB, 6, 29, 2.0 vṛṣākapiṃ śaṃsaty ātmā vai vṛṣākapir ātmānam evāsya tat kalpayati //
AB, 6, 29, 2.0 vṛṣākapiṃ śaṃsaty ātmā vai vṛṣākapir ātmānam evāsya tat kalpayati //
AB, 6, 30, 5.0 tāny etāni sahacarāṇīty ācakṣate nābhānediṣṭhaṃ vālakhilyā vṛṣākapim evayāmarutaṃ tāni saha vā śaṃset saha vā na śaṃset //
AB, 6, 31, 1.0 tad āhur yad asmin viśvajity atirātra evaṃ ṣaṣṭhe 'hani kalpate yajñaḥ kalpate yajamānasya prajātiḥ katham atrāśasta eva nābhānediṣṭho bhavaty atha maitrāvaruṇo vālakhilyāḥ śaṃsati te prāṇā reto vā agre 'tha prāṇā evam brāhmaṇācchaṃsy aśasta eva nābhānediṣṭho bhavaty atha vṛṣākapiṃ śaṃsati sa ātmā reto vā agre 'thātmā katham atra yajamānasya prajātiḥ katham prāṇā avikᄆptā bhavantīti //
AB, 6, 32, 5.0 tāḥ pragrāhaṃ śaṃsati yathā vṛṣākapiṃ vārṣākapaṃ hi vṛṣākapes tan nyāyam eti //
AB, 6, 32, 5.0 tāḥ pragrāhaṃ śaṃsati yathā vṛṣākapiṃ vārṣākapaṃ hi vṛṣākapes tan nyāyam eti //
AB, 6, 32, 9.0 tāḥ pragrāhaṃ śaṃsati yathā vṛṣākapiṃ vārṣākapaṃ hi vṛṣākapes tan nyāyam eti tāsu na nyūṅkhayen nīvaiva nardet sa hi tāsāṃ nyūṅkhaḥ //
AB, 6, 32, 9.0 tāḥ pragrāhaṃ śaṃsati yathā vṛṣākapiṃ vārṣākapaṃ hi vṛṣākapes tan nyāyam eti tāsu na nyūṅkhayen nīvaiva nardet sa hi tāsāṃ nyūṅkhaḥ //
AB, 6, 32, 15.0 saṃvatsarasyaiva sāyujyaṃ sarūpatāṃ salokatām aśnute ya evaṃ veda tāḥ pragrāhaṃ śaṃsati yathā vṛṣākapiṃ vārṣākapaṃ hi vṛṣākapes tan nyāyam eti tāsu na nyūṅkhayen nīvaiva nardet sa hi tāsāṃ nyūṅkhaḥ //
AB, 6, 32, 15.0 saṃvatsarasyaiva sāyujyaṃ sarūpatāṃ salokatām aśnute ya evaṃ veda tāḥ pragrāhaṃ śaṃsati yathā vṛṣākapiṃ vārṣākapaṃ hi vṛṣākapes tan nyāyam eti tāsu na nyūṅkhayen nīvaiva nardet sa hi tāsāṃ nyūṅkhaḥ //
AB, 6, 32, 18.0 tāḥ pragrāhaṃ śaṃsati yathā vṛṣākapiṃ vārṣākapaṃ hi vṛṣākapes tan nyāyam eti tāsu na nyūṅkhayet nīvīva nardet sa hi tāsāṃ nyūṅkhaḥ //
AB, 6, 32, 18.0 tāḥ pragrāhaṃ śaṃsati yathā vṛṣākapiṃ vārṣākapaṃ hi vṛṣākapes tan nyāyam eti tāsu na nyūṅkhayet nīvīva nardet sa hi tāsāṃ nyūṅkhaḥ //
AB, 6, 36, 16.0 etāni vā atrokthāni nābhānediṣṭho vālakhilyā vṛṣākapir evayāmarut sa yat saṃśaṃsed apaiva sa eteṣu kāmaṃ rādhnuyāt //
AB, 6, 36, 17.0 aindro vṛṣākapiḥ sarvāṇi chandāṃsy aitaśapralāpas tatra sa kāma upāpto ya aindre jāgate 'thedam aindrābārhaspatyaṃ sūktam aindrābārhaspatyā paridhānīyā tasmān na saṃśaṃsen na saṃśaṃset //
Baudhāyanadharmasūtra
BaudhDhS, 1, 13, 9.1 yathaitad abhicaraṇīyeṣv iṣṭipaśusomeṣu lohitoṣṇīṣā lohitavāsasaś cartvijaḥ pracareyuś citravāsasaś citrāsaṅgā vṛṣākapāv iti ca //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 5, 15.0 vṛṣākapiṃ brāhmaṇācchaṃsī śaṃsaty evayāmarutam acchāvākaḥ //
Gopathabrāhmaṇa
GB, 2, 6, 7, 29.0 dharāṇi ha vā asyaitāny ukthāni bhavanti yan nābhānediṣṭho vālakhilyo vṛṣākapir evayāmarut //
GB, 2, 6, 16, 40.0 yad v evaināḥ saṃśaṃsati yan nābhānediṣṭho vālakhilyo vṛṣākapir evayāmarud etāni vā atrokthāni bhavanti //
GB, 2, 6, 16, 42.0 aindro vṛṣākapiḥ //
Vaitānasūtra
VaitS, 4, 3, 23.1 sukīrtivṛṣākapī sāmasūktam ahīnasūktam āvapate //
VaitS, 6, 2, 14.1 vi hi sotor asṛkṣateti vṛṣākapim /
VaitS, 6, 2, 31.1 yad asyā aṃhubhedyā ity āhanasyā vṛṣākapivat //
VaitS, 6, 3, 12.1 sukīrtivṛṣākapī yo jāta eva prathamo manasvān iti sāmasūktam ahīnasūktam āvapate //
Vārāhaśrautasūtra
VārŚS, 3, 2, 2, 5.1 tṛtīyasavane vālakhilyān maitrāvaruṇo viharati vṛṣākapiṃ brāhmaṇācchaṃsī śaṃsety evayāmarutam acchāvākaḥ śikye pratigaraḥ //
Ṛgveda
ṚV, 10, 86, 1.2 yatrāmadad vṛṣākapir aryaḥ puṣṭeṣu matsakhā viśvasmād indra uttaraḥ //
ṚV, 10, 86, 2.1 parā hīndra dhāvasi vṛṣākaper ati vyathiḥ /
ṚV, 10, 86, 3.1 kim ayaṃ tvāṃ vṛṣākapiś cakāra harito mṛgaḥ /
ṚV, 10, 86, 4.1 yam imaṃ tvaṃ vṛṣākapim priyam indrābhirakṣasi /
ṚV, 10, 86, 8.2 kiṃ śūrapatni nas tvam abhy amīṣi vṛṣākapiṃ viśvasmād indra uttaraḥ //
ṚV, 10, 86, 12.1 nāham indrāṇi rāraṇa sakhyur vṛṣākaper ṛte /
ṚV, 10, 86, 18.1 ayam indra vṛṣākapiḥ parasvantaṃ hataṃ vidat /
ṚV, 10, 86, 20.2 nedīyaso vṛṣākape 'stam ehi gṛhāṁ upa viśvasmād indra uttaraḥ //
ṚV, 10, 86, 21.1 punar ehi vṛṣākape suvitā kalpayāvahai /
ṚV, 10, 86, 22.1 yad udañco vṛṣākape gṛham indrājagantana /
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 1, 37.0 vṛṣākapyagnikusitakusidānām udāttaḥ //
Mahābhārata
MBh, 12, 43, 10.1 kṛtavartmā tvam evādrir vṛṣagarbho vṛṣākapiḥ /
MBh, 12, 220, 117.1 maharṣayastuṣṭuvur añjasā ca taṃ vṛṣākapiṃ sarvacarācareśvaram /
MBh, 12, 330, 24.2 tasmād vṛṣākapiṃ prāha kaśyapo māṃ prajāpatiḥ //
MBh, 12, 333, 21.2 ityevam uktvā vacanaṃ devadevo vṛṣākapiḥ //
MBh, 12, 333, 23.2 labhante satataṃ pūjāṃ vṛṣākapivaco yathā //
MBh, 13, 65, 22.2 tato 'gastyaśca kaṇvaśca bhṛgur atrir vṛṣākapiḥ /
MBh, 13, 135, 24.2 vṛṣākapir ameyātmā sarvayogaviniḥsṛtaḥ //
Agnipurāṇa
AgniPur, 18, 44.1 vṛṣākapiś ca śambhuś ca kapardī raivatas tathā /
Harivaṃśa
HV, 3, 43.2 vṛṣākapiś ca śaṃbhuś ca kapardī raivatas tathā //
Liṅgapurāṇa
LiPur, 1, 98, 96.2 hṛtpuṇḍarīkamāsīnaḥ śuklaḥ śānto vṛṣākapiḥ //
Matsyapurāṇa
MPur, 154, 270.2 itthaṃ stutaḥ śaṃkara īḍya īśo vṛṣākapirmanmathakāntayā tu /
MPur, 158, 30.1 nāstyatrāvasaro devā devyā saha vṛṣākapiḥ /
Viṣṇupurāṇa
ViPur, 1, 15, 122.2 vṛṣākapiś ca śaṃbhuś ca kapardī raivatas tathā //
Abhidhānacintāmaṇi
AbhCint, 2, 129.2 vṛṣākapirmādhavavāsudevau viśvaṃbharaḥ śrīdharaviśvarūpau //
Bhāgavatapurāṇa
BhāgPur, 10, 1, 20.1 tatra gatvā jagannāthaṃ devadevaṃ vṛṣākapim /
BhāgPur, 11, 5, 26.2 vṛṣākapir jayantaś ca urugāya itīryate //
Bhāratamañjarī
BhāMañj, 13, 1748.2 vṛṣākaperamoghasya sahasrākṣasya gopateḥ //
Garuḍapurāṇa
GarPur, 1, 6, 38.2 vṛṣākapiśca śambhuśca kaparde raivatastathā //
GarPur, 1, 15, 145.2 vṛṣākapiryamo guhyo makulaśca budhastathā //
GarPur, 1, 48, 60.2 vṛṣākapiṃ ca mitraṃ bahvacaḥ pūrvato japet //
Paramānandīyanāmamālā
ParNāmMālā, Tṛtīyaḥ paricchedaḥ, 6.2 vṛṣākapiḥ śamīgarbho rohitāśvo virocanaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 51, 42.1 śrīsūktaṃ pauruṣaṃ sūktaṃ pāvamānaṃ vṛṣākapim /